Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 408
________________ ५४ वद्धमाणखामिचरियं । ३२५ घेत्रण तस्स तणयं चेय रयहरणाइमुवगरणं समोप्पिऊण तस्स मउड-कडयं गयाइयं णियमाहरणं वणमहगो । इयरो वि पसाहियाहरणतणुविसेसो सयलसामंत ऽतेउर-भिचपरिगओ अइगओ णयरं । पविट्ठो णिययमंदिरं ति । समागयपुरजणवयदंसणविणोएण ठिओ कंचि वेलं । पुणो पच्छा वाहित्तो स्वयारो, भणिो य-अट्ठारसखंडप्पयारजुत्तं संपाडेसु भोयणं। तेण वि 'जमाइससि' ति भणिऊण पत्थिएण णिव्वत्तियं जमाइलैं । तो सो पुंडरीओ णिव्वेत्तियमज्जणपरियम्मो सुरहिधूवाइसरहीकयतणु-णिवसणो अइगओ आहारमंडवं । वित्यारियं थालाई, विविहवित्थरेणं परिवेसिउं पयत्तं परंतेउरविलयाहि, कह ? वोसट्टसरससियकुंददलउडुद्दामदित्तिसोहिल्लो । पक्खिप्पइ मणिथालम्मि सुरहिगंधुम्भडो कूरो ॥६६६॥ दलियहलिदीरमणिज्जपिंजरायारकतिराहिल्ला । मुसुयंधगंधमणहरमुहया पक्खिप्पए दाली ।। ६६७॥ । तम्वेलदड्ढणवणीयसुरहिणिम्महियमासलामोयं । अग्यइ घेप्पन्तं घाणपीइसंपाइ पवरघयं ।। ६६८॥ तयणंतरं च सालणय-पवरपक्कणदिण्णविहिणिग्रमो। वित्थरइ सरसपरितुटवण्णणो तिम्मणुग्याओ ॥६६९ ।। इय एवं पज्जन्तोवहुत्तखीरावसाणराहिल्लं । भुत्तं पयाममसमं सुभोयणं पुंडरीएण ।। ६७० ॥ भोयणावसाणे य गहियहत्थुध्वट्टणाइय(य)-तंबोलविसेसो. संपत्तो रइहरं। भणिओ य अंतेउरमहल्लओ-वाहिप्पउ अंतेउरं । महल्लयवाहिताणंतरं च संपत्तमंतेउरं। जं च केरिसं १-कप्पतरुवणं पित्र समुन्वेल्लबाहुलइयावियाणं, गंदणवणं पिव कोमलकरकिसलयाउलं, माणससरं पित्र कणयप्पहविसदृन्तवयणकमलं, मंदाइणीपुलिणं पिर्व परिमंदपयसंचारं । णिसणं समीवे । तओ 'छट्टण्डकालिओ व्व दियवरो पंवरभोयणलंमेण वहूयकालबम्भपरिपालणुप्पण्णरमणाभिलासो परं पीइमइगओ। तो तं दिणसेसं रयणि च जहकर्म संतोसणिवत्तियरइविलासो अच्छिउं पयत्तो । णवरि य बहुयत्तणो भोयगस्स, परियड्ढियत्तणओ रइपरिस्समस्स, ववकिसत्तणओ अंगाणं, समुप्पण्णसीयलविलेवणावलुमो ण परिणओ.से आहारो, संजाया से विसइया। तो तिव्ववियणाविसेसायड्ढियजीविओ मओ समाणो णिरत्यीकयतहाविइचिण्णतवचरणो णिरयं गो पुंडरीओ। सो वि हु कणिटो से सहोयरो तहाविहपरिणामगहियसमणलिंगो गओ तण्णयरीओ चिंतिउं पयत्तो, कह ? बहुजाई-जरा-जम्मण-मरणुव्वत्तणपयत्तणीरम्मि । गुरुकम्मणियरणिन्भरविसदृदुल्लंघलहरिम्मि ॥ ६७१॥ पसरन्तकाम-कोहाइकुडिलकुंभीरपक्कगाहम्मि। हियउम्मुच्छाविसमुच्छलन्तमच्छच्छडोहम्मि ॥ ६७२ ॥ दुव्वाररोयमयरोवरुद्धहम्मन्तजंतुणियरम्मि । पियविप्पओगवड्ढन्तविरहवडवाणलिल्लम्मि ।। ६७३ ॥ इय एरिसम्मि संसारसायरे दुल्लहम्मि मणुयत्ते । धण्णो हं जेण मए पत्तं समणतणमणग्यं ॥ ६७४ ।। एवं च पतिसमयं पवड्ढन्तमुहपरिणामो गंतुं पयत्तो। पत्तो एक्कं गाम । तहिं च गरुयाभिग्गहाइसयअन्तपंतासणो जहाविहिकयभोयणपरियम्मो समागए रयणिसमए कयससमयावस्सओ णिवण्णो एक्कम्मि सुण्णहरे। तओ मुकुमारत्तणओ सरीरयस्स, अभुत्तपुचत्तओ कुभोयणस्स, कुसेज्जासयणत्तणओ अंगाणं ण जिण्णं भोयणं । समुप्पण्णं पोहसूलं, वियंभिया अरती, समुन्भूया"सिरोवेयणा। एत्थावसरम्मि य काऊण हियए धीरेय, अवलम्बिऊण गरुयावढंभ, अंगीकाऊण साहस, चिंतिउं पयत्तो-“णं मह एयपज्जवसाणो चेव जियलोओ। अहवा किमेइणा चिंतिएणं ? धण्णो हैं, जेण बहुभवकोडिसंहस्सेहि दुल्लहे पावियम्मि मणुयत्ते । पत्तं अपत्तपुव्वं सामण्णं बहुभैवेहि पि॥ ६७५ ॥ १ नियत्तिय जे । २ वित्थरिय जे।३ इविहवर्षिस 'रुगणं सू । ५ सरं वसू । ६ व मंद जे । ७ छ?णका । ८ पउर जे । पहूय जे। १० 'कहं ' इति सूपुस्तके नास्ति । ११ सिर जे । १२ वीरयं जे । १३ सहस्सम्मि दुलहे पाविकण मंजे। १४ भवेसुं पिजे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464