Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 407
________________ ३२४ पउप्पलमहापुरिक्षचरियं । ___ एवं च कतिपयाहिणं पणमिऊण जयगुरुं णिसष्णो पुरओ पल्लंकवघेणं, ठिओ कंचि वेलं भयवंतं शायमाणो। एत्यावसरम्मि य गंधष्वरई णाम विज्जाहरो सदइओ भगवओ चंदणणिमित्तमेवागओ । वंदणावसाणे य पुलइऊण पीणतणुविहाय गोयमगणहारिणं चिंतिउं पयत्तो-ण हु एसो महिहरो माणुसाण समहिगम्मो अइसयं विणा, अइसओ य तिव्वतवविसेसोवलंभो, तवस्सिणो य किसंगलिंगिणो इवन्ति, एसो य गाणुरूववेसधारी घणसिणिद्धपीवरतणुच्छवी य लक्खिज्जइ, ण य एस्थ साइसयतवस्सियणं वज्जिय इह माणुसस्स समारोहो । एवं च ससंसय-वियपज्जाउलमणस्स णहयरस्स भावं लक्खिऊण भणियं गोयमगणहारिणा जेहा-भो देवाणुप्पिया! ण एत्य दुबलया कारणं कल्लाणसंततीए, ण य अकारणं बलियया, जेण मुख्यउ एक्कमक्खाणयं अस्थि इहेव जंबुद्दीवे दीवे पुंडरिगिणी णाम णयरी। तस्य सकुलकमाणुसासियणिययरजो पुंडरीओ णाम णरवती । सो य उवमुंजिऊण वहूयं कालं रज्जमुहं णिविणकामसंभोओ णिवेसिऊण णिययरज्जे कणिसहोयरं पवण्णो जयणाहसासणे पन्चज्ज । तओ तस्स तिव्वतवविसेसायरणतणओ जहाविहिसमासाइयअंतपंतासगभोइणो पयइसकुमारत्तणो पुत्रकयफम्माणुहावो य संभूषो तिव्वरोगायको । कमेण य परिम्भमंतो संपत्तो पुंडरिगिणिं णयरिं। मुणियवृत्तंतेण य णिग्गंतूण बंदिओ सबहुमाणं नरवइणा। मुणियसरीररोगार्यकविसेसेण य कराविया चिगिच्छा जाव पउणसरीरो संवुत्तो। पच्छा असणाईहिं च पयाम पोसिया से तण । पतिदिणं च तहा भुंजमाणस्स वियलिओ कुसलपरिणामो, वियारं गयं चितं, विसंखलीहूयाणि सयलिंदियाणि, पवियंमिओ विसयाहिलासो । तओ लज्जमाणो जणवयाणं विणिग्गओ किल तवं काउं। पविठ्ठो वणगहणं । पविट्ठस्स य किं जायं? णवरि य मणे वियम्भइ भोउन्भासुजणेकतल्लिच्छा । मुतज्जयस्स वि ददं जइलिंगविरोहिणी गिचं ॥६५६॥ चित्तं भोपसु गयं तणुं च धम्मुज्जमम्मि लज्जाए । संधैरइ, 'लज्जइ जणे पायं पारदपरिहारी ॥६५७॥ पुणरुत्तं तस्स परत्तचित्तया होइ विसयलिच्छाए । 'कुसलकरणेहि मुज्झइ पार्य पडिकूलकयचित्तो' ॥६५८ ॥ इय सो वणवासाओ मणसा संजणियविसयवामोहो । आयड्ढिज्जइ तुरियं रज्जूए व भोगतबहाए ॥६५९॥ आगंतूणं च णयरबाहिरुज्जाणवणे विणीलतरुसाहामु समोलइयपत्ताइउवयरणो णिसण्णो पायवस्स हेढे । समागयं च सोऊण विणिम्गओ कणिट्ठभाया वंदिउं । दिट्ठो य णाइदूरओ। दसणमेचोवलक्खियहिययाहिप्पाओ वंदिऊण य भणिउं पयत्तो, कह ? आयारं तस्सुवलक्खिऊण विसयोवझुंजणसयण्हं । राया ससिणेहं पिव सहोयरं मणिउमादत्तो ॥ ६६० ॥ "सोयर ! मह रज्जधुरं मिक्खिविउं दिक्खमइगओ जं सि । तद्दियसाओ मह एस गुरुकिलेसो व्व पडिहाइ ॥६६१॥ तुम्हारिसेहिं तीरइ णिच्वोढुं एस दुद्धरो णवरं । दुष्परियल्लो वि ददं रज्जभरो, ण उण अम्हेहिं ।। ६६२॥ जो सव्वया वि अहियं सिसु त्ति परिवालिओ सि(मि) णेहेण । सोऽहमयंडे च्चिय किं तुमाए दुक्खम्मि विणिउत्तो? ॥६६३ ॥ करुणमवेखंति दढं दुक्खाहिगए जणे महापुरिसा । कारुण्णयापहाणं जयम्मि धम्म पसंसंति ॥ ६६४ ॥ इय रज्जगुरुकिलेसेण संजुयं मेल्लवेसु मं इण्डिं । काऊण दयं अइदुग्गचारयाउ व्च रज्जाओ"॥६६५॥ सोऊणं च तं तहाविहं तस्स जंपियं महाधणोवलंभे व्च रोरो, वाहिविगमे व्व वाहिगहिओ, पियसमागमे ब्व विरहविहरो ददं परिओसमावण्णो । सरहसं च पडिवण्णं जं तेण जंपियं । तओ सो कणि?माया कयपंचमुहिलोयपरियम्मो १ महा सागसंगईए जे।३गविरोहणी सू। संवरहजे । ५ हेट्ठभो जे । ६ णिक्खिविडं दुक्खमुवगो सू। ..परिपाकिसम में । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464