Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 405
________________ ३२२ चप्पलमहापरितचरिये। एवं च सयलो वि पुरजणवो भणिउं पयत्तो-कुमार ! को हु एवं जियलोयसारभूयं तियं पि असारस्स पणमेचस्स कर परिचयति ?, जो उण महाणुहावो इमं परिश्चइतुं तरइ तस्स ण किंचि दुप्परिचयणीयमस्थि । तं च सोऊण अमयकुमारेण भणिय-"एवमेयं, ण एत्य संदेहो, कह? जो चयइ चारुचरिओ दुपरिचयणीयमेयमश्वस्य । ण हु णवर सो णराणं देवाण वि होइ णमणिज्जो ॥६२७॥ अच्चंतसत्तिजुत्तो चाई सो धेये णवर लोयम्मि । सो चेय महाभाई जो चयइ तियल्लयं एयं ।। ६२८॥ सो च्चेय भडो सो चिय महोयओ सो हवेज्ज सप्पुरिसो । जो सच्चपइण्णो इय तियल्लयं चयइ लीलाए ।। ६२९॥ इय 'संसारियमुहलालसाण जायइ जयम्मि जंतूण । कम्मवसयाण जायइ दुपरिच्चेयं तिय' ति फुडं ।। ६३०॥ ता भो महापुरजणा ! इमं एरिसं अञ्चंतसत्तिजुत्तेणावि दुपरिश्चयणीय परिच्चइऊण गहिया पन्चज्जा इमिणा महाणुभावेण, ता कीस 'तुम्हे भणह जहा 'दुग्गयस्स पव्वज्जा ण किंचि पुरिसत्यं जणेइ'। ण य तुम्हाणमेसो 'रोरो' चि कलिऊण परिहविउँ जुत्तो ति, जओ अह एको चिय दोसो गुणसयकलियस्स होइ रोरस्स । जं पसह चिय दिडं 'अत्थि' चि जणो परिकलेइ ॥६३१॥ उव्वेव-भया-ऽहंकारवज्जिओ णिम्ममो णिरासंसो । महलोहसल्लरहिओ जइ ब्व रोरो मुहावेइ ।। ६३२॥ संघासो होइ परोप्परेण संतोस-धणसमिद्धीण । को समहिओ गुणेहि मुद्धाऽसुद्धाइजणिएहि ? ॥ ६३३ ।। मुद्धत्तणेण जायइ समुज्जलो तत्थ णवर संतोसो। धणविहवो उण जायइ 'णिहसे कसणो तमोहो व्व ॥६३४॥ आवज्जण-रक्षण-खय-चयातिउव्विग्गमाणसो अस्थी । अधणो सऽत्थत्तणणिध्वुतीए दूरं समभहिओ ॥ ६३५ ॥ किसि-गोरक्खा-वाणिज्ज-सेवकज्जुज्जओ धणत्थी हु । कालं. गमेइ दुक्खं ण उणाऽणत्यी तहा पुरिसो।। ६३६ ॥ रायउल-तकरा-ऽऽरक्खिय-ऽग्गि-णीरेण अवहियम्मि धणे। जं दुक्खं होइ धणीण तस्स भाई ण णिल्लोहो ॥६३७॥ इय एवं दालिदं णिदिज्जइ दुव्वियड्ढमणुएहिं । अचंतभोयसंपर्यथड्डुद्धय-दुद्दचित्तेहिं ॥ ६३८॥ ता भो ! मज्झत्थभावेण वियारिज्जमाणं दूरेण बहुगुणं रोरत्तणं, जेण ण आसंकइ पत्थिवाणं, ण तकराणं, ण दुज्जणाणं, ण रयणीसु, ण दिणे, ण गेहे, ण पंथे, केवलं जहासंपज्जन्ताहारसंतुट्ठवित्ती जहासेज्जासंपज्जन्तमुहणिद्दो आजम्म पि सुहेण गमेइ, सयत्थसंपायणुज्जयस्स ण कोइ केहिंचि जायइ पडिबंधकारणं" ति। एयं च अभयकुमारजंपियं सोऊण पुरजणवएण भणियं-कुमार ! एवमेयं जहा भणियं तुम्हेहिं, अवणीओ अम्हाण मोहप्पसरो । तओ सो तेण णायरजणेण मुणिवरो भत्तिभरणिब्भरं पूइओ वंदिओ य । खामिउं च तं जहागयं पडिगया णयरणायरजणा। अभयकुमारो वि भावयन्तो जयगुरुणो वयणं णियणिओए लग्गो। [अभयकुमारकया समणखिसणानिवारणा २३ ] अण्णया य भयवया 'कोण्डिण्णसगोताणं तावसाणं पण्णरस सयाणि संयुमंति' तितणिमित्तं पेसिओ अट्ठावयसेलं गोयमो गंतुं प्रयचो। दिट्टो य णाइट्टैमिमायसंठिएणं अट्ठावयगिरी। जो य केरिसो? 1-२-३ चैव मे । ४ तुमे में । ५ मिहसइ कस। महणो जे। • यमुपदय । जसक । वह पि ।१. खामिय । "रसंठि स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464