Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
चउप्पलमहापुरिसवरियं । इय एसा 'तुम्ह मए पणामिया रूविणि व्व मुरकुमरी । अन्भत्थणाए अम्हं अणायरो णेय कायव्वो"॥५४७॥
तओ तीए वयणविण्णासविसविमोहियमाणसेण भवियन्वयाए तारिसस्स, र्दुज्जयाए मयरकेउणो, अणाइभवन्मस्थयाए विसयविलासाणं, संवरिओ वि पुणो वि विसंखलीहूओ अप्पा । अहवा
कारिमकयाणुरायाण चित्तमत्थं परत्तमाणीणं । वेसाण कवड्डीणं वसंगओ को जए चुक्को ? ॥ ५४८॥ चुंबति कवोले दाणलोहदरिसियमयंबिरत्था(च्छी)ो । मायंगाण वि पसरन्तभसलवलयावलीओ व्व ॥ ५४९॥ छइंति अम्बरं साणुरायगुणसंसिया ससोहाओ । तरणिकिरणावलीओ व्व अस्थमंतस्स पइदियहं ।। ५५० ।। पायवडियं पि दूरागयं पि लेहं व सयलगहियत्थं । फालेऊण समुझंति दूरमकयण्णुयाओ दढं ॥ ५५१॥ बहुजणपयत्तपाडणकरणवसपयत्तकयजयासाओ। हीरन्ति अग्गो चिय जाओ जूइयरैकत्त व्व ॥५५२ ।। सव्वायरकइवय(यव)संपउत्तभणियव्वपेसलिल्लाओ। जायंति बंधणं णेहबंधपरिमूढचित्ताण ॥ ५५३ ।। अमुणियकिच्चा-ऽकिच्चाइरित्तसंवरणचित्तचरियाओ। संचारिमकिच्चाउ व मूढचित्ताण पञ्चक्खं ॥ ५५४ ।। मिच्छाणुयत्तिणीओ मिच्छापरियड्ढियाणुरायाओ। दुविणयपंडियाओ सुपंडियं पि हु विडंबन्ति ।। ५५५ ।। सविवेउत्तमजणवज्जियाओ मज्जायमुक्कऽलज्जाओ। हिययाणुकूलववसियभणिएहिं जणं विमोहन्ति ॥५५६॥ इय जिंदणिजचरियाओ जिंदणिजाणुरत्तचित्ताओ। वेसाणिहेण संसारवाउराओ वियम्भन्ति ॥ ५५७ ॥
तओ संमुद्दामभोयरिद्धिदंसणसंपण्णमोहपयरिसो पयरिसर्परिखलणखलियनिवडिओ विसयसलिलागाहगंभीरकूवे। जेण तस्स सिद्धन्तवासणासमुन्भूओ सो समो, मास-ऽद्धमासाइसंचिओ सो तवविसेसो, असमंजसकेसलुचणाविसेसविचित्तं तमुत्तिमंगं, सरयसमयजोण्हासमूहसमुज्जलं णियकुलं, सयलं पि पम्हुसिऊण संठिओ विसयसंभोयलाळसो तत्थ गेहे।
एवं च तस्स पेयत्तउअओवसमपुणरुत्तोयएण जलहरपेयलियंतरसरयससिविब्भमेण वियम्भियं तस्स कम्मणो सोऊण कह विस्संभिजउ तवकिसियतणुणो?, कैह वा सयलागमावबोहियमइणो? जेण तारिसस्स वि तविहदुक्करतबोविहाणतणुइयतणुणो एयारिसमवत्थंतरं दीसइ । एवं च तहाविहवासंगमूहमाणसस्स वि ण वियलिओ धम्मपरिणामो, जेण पतिदिणं सयलहेउ-जुत्तिसंगयं धम्मस(सा)वणं करेमाणो संबोहेऊण बहुं जणसमूहं पेसेइ जयगुरुणो समीवं। एयारिसपयारेण वचंति दिया। ____ अण्णया य शंदिसेणवइयरमुवलqण इंदेण पेसिओ एक्को दियवरो । समागयस्स य तस्स पारद्धा धम्मदेसणा। आवजिया परिसा, भणिउं पयत्ता-एवमेयं । वंभणेण भणियं-जइ एवं कहमेसो चेय पढममारम्भिऊण ऐयमेयारिसं पच्छा परिभट्ठो ? ति । ऎयं च समायणिऊण णंदिसेणस्स समागया सुमरणा, वियम्भिओ पच्छायावी, समुल्लसिओ विसयविरामो, समुप्पण्णो वेरग्गपरिणामो । चिंतिउं च पयत्तो-हा हा ! धी दुठु मे ववसियस्स, जेण मह समारूढस्स वि तं तारिसं पयविं विसयमुहमेत्तस्स वि कए अत्ताणयं विम्हरिऊण एयमचन्तविवेइगरहणीयमायरियं । तओ समुज्झिऊण तं सयलं पि विसयासंगं गओ जयगुरुणो समीवं । जहाविहि पुणो वि सामण्णं पवण्णो त्ति। ___ता भो मेहकुमार ! एवं दुक्करा पव्वज्जा । मेहकुमारेण भणियं-कम्मवसगयाणं पाणीणं एवमेयं, संभवंति एयारिसाइं अमुणियपरमत्थाणं पुत्वमपरियम्मियसरीराण एक्कल्लविहारणिरयाणं, मह उण जयगुरुणो पायपायवच्छायासंगयस्स मणयं पि ण पहवइ विसयाहिलासाऽऽयवो, ईसि पि ण पसरइ विलासिणीदंसणतण्हा, ता अणुमण्णह ममं ति । तओ सोऊण तस्स वयणं भणियं अभयकुमारेण-अविग्यं कल्लाणभाइणो, जहासमीहियं पुजंतु ते मणोरहा। एवं च अणु
१ तुम जे । २ दुज्जययाए-दुज्जयआए-दुज्जयाए, दुर्जयतयेत्यर्थः । ३ कवइम ---- (गाण वस)गओ सू। ४ कत्ति जे । ५ गरित्तच सू । ६ 'गुचित्तरत्ताओ सू । . समुदयरिद्धि । ८ परिक्खलक्खणश्खलियनिवडिओ जे । ९ पयत्तउवसमधु जे। १० पयछिन्तरसरय सू । ११ अहवा संसू । १२ एयारिसं सू । १३ एवं जे । १४ 'न्तविवेयगजे। १५ वासंग जहाविहि सू । १६ । एकाविहारीणं पि एयारिसमवत्यंतरं होइ ति । तओ मेहकुमारेण भणिय-कुमार ! एवमेयं, सम्भवन्ति एया सू।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464