Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३१२
चउप्पन्नमहापुरिसचरिय। द्धरतवविसेसो परिचत्तसयलदंदाइदुहकारणो आसाइयसममुहोवमीयमाणसग्गाइसहो सुहज्झयण-झाणणिरओ पवयणभणिएण विहिणा अच्छिउं पयत्तो। कह ?
णो छाया णेय फलाई णेय कंदाइं कारणं कलिउं । एकं विवित्तयगुणं हियए काऊण तत्य ठिओ ॥ ५२६ ॥ णिच्चुववासकिलंतो विदित्तदेहो मुहासियज्झाणो । सेविजंतो मयमुद्धलोयणो मयउलसएहिं ॥ ५२७ ॥ संठाइ तिव्वरविकिरिणपसर[सं]तावणुम्मुहो गिम्हे । उद्धट्टियभुयर्जुवलो कएक्कचरणो धरावीढे ॥ ५२८ ॥ घणसमए घणरडिकयतडिच्छडाडोयभासुरिल्लम्मि । संठाइ जंतुरहियम्मि वियडगिरिकंदरुदेसे ॥ ५२९ ॥ सिसिररयणीसु खरपरणपहयपंच्छित्ततुहिणणियरासु । चउजामम्मि समोलंबभुयजुओ गमइ झाणेण ।। ५३० ॥ इय विविहच्चुग्गतवोविसेसणीसेसियामुहप्पसरो । णमुणियणिसि-दिण-सुह-दुक्खकप्पणो णंदिसेणमुणी ॥५३१॥
एवं च मासाओ दुमासाओ जाव चउमासाओ कट्टहारयाहिंतो लद्धजहासुद्धाहारसंपाइयपाणवित्ती कालं गमेइ । तो तस्स तवप्पहावओ वढिया अपत्तपुवा वि वणदुमाण फल-कुसुमसमिद्धी, चिरयालपरूढाई पि उपसंताई सत्ताण परोप्परं वेराई। तयणुहावावज्जियाओ वणदेवयाओ वि पज्जुवासणं करेंति । पतिदिणमुवासमाणा वणयरा वि धम्मसवणुज्जुयमती संजीया । ते य तस्साइसयाणुहावओ जणयम्मि व वेसम्भमुवगया तहिं चेय णिसि-दिणावसाणं पि गमन्ति त्ति ।
तत्थ य णाइदूरे गंगाजलमहल्लकल्लोलपक्खालियपायारपेढं पायारपेढाबंधुद्धाइयतुंगहालयसमूहं अट्टालयसमूहावलग्गपज्जुत्तजंतपरंतं तपेरन्ताबधुद्धयधयचिंधमालाउलं वप्पिणं णाम पुरवरं । तत्थेक्का अञ्चन्तसलाहणिज्जजोन्वणारम्भा णियरूवोवहसियसुरसुंदरी ससोहग्गक्खित्तरइविलासा णिययवित्तीविढत्तपभूयदविणसंभारा तिलोयसुंदरी णाम पवरवेसविलया । सा य णियधूयाए विवाहसमयम्मि अत्थिजणम्मि महादाणं दाउमुज्जया। तीए य सिट्ठमण्णेहिं जहा-"अत्थि इह एगो महामुणी महातवतेएण दिप्पमाणो दिणयरो व्य मुत्तिमन्तो, तस्स परं जइ दाणं दाउं केणइ बवएसेण तीरइ तओ महाफलं होइ त्ति । कह ?
वंदणमेत्तेण वि तस्स होइ अचन्तपुण्णपन्भारो । किं पुण जो तं सकइ परिग्गहं गाहिउँ णिययं ? ॥ ५३२ ॥ मुद्धं पत्तं तारेइ जाणवत्तं व भवजलाहिंतो । णो बहवे पासाण व्व जे सई चेय मज्जंति ॥ ५३३॥ पत्ताहासेहिं ण किंचि कज्जमेत्थं बहुहि मिलिएहि । उज्जोयं कुणइ मणी कायमणीमज्झयारम्मि ॥ ५३४ ॥ अप्पाणं पि ण तारइ गरुयप्पा ताव चिट्ठउ इहऽण्णो । ईसि पि वलंग्गो लोहपिंडए बुड्डइ णिरुत्तं" ॥ ५३५ ॥ इय सोउं सवणपरंपराओ बहुजणपयंपियं बहुसो । वाहरिउं वणयरणियरमेत्थ कज्जे णिउंजेइ ॥५३६॥
. एवं च ते वणयरा तीए सव्वायरेण विणिउत्ता गैया पुव्वपणएणेव जत्थऽच्छइ सो महामुणी। सा वि घेत्तूण णिययधूयं सयलसामग्गिसंपण्णं तेसु चेय वणयरउँडवेसु संठिया । तेहिं च वणयरेहिं लद्धावसरेहि कहाणयसंपाडयं काऊण भणियं-भयवं ! इह णाइदूरे अम्हाण आवासणिमित्तं कप्पिएमुं [उडवेमुं] जइ गमणेणं पसायं करेह ता अम्हाणमणुम्गहो होइ, सव्वस्स वि य अदिट्टपुव्वस्स वि तुम्हे अणुग्गहपरा, किं पुण पुत्तभंडसरिसाणमम्हाणं ? ति । तओ एवं च पुणो पुणो भण्णमाणस्स पुणरुत्तदंसणसंजायईसीसिसणेहस्स समुप्पण्णा गमणइच्छा । पयट्टो तयंतियाओ। कह?
जणरहियं जस्स कएण संसिओ सावयाउलं रण्णं । तं चिय संग अल्लियइ पउरपंकं व करिणाहो ॥५३७॥ उडयाहिंतो उडयं भिच्छाकज्जुज्जओ परिब्भमइ । पासयणिबद्धयं पिव आयड्ढइ पुवकयकम्मं ॥ ५३८॥ ण कयाइ आगओ, णेय दिट्टपुव्वो कहिं पि जो देसो । तत्थऽल्लीणो अहवा जायइ जं जस्से तं तस्स ॥५३९ ॥ इय सो महारिसी जायमाणसंजोग्गयाणुहावेण । अल्लीणो परियणपवरपरिगयं उडवयं एकं ॥५४०॥
१ जुयलो जे । २'डालोवभा । ३ पक्खित्त जे । ४ हासदास । ५ कुणंति जे । ६ संखुत्ता जे । ७ न्ताबंधुदय सू। ८ नयरं जे । ९ विलग्गो जे । १० रमेत्य णवर कज्जे जे । ११ गयपुव्वपजे । १२ 'उडेसु सू । १३ करेहि सू । १४ भिक्खाकजुज्जुओ जे । १५ स पुवकयं जे।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464