Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 393
________________ ३१० चउप्पन्नमहापुरिसचरियं । संठिओ पुव्बपरियप्पियम्मि परसे सजूह परिवारो। संठियस्स तमुद्देसम्मि जूहाहिवइणो जह जह दवाणलो आसण्णीहोइ तह तह संयला विसावयगणा चिरपरूढवेराई पि विम्हरिऊण विरोहिणो वि समं चेय समल्लीणा गयजूहन्तरालम्मि । जलणदाहभयाउरेहिं च णिबिवरीकओ सो पएसो करिकुलगत्तरालं विसंतेहिं । तहिं च एक्को अलद्धावयासो ससो जूहाहिवइसमीवं समल्लीणो। एत्थावसरम्म य करिणाहेण सरीरकंडुयणणिमित्तमुप्पाडिएक्कचलणप्पएसन्तरालमवलोइऊण संठिओ तत्थ ससो। करिराया वि मुणिऊण तं तत्थावट्ठियं अणुकंपागयमाणसो तह चेव तिवईए संठिओ। कहं चिय? कंडुयणणिमित्तुप्पाडिएक्कचलणावयासमल्लीणं । वदृतससं वड्ढतहिययपरिओसपडहच्छो । ५०३ ॥ अंतोवड्ढन्तदयापरिणामसमुल्लसंतलेसिल्लो। तिवईए संदोलणपयत्तकोंडलियसोंडग्गो ॥ ५०४ ॥ संठाइ तमुक्खित्तम्मि णिययचलणम्मि णिप्पयंपमणो। णिहसे सत्तं चिय संठवेइ अथिरं पि थिरचित्तं ॥५०५॥ संकुइयएकचलणस्स पवरजूहाहिवस्स वच्चन्ति । पज्जलमाणे दावाणलम्मि राइंदिया सत्त ॥५०६॥ सव्वत्तो णिव्वाणम्मि दड्ढड्ढव्वयम्मि जलणम्मि । वोलीणम्मि समन्ता जहागयं सावयगणम्मि ।। ५०७॥ पायट्ठाणं दट्टण सुण्णमविसुण्णणिहियकारुण्णो। वसुहायलम्मि चलणं 'णिमेइ किर कलियकयकिच्चो । ५०८ ॥ णवर ण सक्कइ संकोयणुब्भडप्पण्ण तिव्ववियणिल्लं । काऊण उज्जुयं परहिएक्ककज्जुज्जओ सहसा ।। ५०९॥ इय ताव तिव्यवियाँपरिणामुप्पण्णणीसहावयचो । पडिओ गलन्तसत्तो धरायले पवरकरिणाहो ॥५१०॥ तओ निवडिओ समाणो गरुययाए णिययगत्ताणं, परिसंतयाए सयलावयवाणं, णीसहेत्ताए समुच्छाहस्स, विसण्णयाए चित्तपरिणतीए, परिक्खीणयाए आउयस्स, उढेउमपारयंतो किलिस्सिऊण कइवयदिणे पंचत्तमुवगओ सो। देवाणुप्पिया ! हिययंतरुल्लसन्तदयापरिणामसंजणियसोमलेसाणुहावओ समुप्पण्णो चेल्लणाए महादेवीए कुच्छिंसि । जाओ कालक्कमेणं । पइटावियं च से णामं मेहकुमारो त्ति । वढिओ देहोवचएणं कलाकलावेणं च।। ता सो तस्स पुवभवकयगयकीलणाविसेसुप्पण्णतान्त्रिहपरिणामो अणुदिणं तहचेट्ठो चेय विहरइ ति। एवं च तस्स पुवभवैवासणाणुरूवं ववसियं लेसुद्देसेण तुह मए सिर्ट" ति । एयं च णिसामिऊण भयवओ साहियं अन्तोवियम्भन्तहरिसपसरो वंदिऊण जयगुरुमइगो [अभओ] पुरवरं । गया कइ वि दिणा। अण्णया य जणरवाओ मुणिऊण पुब्बभवसंबद्धं णियपउत्तिं हियेअंतोसमुल्लसन्तवेरग्गवासणो चिंतिउं पयत्तो मेहकुमारो-एक्कजंतुमेत्तदयापरिणामस्स एरिसविहववित्थरे कुलम्मि मह समुप्पत्ती, जे उण जइणो महाणुहावा णिरवज्जसंजमावज्जियसुहसमूहा ते णिस्संसयं णिव्वाणं पाति त्ति । तओ सो समुज्झिऊण सयलविसयवासंगवामोहं, कलिऊण तडितरलमाउविलसियं, संझब्भरायसरिसं विहवपरिणइं, सरयकोजयपस्यविन्भमं जोवणारंभ, हिययकयसामण्णग्गहणववसाओ समागओ अभयकुमारसमीवं । भणिउं च पयत्तो जहा-"इच्छामि अहं त॒न्भेहिं अब्भणुण्णाओ पन्चज्ज पवज्जिउं जयगुरुणो समीवम्मि, मुणिओ य तुम्हेहिं मह पुचभववइयरो भयवयाहितो, ता तइया मया तिरियत्तणम्मि वि पाणिघाओ रक्खिओ कहमियाणि मणुयत्तणे लद्धसण्णो होऊण पाणिणो ण रक्खिस्सं ? ति । कह ? जेण णे तीरइ गेहम्मि पाणिरक्खा खणं पि काऊण । छिप्पइ जो उयएणं उययस्स कहं ण मज्झत्यो ? ॥ ५११॥ बहुविहपरिग्गहासंगलोहवदृन्तमूढमइमग्गो । कह तरइ पाणिघायाइरक्खणं परियणारंभो ? ॥ ५१२॥ आमिसलोहेण सुणाइणो वि वट्टन्ति पाणिघायम्मि । मुक्कक्सिया-ऽऽमिसा उज्जमन्ति जइणो जए तेण ॥ ५१३ ॥ इय जयगुरुणो इच्छामि पवरपयजुयलसेवणं काउं । सीसवणेण तुमएऽणुण्णाओ सव्वकालं पि" ॥ ५१४ ॥ १ सयले सू । २ वड्ढतससं जे । ३ वटुंतहि सू । ४ गाथेयं जेपुस्तके नास्ति । ५ वहुहा सू । ६ णियमेइ(ई) कलिय सू ।। ७ णवरि जे । ८ णाऽऽवेवसमु जे । ९ हत्तयाए जे । १० एयं जे । ११ वभासणा जे । १२ हिययतोससमुजे । १३ परिणई जे । १४ तुम्हेहि अणुण्णा जे । १५ इ सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464