Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्धमाणसामिचरियं ।
२१६ तो तमागच्छमाणं दणि सा तिलोयसुंदरीध्या अहिट्ठिया मिच्छो दाउं । दिवा य सा महरिसिणा संजायणिण्णुष्णयायंबणहमऊहेणं चलणजुयलेणं, णिऊढगुप्फ-जाणुमंडलेणं सैहिणजंघियाजुएणं, णिच्छल्लियरंभागब्भविन्भमेणं ऊरुजुयलेणं, वियडणियम्बबिम्बमग्गेणं कडियडाहोएणं, मयणभवणसोवाणसण्णिहेणं तिवलीकलिएणं मज्झेणं, वम्महरायाहिसेयकलससच्छहेणं थणमंडलेणं, मुणालियावलयविब्भमाहिं बाहुलइयाहिं, असोयपल्लवसरिच्छेहिं करकिसलएहिं, भरपरिणयबिम्बायम्बिरेणं अहरदलउडेणं, अहिणवविसट्टकंदोदरदीहरुज्जलेणं णयणजुयलेणं, सारयकोमुईपुण्णिमायंदसरिच्छेणं वयणबिम्बेणं, भमरं-उंजणसमिद्धभंगुरेणं च केसकलावणं ति । तं च तारिसं पेच्छमाणस्स तस्स मुणिणो वियसिया णीलकुवलयावलि व णियमकीलन्ती विय णियदिट्ठी, विम्हरिओ चिरयरब्भत्थो वि णियमसंजमो, पम्हुट्टो सयलसत्यावबोहकलिओ वि विवेओ, पंगलिओ रयणि-दिणब्भासपैडित्थिरो वि सयलमुत्तत्थो, केचलं वियम्भिया अरती, उल्लसिओ रणरणओ, पज्जलिओ मणम्मि मयणाणलो, वित्थरिओ रमियव्वयाहिलासो त्ति । तं च दट्टण थंभिओ व्व लिहिओ व्व टंकुक्कीरिओ बमुच्छिओ व्व णिचलणिरुद्धणीसास-णयण-वयणो ठिओ मुहुत्तमेतं। तं च संहावत्थियं पेच्छिऊण, लक्खिऊण तस्स हिययचिंतियं भणिउं पयत्ता तीए जणणी-अम्हे पण्णित्थियाओ, ण दविणसंचयमंतरेण कस्सइ वयणं पि पलोएमो, अम्हाणं खु अत्थलोहेणं कोढिओ वि मयरद्धओ, तेण विणा मयरद्धओ वि दूहवो ति, ता जइ इमीए किंचि कजमत्थि ता दविणं पयच्छसु त्ति । तं च तीए वयणं सोऊण तेण] पुलइयं णहंगणाहुत्तं। तो अहासणिहियदेवयाणुहावओ णिवडिया तमुद्देसमुज्जोवयंती जच्चकंचणवुटि त्ति । नायं च तम्मि उद्देसे महाखलं । तओ तप्पिमिति 'कणयखलं' ति पसिद्धिं गयं । पइट्ठियं च कणयखैलाभिहाणं पट्टणं ति।।
इय बद्धमाणसामिचरिए कणयखलुप्पत्ती [२०] ॥
पलोएऊणं च तं गंदिसेणमुणिवरो णहाहितो णिवडियं कणयमहाखलं 'एसो तवाणुभावो' [त्ति] कलिऊण लजिओ व्व मुहुत्तमेत्तं होऊण अवकतो तयंतियाओ । पडिगए य तम्मि सा तिलोयसुंदरी 'गहेमि' ति चिंतिऊण समल्लीणा जाव जत्तियमेत्तं गहियं तत्तियमेत्तं सयलं पि विज्झायंगारसण्णिहं संयुत्तं । चितिउं च पयत्ता-ण हु इम कणयजायं एयमणिवरवईयरेण विणोवसुंजिउं लब्भइ ति, ता जइ पुणो वि "एसो कहि(ह)चि समागच्छइ । एवं च चिंतिऊण परियप्पियऽण्णारिसरूवणिहेलणा णिययधूयं सव्वालंकारविहूसियं पुरओ ठवेऊणं संठिया तस्स पहं पलोयमाणा।
अण्णया य पुणो वि विहरणणिमित्तमागयं दद्रुण सा सह धृयाए घेत्तूण तं मुर्णि णिविट्ठा गेहम्मितरे। मणिउंच पयत्ता-"एसा हु कण्णया मज्झ धूया, एयाए जैप्पाइं तुमं पलोइओ तप्पहूई ण अण्णो पडिहाइ, एसा वि तुम्हाभिरुइया। ता मए एसा तुह पणामिय ति। तुममिमीए वरो, कीस संपयं परिचयसि ? । अण्णं च
तुम्हाणुहावओ देवयाए दिणं इमं कणयरासिं । एयाए समं उवभुंजसु ति तं दिव्वरूवाए ॥५४१ ॥ रायकुमारसरिच्छं सुकुमारतणुं गुणेहिं सर्पणं । लधु जुवाणर्जुवई सजोव्वणं कुणसु कयकिच्चं ॥ ५४२॥ अण्णह णिरत्ययं तुज्झ जोव्वणं जं वणं पवण्णो सि । जुवईए जविजन्तस्स जोव्वणं होइ सकयत्यं ॥५४३॥ गहिया तुज्झ कए देवयाए दाउं इमं कणयरासिं । संपइ पडिच्छ एयं, अज्ज वि किं चित्तसम्मोहो ? ॥ ५४४॥ जाण णिमित्तं विविहोववासकिसिओ तए इमो अप्पा। ते विसया उवभुंजसु इहं भवे चेव संपण्णा ॥ ५४५॥ को णाम पालिसो सयलरिद्धिसंभोयसमुदयविसेसं । उज्झइ पच्चक्खगयं परोक्खकज्जम्मि मूढमणो ? ॥५४६॥
१ भिक्खं जे । २ सिहिण सू । ३ 'जुवलएणं जे । ४ विय दिवो सू । ५ परिगलिओ जे । ६ पत्थिरो जे । ७ मुच्छलिओ जे। ८ तहाविहं पेंजे।९ पलोइयं जे । १. खलयाहिहाण सू । ११ गचरिए सू। १२ यरे(रेए)णोवभुं सू। १३ एसो समासू। १४ अप्पभिइ जे । १५ तप्पिभिई जे । १६ यइसि! जे । १७ 'वसारिच्छ(सरिस)मचारस। १४ संपुर्ण ने। १९ जुयईचे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464