Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 391
________________ ३०८ चउप्पलमहापरिसरिय। पहरणाहिटियपयट्टन्तरहबरुग्घाओ, एक्कओ सपक्खरापरिगयतुरयखणखणारावगम्भिणुद्धावियारोहो, अण्णओ हणहणासहगम्भिणुब्भडसुहडपडन्तपडिभडो समरवावारपडिथिरो होऊण परबलमसमंजसं पहारेहि करेज्ज ति । कह ? वियडकवोलयलगलन्तमयजलंधलियलोयणवहं पि । णीहरियसोंडदंडग्गसीयरं वरगयाणीयं ॥ ४८५ ॥ वेउडुरदुद्धरतुरयखंधपज्जुत्तसंदणणिहायं । हिययपडित्थिरवरजोहपहरणावरणकलियं पि ॥ ४८६॥ विसमुद्धाइयसण्णद्धदुद्धरारोहकयहणकारं । रणदक्खपक्खरुक्खित्तखरखुरं तुरयथटं पि ॥ ४८७ ॥ दूरुल्लसंतवावल्ल-सेल्ल-कयखग्गखरखणकारं । समुहोत्थरन्तपसरंतपकपाइकचकं पि॥४८८॥ पतिदिणपयड्ढियण्णण्णवूहविण्णासविरयणपरं पि । ओहरियपहरणं दुसहमोत्थरन्तं पराणीयं ॥ ४८९ ।। भग्गम्मि विणिययबलम्मि हिययपसरन्तसाहससहाओ। एक्को चिय अहयं समरसमहणिकंपथिरचित्तो॥४९॥ णवणिसियमंडलग्गाहियायदेहाविउट(ह)भडदेहो । कोडिं लक्खं च सहस्समेकपुरिसं व मण्णंतो॥ ४९१ ॥ इय जुझंतों हं घडियगयघडद्दाममुहडचक्केण । परसेण्णेण समं समयमुक्कपहरणणिहारण ।। ४९२॥ अण्णं च समोवयंतो मइंदो व्व घुिघडामुं, पलयजलणो व्व संदणधुरासु, दुव्वाउ ब्व समोत्थरन्ततरलतुरयथट्टेखें, कुवियकयंतो व्व सुहडसंघाएमुं" ति । __एवं च णिययमणे चेव तस्स पसण्णचंदमहरिसिणो र्जुज्झन्तस्स वोलीणो तमुद्देसं सेणियणराहिवो। संपत्तो य समोसरणभूमि । दूराओ चिय विमुकजाण-छत्ताइरायचिंधो पयट्टो समोसरणं । तिपयाहिणं वंदिऊण जयगुरुं णिसण्णो गाइद्रप्पएसे । कहावसाणम्मि ये मुणिपसण्णचंदमुद्दिसिय पुच्छिउं पयत्तो जहा-भय ! एवं शाणोवगयस्स का गती मुणिपसण्णचंदस्स ? ति । भयवया भणियं-अहो सत्तमपुढवीए । पुणो वि कहंतरे पुच्छिएण भणियं भगवया-तिरिएसु । पुणो वि कहतरम्मि पुच्छिएण साहियं गुरुणा-मणुएसु । पुणो वि देवेसुं, जाव केवलं समुप्पणं ति । एत्यावसरम्मि य सविम्हयपयत्तपुलयपसरेण पणमिऊण सेणियराइणा भणियं-भयवं ! किमेइहमेवमंतरं ? किं वा मह चेय कुस्सुई संजाया? । भयवया भणियं-"ण तुमए कुस्सुयं, किंतु तुज्झ समागयस्स मग्गओ तुहसंतया चेयं दोणि पयाइणो तेणुद्देसेण समागया। ताणं च वयणवइयरुप्पण्णगरुयामरिसवसपयत्तसमरारंभस्स संकप्पणामेतविणिट्ठियसयलस्थस्स गरुयक्खेयपरामुसियसिरत्ताणस्स लग्गं करयलम्मि मुंडमुत्तिमंगं । तओ तप्कंसपञ्चागयसुमरणेण चिंतियं च-कस्थाहं ?, कैत्य वा मह सुओ?, कर्हि वा अचन्तावत्थविरुद्धं मह ववसियं ? । एवं च समुल्लसन्तजीववीरियमुहज्झवसाणो 'हा हा! दुटु मे चिंतियं' ति णिंदण-गरहणाइपयत्तधम्मज्झाणाणतरुप्पण्णमुकज्झाणारोहणुप्पाइयकेवलणाणो संवुत्तो । अओ एयस्स अज्झवसायावत्थाविसेसासु पुच्छिएण तुमए मए एवं संलत्तं ति । ता भो णराहिव! अज्झवसायविसेसमूलो खु जीवाणं सुहाऽमुहकम्माणुबंधो"। मुणिऊणं च भयवओ अंपियं णराहिवो :अन्तोवियम्भिउब्भडविम्हयप्पसरो वंदिऊण जयगुरुं पविठ्ठो पुरवरं ति। इति वद्धमाणसामिचरिए पसण्णचंदस्स केवलणाणुप्पत्ती [१९]॥ अह पुरमइगयम्मि णराहिवे अभयकुमारो पणमिऊण सैमवणओ पुच्छिउमाढत्तो-भगवं! एसो हु मेहकुमारो सव्वजणणयण-मणहरणरूवो वि अच्चन्तसीलालंकारोववेओ केवलं हस्थिसिक्खावियारणिरओ हत्थिवावारपरायणो य हस्थि १ पइदिणपट्टिय जे । २ उदभजे । ३तो मंतो घडि सू, तो इंतो घडि जे । ४ जुज्झमाणस्स जे । ५ य पसस । ६ बन्तरं सू । ७-८ चेव जे । ९ 'तविणिच्छिय सू। १. गरुवक्खेवपरासू । कहि सु। १२ साणावत्था जे। १३ समोणोजे। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464