Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 389
________________ ३०६ चउप्पन्नमहापुरिसचरियं । इय विविहसुंदरीवंद्रसुंदरुद्दामसोहसंपुण्णं । वजन्तबहुविहाउज्जगेजरुहरं णहाहिन्तो ॥ ४७२ ।। एवं च वेयवसोवयणविहलतुरयपग्गहायड्ढणाहित्यसारहिभयणिउंचियग्गीवोससंतघोणग्गलग्गवियडोरस्थलपेल्लणुव्वे. ल्लघडियविहडन्तमेहमंडलं मेहमंडेलोमुक्कसिसिरसीयरासारपसण्णमहिरयं समोइण्णं विमाणर्जुवलयं ति। तो दूराओ चेव सविम्हयक्खित्तमुरा-ऽसुरपलोइज्जमाणा तरणि-ताराहिवइणो तिपयाहिणीकाउं पणमिऊण तेलोक्केकल्लबंधवं जयगुरुं णिसण्या नहोइयहाणे । भगवया वि धम्मसवणूमुयं परिसं मुणिऊण पत्थुया धम्मदेसणा। कह ? जह जीवो गुरुपाणाइवायवड्ढन्ततिव्यववसाओ । अञ्चन्तकिलिट्ठाणिदुट्टकम्मं समज्जिणइ ॥ ४७३ ॥ जह णियसयत्थवित्थरियचप्फलालावजंपिरो धनियं । बंधइ अविसुद्धमणो खणेण पावं जए जंतू ॥ ४७४ ।। जह यचोरिया-बंधणेकरसिओ परं विलुपंतो । आवज्जइ असमंजसमवज्जमोजल्लयाए जिओ ॥ ४७५ ॥ जह अञ्चन्तमणोहरकयपरमहिलापसंगदुल्ललिओ । अजिणइ कुगइगमणोवउज्जममुहं विमूढप्पा ॥ ४७६ ॥ जह गरुयारंभपरिग्गहेण संगलियधण-कंणणिहाओ । संचइ दुचरियवंतचरणचित्तोऽसुहं विउलं ॥ ४७७ ॥ जह कोह-माण-माया लोहविलुप्पंतसुकयपरिणामो । अप्पाणं णरय-तिरिक्खगमणजोग्गं जिओ जणइ ॥ ४७८ ॥ जह वज्जियसव्वावज्जसंजमुज्जोयजणियसुहझाणो । जीवो [3] सुर-णरसुहाणुसंगिमत्ताणयं जणइ ॥ ४७९ ।। ईय जह णिहलियासेसकम्ममलपडलपंकपम्मुक्को । जीवो पावइ अञ्चन्तसासयं पवरमुत्तिमुहं ॥ ४८० ॥ एवं धम्मकहावसाणम्मि ते दिणयर-ससहरा कयपयाहिणा पगमिऊण जएककप्पतरुपायवं जिणं विमलयरकरणियरजालाकलावविलियदिसावलया दिसावलयविवरपूरणोवओग्गाहिट्ठियविमाणरयणा विमाणरयणंतरुल्लोयपहल्लंतमुत्ताहलोऊलावलग्गपलम्बविमलमणिगोच्छुच्छया मणिगोच्छुच्छयाऽऽहउच्छलियरगज्झणंतकलकिंकिणीरवा किंकिणीरवसणाहपवणुधुयधवलधयवडा समुप्पइया समोसरणाओ । संठिया तमालदलसामलम्मि णहयलाहोए । गया य णिययवसई। तं च तहाविहमणणुहूयपुव्वं पुलोइऊण सुर-णरा परं विम्हयमुवगया । विम्हउप्फुल्ललोयणा य परोप्परं मंतिउं पयत्ता जहा-अच्छरियमेयं । अहवा 'अणंतकालेण होति च्चिय अच्छरियाई ति कलिऊण जहागयं गया परिसा। इय बद्धमाणसामिचरिए ससि-सूरागमणं [१७] ॥ अह सो वि गोसालो बालतवसमावज्जियं तेयमुन्वहंतो जत्थ जत्थ भयवं अहाविहारेण संचरइ तत्य तत्थ 'अहं चेय सवण्णु' ति अत्ताणयं पसंसन्तो परिभमइ । अण्णया य एकस्सि समवसरणणिसण्णस्स भयवओ समागओ, पुच्छं च काउमादत्तो। तओ सुर-णरसणाहपरिसासमक्खं विहलणाणाहिमाणी कओ। अण्णया य भिक्खुसव्वाण(णु)भूईहिं समं विवाओ संजाओ। तओ विवायवमुप्पण्णकोवाइसएण य पक्खित्ता ताणोवरि तेउलेसा, तेहिं पि तस्स सतेउलेस त्ति । ताणं च परोप्परं तेउलेसाणं संपलग्गं जुझं । एत्थावसरम्मि य भयवया तस्सुवसमणणिमित्तं पेसिया सीयलेसा। तओ सीयलेसापहावमसइमाणा विवलाया तेउलेसा, मंदसाहियकिञ्च व्व पयत्ता अहिद्दविउँ गोसालयं । णवरमसह १ डलम्मुक जे । २ जुक्लं जे । ३ गायेयं जेपुस्तके नास्ति । ४ जह जह णि जे । ५ कवलिय जे । ६ एकसि जे । ७ णाहिवाणी जे । ८ मंदिसाजे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464