Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 387
________________ - चउप्पन्नमहापुरिसचरिय । हेहम्मि तस्स पासत्यचमरधारोवहूयचमराई । सीहासणाई गयणस्थछत्ततियवलयकलियाई ।। ४५३ ॥ इय णिव्वत्तियविच्छित्तिविविहचिंधावलीकलाविल्लं । तियसेहि णिम्मविज्जइ जयगुरुणो सुहसमोसरणं ॥४५४ ॥ एवं णिवत्ते समोसरणे भयवं मुरवइसब्वायरसहत्थगहियकद्वियाणिवारिज्जमाणकयजयजयासहसम्म।सुरगणो णिविट्ठो सोहासणे । जहोइयट्ठाणसंठिएम सुर-णर-तिरिएसु पत्थुया धम्मदेसणा। एत्थावसरम्मि य वियाणिऊण मियावई भयवंतं समोसरणसंठियं गुरुवेरगमग्गाणुगयमाणसा समागया भयवओ समीवं । वंदिओ सविणयं धरणियलपणामिउत्तिमंगाए जयगुरू । णिसण्णा णाइरे । सोउमाढत्ता धम्मदेसणं । दिट्ठो य तीए तस्थेकपएसे पज्जोयणरवती वि धम्म मणमाणो। कहावसाणम्मि य भणिओ य णाए पज्जोयणरवती-जइ तुम भणसि तो अहं पन्चज्जं पव्वज्जामि । 'तह' त्ति तेणावि पडिवणं । तओ तस्सुच्छंगे णिवेसिऊण बालयं गया जयगुरुणो पुरओ। भयवया वि मुणिऊण तस्साहिप्पायं सह अज्जचंदणाए पढमपवण्णसिस्सिणियाए पव्वाविया मियावती, अण्णाओ य अणेयरायकण्णयाउ त्ति । ___ तो तयन्तियाओ जहाविहारं विहरमाणो गओ रायगिहं णयरं । तत्थ वलायगिरिसमीवम्मि कयसमोसरणवइयरो सेणियमहारायाहिदिण्णसम्मत्तो जाणियसेट्ठिउत्तपुरिसदत्त-पिहुसेण-णंदिसेणकुमाराइणो पव्यावेऊण गओ सावत्थिपुरवरि । तत्थ वि समवसरणक्कमेण पसेणइणरिंदपमुहे पडिवोहमाणो परिसंठिओ कइ वि दियहे । तत्थावसरम्मि य गोसाल-क्सिाल-विसाहिल-पारासरा पहूयमंत-रिद्धिसमण्णिया सव्वण्णुत्तणाहिमाणिणो परिभमन्ता संपत्ता तं चेव सावत्थिपुरवरि ति । तेहिं च मन्त-तन्तोववेयबज्झरिद्धिसंपण्णत्तणओ माइंदजालिएहिं व अवियाणियतत्तसरूवो समावज्जिओ बहुमुद्धजणवओ। तो ते गोसाल-विसाहिला विज्जाबलगव्वमुन्वहमाणा दप्पुत्तुणतणओ समागया भयवंतियं, सहिययाहिप्पेयं पुच्छाओ य काउं पयत्ता । तो समहिगयपुच्छियत्थस्स विदियत्तणओ तेसिं 'एस सव्वण्णु' ति "णिन्विसंकं कलिऊण सयलो वि जणवओ परिसेसिऊण गोसालादी भयवन्तं पज्जुवासिउमाढत्तो । अहवा सवण्णुत्तणणाणावलोयकलियस्स ते भुवणगुरुणो। खज्जोयफुलिंगा भाणुणो न्च ण लहन्ति परभायं ॥४५५॥ तेल्लोकोयरविवरं पि जस्स णियकरयलामलसरिच्छं । पडिहाइ तस्स गणणा का कीरइ इयरपुच्छाहि ? ॥ ४५६॥ एवं चिय गुण सरूवममर-घरकेवलावलोयस्स । लोया-ऽलोयन्तो अ(ण)त्यि जेण ण हु अमुणियं किंचि ॥ ४५७ ॥ णिदलियऽण्णाणतमेण विमलविप्फुरियकेवलकरण । उज्जोइज्जइ भुवणं जयगुरुणा दिणयरेणं व ॥ ४५८॥ इय णिम्मलय[रमुइयंददसणुज्जोइयम्मि भुवणयले । आणंदिज्जइ लोओ जयगुरुणा ससहरेणं व ॥ ४५९ ॥ इय वद्धमाणचरिए गणहरुप्पत्ती [मियावईपव्वज्जा य १५]॥ इओ य सो पज्जोयणरवती जयगुरुप्पहावपडिसन्तवेरबंधो दखूण मियावतीए णिययंकपक्खित्तं बालयं, सुमरिऊण 'इमिणा बालएण समं भलेज्जसु' त्ति तीए जंपियं, कलिऊण भयवओ धम्मदेसणाहितो संसारविलसिये, दणं च कोसंबि पुरि समन्तओ वित्थि(च्छिण्ण पज्जोहार प्पसरं पक्खीणप्पायजवसिंधणाऽऽहारणिप्फुरं समंतओवरोहत्तणोवरुद्धजणणिग्गम-पवेसं अकयदेवया-ऽतिहिपूओवसंपाइयसरीरथिई णियपियपरिचत्तं व पणइणि परं पच्छायावमावण्णो चिंतिउं पयत्तो-"अहो ! एस रायत्तणाहिमाणो ण खलु सव्वछया णिवूढिमावहइ । ता सरकिरणप्पहापरिक्खित्तो १ दृश्यतो ४३१ गाथानन्तरवर्तिगद्यविभागस्थितहस्तचिहोरिवर्तिनी टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464