Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 386
________________ ५१ वद्धमाणसामिचरियं । अत्थि, जइ पुण जीव-भूयाणं एकया भवे मरणमेव ण भवे, अणहसरीरेण चेय सन्चया भवियब्वं, दिस्सए य मरणपजवसाणो देवपरिफंदाइओ वाचारो, अओ अवगन्तव्वं गोयम ! पंचभूइवइरित्तो जीवो त्ति । एवं च सो वि वियत्सो अवगयसंसओ होऊण परिचत्तसयलविसयाइसंगवामोहो तहेव पव्वजं सपरिवारो पवण्णो त्ति । तम्मि पव्यजं पवण्णे सुहम्मो णाम माहणसुओ आगंतूण भणिउं पयत्तो-भो ! किं कोइ इहलोयवइरित्तो परलोओ अस्थि ?, किं वा पत्थि ? ति। भयवया भणियं-अस्थि ति । इयरेण भणियं-कहमेयं मुणिज्जइ ? । भयवया भणियंतुह ताव पच्चक्खाणुभवो ण तीरए काउं, अणुमाणेण पञ्चओ भणेययो, कह ? जेण दीसंति बहवे तुम्हाणं पि समए दाण-तवोविहाणाइणो कुसलकम्ममभुवगया, जायस्सरणादीहिं चोवलब्भए परभवुप्पत्ती, अओ मुणिज्जए 'अत्थि परलोओ' त्ति, अण्णहा णिरत्थया कुसलकम्मायरियव्बस्स जातीसरणस्स वेति । एवं च सो वि विच्छिण्णसंसओ सपंचसयपरिवारो पबज्ज पवण्णो ति। एवमण्णे वि वासिट-कासव-कोसिया(य)-हारिय-कोडिण्णणामा य सपरिवारा विच्छिण्णणियसंसया पव्वज्ज पवण्ण ति। सव्वे [ते] दियवरगोत्तसंभवा पवरकित्तिसंपण्णा । सव्वे वि वज्जसंघयणकित्तिसामत्थयाजुत्ता ॥ ४४१॥ एक्कारसंगसुत्तत्थधारिणो विविहलद्धिसंपण्णा । अइसयरिदीए जुया हवन्ति छउमत्थभावे वि ॥ ४४२ ॥ पंचसयसंजुया पंच दोणि य अधुट्ठसयसमणियया । चत्तारि तिसयपरिवारसंजुया संजमं पत्ता ॥४४३ ॥ वोच्छिण्णा तत्थ दसाण संतती कालजोगओ इहई । जाया सिस्साण सुहम्मसामिणो संतई एसा ॥ ४४४ ॥ णेवाणगया काले जिणस्स णव ताण गुणसमग्गाण । गोयमसामि-सुहम्मा णियाणा णिव्वुए वीरे ॥४४५॥ इय सोहम्मपसिस्साइवित्ययं तित्थमेयमणवज्ज । अञ्ज वि संजमपज्जन्तसंजयावज्जणसमत्यं ।। ४४६ ॥ [केवलुप्पत्ति-] गणहरपव्वज्जाविहाणं समत्तं ति [१४] ॥ तओ तमंतरं चिय पव्वज्ज पवण्णेसुं गणहरेसु भयवं अहाविहारेण गामाणुगामं विहरमाणो पुल्चविरुद्धचित्तयरपडालेक्खदंसणुप्पण्णगरुयाहिलासेण मियावइपत्थणाणिमितपेसियद्यपरिहवकरणामरिसिएण पज्जोयणरवइणा रोहियं कोसम्बि मुणिऊण 'इह बुझंति जंतुणो' त्ति गओ कोसंवि भयवं । भयवन्ताइसयाणुहावओ य पसन्ता सयलजंतूण वेरव(चे)ट्ठा । विरइयं सुराहिवेहिं पुवकमेणेव समोसरणं । कहं ? वित्थरइ सुरहिपरिमलमंदंदोलन्तविविहवणगहणो । अवहरियसकरुकेरसुंदरो सीयलसमीरो ।। ४४७ ॥ तयणंतरपउरासारणियरपरिसित्तसुहयदिसियकं । कीरइ घणेहिं परिसंतरयभरं महियलद्धन्तं ॥ ४४८ ॥ मुच्चइ परिमलमिलियालिवलयरुट्टन्तमुहलियदियन्ता । बेण्टट्ठियवोसट्टन्तदलउडा कुसुमवरवुट्ठी॥ ४४९ ॥ तक्खणणिम्माणियरयय-विमलकलहोय-पवरमणिघडियं । विविहट्टालयकलियं कीरइ पायारतियवलयं ॥ ४५० ॥ झुल्लन्तचारुचामरकलावमुत्तावलीसणाहाई । गोपुरमुहाई चत्तारि चउदिसिं होति राहाई ॥४५१॥ संठाइ सुंदरारुणविणीलदलबहलसहलदियन्तो । कंकेल्लिपायवो सुइपस्यगंधालिकयसदो ॥ ४५२ ॥ १ एकादश गणधरा अङ्गसूत्रार्थधारिणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464