Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
. ५४ वद्धमाणसामिचरियं ।
३०९ साहणमज्झम्मि चेव णिवसइ, सव्वसत्तदयालू वि अरण्ण-गिरि-सरिया-सरोयरविहारणिरओ, हेमंते वि संयं चिय संपलग्गदवग्गिविज्झविणरई, करिवरो व सद्द-फरिसरुई थिमियकिरियाकलावचेट्ठो य, पतिदिणं च करिवरजूहालेक्सक्खित्तमाणसो दिवसे गमेइ, ता किमेयमेयस्स ववसियं ? । ति पुच्छिएण भयवया भणियं-“भो देवाणुप्पिया ! अस्थि इहाइकंतचउत्यभवन्तरे एसो मेहकुमारो वियडगिरिकडयकूडै निबिडम्मि उद्घद्धाइयतुंगतरुसंकडिल्लम्मि बहुसावयसहस्ससंकुलम्मि विज्झाडइरण्णगहणम्मि आसि पंचसयजूहाहिबई करिराया। अणेयकरिणीरियारिओ सच्छंदविहारणिरओ विचित्तकीलाहिं कीलमाणो विहरइ । अइक्तो कोइ कालो।
अण्णया य पच्छिमदसाए वट्टमाणो जलावगाहणत्थमोइण्णो एक महासरवरं । तहिं च णिउड्डो अगाहे पंकम्मि। तो वयपरिणामत्तणो सरीरस्स, णित्यामत्तणओ अवयवाणं, तो णिग्गंतुमपारयन्तो एक्केण तरुणगयकलहेण ईसाबसवेईसमुबहतेण तहा तहा दसणप्पहारेहिं भिण्णो जहा तेत्थेय पंचत्तमुवगओ।
पुणो वि तहाविहकम्मजोएण तम्मि चेव" जूहम्मि गयकलहेत्ताए समुप्पण्णो । वढिओ कमेणं । जाओ य सयलजूहाहिवई । णवरि य संपलग्गम्मि वणदवे कहिं पि गंतुमपारयंतो दड्ढो दवग्गिणा।
मओ समाणो कम्माणुहाओ जूहम्मि चेव गयत्ताए संजाओ। अइक्कतो बालभावं । संपत्तो जोव्वणं । जाओ जूहाहिवती । जहिच्छं हिंडमाणो पत्तो तमुद्देसं जत्थासि वणदेवदाहेण य दड्ढो त्ति । तं च दट्टणं पएसं इहा-ऽपूह-मग्गणं कुणन्तस्स समुप्पणं जाईसरणं । सुमरिओ पुव्यभववइयरो। सुमरिऊणं च इओ तो परिभमन्तेण आजोयणमेत्ते धरणिमंडले चलणचप्पणापणासियतण-कट्ठणियरं दवग्गिभयरक्षणक्खममेकमुद्देसं कयं । तओ तहिं जहिच्छाविहारकीलापसत्तचित्तो सच्छंदमच्छिउं पयत्तो। अगणियासेसोवद्दवभओ य अहाकवलं सुवित्तिकप्पणाए य गयं पि कालं ण लक्खेइ । जाव संपत्ते गिम्हसमए, विप्फुरन्ते तरणिकरणियरे, सुव्वंते "चीरिया णियरविरुए, सबओ पवट्टमाणासुं झलझलक्कासुं, एकम्मि दिणे मज्झण्णसमए मारुयपहट्टणुव्वेल्लवंससंघामुडिओ समंतओ संपलग्गो वणदवो। केरिसो य "सो?
अविरलजलंतजालाकलावसंवलियसयलदिसियको । कालो व कवलिउं घगवणंतराले समक्कमइ ।। ४९३ ॥ सविसेससंपलग्गंतवंसफुट्टन्तकयतडकारो । दूसहसदुद्धाइयकुवियकयंतट्टहासो व्च ॥ ४९४ ॥ णिवडन्तदड्ढवणदुमविसढविसदृन्तभीसणफुलिंगो । अमरिसवसन्तउविडिमभिउडिभीसणपहोहो व्व ॥ ४९५॥ उद्धणिबधुद्धयधूममंडलावूरियंबराहोओ। कैसणच्छविसंछाइयदियन्तरो णिसियरोहो ब्व ॥ ४९६॥ इय सम्बत्तो चिय सयलजंतुसंताणपरिगयमरणं । णिड्डहमाणो वित्थरइ विज्जुपुंजो ब वणदाहो ॥ ४९७ ॥ अवि यजलियजलणजालमालो सुदिप्पंतसत्तासओ, पउरपडियपायवुप्पण्ण[ ? सं]सहसंतासओ। वणयरविविहमुहुम्मुक्करावोहसंखोहओ, वियरइ वणदावदाहो थिराणं पि सम्मोहओ ॥ ४९८॥ तो पडन्तपायवं, पयाववड्ढियायवं । रसंतमूढसंचरं, रोहधूसरं परं ॥ ४९९॥ विसहभीमणीसणं, जलंतजालभीसणं । मइंदसहकारुणं, फुलिंगजालयारुणं ॥ ५०० ॥ घुरुक्कमाणसूयरं, 'पैलाणपुल्लिमायरं । पणदुद्दचित्तयं, भओवरुद्धचित्तयं ।। ५०१ ।। विसण्णषुण्णरोज्झय, भयाउराविसज्झयं (?)। ससंगसंगसंगयं (१), वणं दवेण संगयं ॥५०२॥ ति। एवं च णिडहमाणो सयलदियंतरालं संपत्तो तमुद्देसं जत्थ सो गयजूहाहिबई । सो वि करिबरो दट्टण वणदवं
१ सई जे । २ विज्झवण सू । ३ दिवसं सू । ४ डणिवडियम्मि उ सू । ५ परिवारिओ जे । ६ दसासु वत्तमाणो सू । ७ महासरं सू । ८ वेहयमु सू । ९ तत्थेव जे । १० व गयन्ह जे । ११ हइत्ताए जे । १२ वो गयजूहम्मि जे । १३ दवदड्ढो सू । १४ बीरिया स । १५ सो दीसिङ पयत्तो ?-अवि जे । १६ कसिण जे । १७ हमुकम्मुक्करा जे । १८ पलायपु जे । १९ गष(ख)कसंगयं सू । २० °सं । तत्थ सो गयजूहाहिवई दळूण सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464