________________
. ५४ वद्धमाणसामिचरियं ।
३०९ साहणमज्झम्मि चेव णिवसइ, सव्वसत्तदयालू वि अरण्ण-गिरि-सरिया-सरोयरविहारणिरओ, हेमंते वि संयं चिय संपलग्गदवग्गिविज्झविणरई, करिवरो व सद्द-फरिसरुई थिमियकिरियाकलावचेट्ठो य, पतिदिणं च करिवरजूहालेक्सक्खित्तमाणसो दिवसे गमेइ, ता किमेयमेयस्स ववसियं ? । ति पुच्छिएण भयवया भणियं-“भो देवाणुप्पिया ! अस्थि इहाइकंतचउत्यभवन्तरे एसो मेहकुमारो वियडगिरिकडयकूडै निबिडम्मि उद्घद्धाइयतुंगतरुसंकडिल्लम्मि बहुसावयसहस्ससंकुलम्मि विज्झाडइरण्णगहणम्मि आसि पंचसयजूहाहिबई करिराया। अणेयकरिणीरियारिओ सच्छंदविहारणिरओ विचित्तकीलाहिं कीलमाणो विहरइ । अइक्तो कोइ कालो।
अण्णया य पच्छिमदसाए वट्टमाणो जलावगाहणत्थमोइण्णो एक महासरवरं । तहिं च णिउड्डो अगाहे पंकम्मि। तो वयपरिणामत्तणो सरीरस्स, णित्यामत्तणओ अवयवाणं, तो णिग्गंतुमपारयन्तो एक्केण तरुणगयकलहेण ईसाबसवेईसमुबहतेण तहा तहा दसणप्पहारेहिं भिण्णो जहा तेत्थेय पंचत्तमुवगओ।
पुणो वि तहाविहकम्मजोएण तम्मि चेव" जूहम्मि गयकलहेत्ताए समुप्पण्णो । वढिओ कमेणं । जाओ य सयलजूहाहिवई । णवरि य संपलग्गम्मि वणदवे कहिं पि गंतुमपारयंतो दड्ढो दवग्गिणा।
मओ समाणो कम्माणुहाओ जूहम्मि चेव गयत्ताए संजाओ। अइक्कतो बालभावं । संपत्तो जोव्वणं । जाओ जूहाहिवती । जहिच्छं हिंडमाणो पत्तो तमुद्देसं जत्थासि वणदेवदाहेण य दड्ढो त्ति । तं च दट्टणं पएसं इहा-ऽपूह-मग्गणं कुणन्तस्स समुप्पणं जाईसरणं । सुमरिओ पुव्यभववइयरो। सुमरिऊणं च इओ तो परिभमन्तेण आजोयणमेत्ते धरणिमंडले चलणचप्पणापणासियतण-कट्ठणियरं दवग्गिभयरक्षणक्खममेकमुद्देसं कयं । तओ तहिं जहिच्छाविहारकीलापसत्तचित्तो सच्छंदमच्छिउं पयत्तो। अगणियासेसोवद्दवभओ य अहाकवलं सुवित्तिकप्पणाए य गयं पि कालं ण लक्खेइ । जाव संपत्ते गिम्हसमए, विप्फुरन्ते तरणिकरणियरे, सुव्वंते "चीरिया णियरविरुए, सबओ पवट्टमाणासुं झलझलक्कासुं, एकम्मि दिणे मज्झण्णसमए मारुयपहट्टणुव्वेल्लवंससंघामुडिओ समंतओ संपलग्गो वणदवो। केरिसो य "सो?
अविरलजलंतजालाकलावसंवलियसयलदिसियको । कालो व कवलिउं घगवणंतराले समक्कमइ ।। ४९३ ॥ सविसेससंपलग्गंतवंसफुट्टन्तकयतडकारो । दूसहसदुद्धाइयकुवियकयंतट्टहासो व्च ॥ ४९४ ॥ णिवडन्तदड्ढवणदुमविसढविसदृन्तभीसणफुलिंगो । अमरिसवसन्तउविडिमभिउडिभीसणपहोहो व्व ॥ ४९५॥ उद्धणिबधुद्धयधूममंडलावूरियंबराहोओ। कैसणच्छविसंछाइयदियन्तरो णिसियरोहो ब्व ॥ ४९६॥ इय सम्बत्तो चिय सयलजंतुसंताणपरिगयमरणं । णिड्डहमाणो वित्थरइ विज्जुपुंजो ब वणदाहो ॥ ४९७ ॥ अवि यजलियजलणजालमालो सुदिप्पंतसत्तासओ, पउरपडियपायवुप्पण्ण[ ? सं]सहसंतासओ। वणयरविविहमुहुम्मुक्करावोहसंखोहओ, वियरइ वणदावदाहो थिराणं पि सम्मोहओ ॥ ४९८॥ तो पडन्तपायवं, पयाववड्ढियायवं । रसंतमूढसंचरं, रोहधूसरं परं ॥ ४९९॥ विसहभीमणीसणं, जलंतजालभीसणं । मइंदसहकारुणं, फुलिंगजालयारुणं ॥ ५०० ॥ घुरुक्कमाणसूयरं, 'पैलाणपुल्लिमायरं । पणदुद्दचित्तयं, भओवरुद्धचित्तयं ।। ५०१ ।। विसण्णषुण्णरोज्झय, भयाउराविसज्झयं (?)। ससंगसंगसंगयं (१), वणं दवेण संगयं ॥५०२॥ ति। एवं च णिडहमाणो सयलदियंतरालं संपत्तो तमुद्देसं जत्थ सो गयजूहाहिबई । सो वि करिबरो दट्टण वणदवं
१ सई जे । २ विज्झवण सू । ३ दिवसं सू । ४ डणिवडियम्मि उ सू । ५ परिवारिओ जे । ६ दसासु वत्तमाणो सू । ७ महासरं सू । ८ वेहयमु सू । ९ तत्थेव जे । १० व गयन्ह जे । ११ हइत्ताए जे । १२ वो गयजूहम्मि जे । १३ दवदड्ढो सू । १४ बीरिया स । १५ सो दीसिङ पयत्तो ?-अवि जे । १६ कसिण जे । १७ हमुकम्मुक्करा जे । १८ पलायपु जे । १९ गष(ख)कसंगयं सू । २० °सं । तत्थ सो गयजूहाहिवई दळूण सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org