Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 390
________________ ५४ दद्यमाणखामचरिय। ३०७ माणो तेयजलणप्पहावं समल्लीणो जयगुरुं । जयगुरुचलणप्पहावपणट्ठोवसग्गपसरो य संबुद्धो पयत्तो चिंतिउं-हा! दुटु मे कयं जं भयवया सह समसीसिमारुहंतेण अचासायणा कया। एवं च पइदिणं र्णिदणाइयं कुणमाणो कालमासे कयपाणेपरिच्चाओ समुप्पण्णो अच्चुए देवलोए त्ति । गोसालसंयोहणं [१८]॥ भयवं पि अण्णया जहाविहारेण विहरमाणो संपत्तो रायगिहं पुरवरं । सुरकयसमोसरणाइपुव्वक्कमो णिसण्णो सीहासणे साहिउँ पयत्तो दयाइमूलं धम्मं । एत्थ पत्थावम्मि य सेणियणराहियो भगवंतं समोसरणसंठियं सोऊण विणिग्गओ वंदणत्थं जयगुरुणो । कह ? अह चलइ चलियसामन्तपहयढक्काणिणायसंयलिओ । बरबंदिसद्दऽमंदुच्छलन्तबहुजयजयासहो ॥ ४८१ ।। दोघट्टपयट्टमरदृथट्टकयकंठगज्जियणिणाओ । गुरुदंसणसम्मद्दुच्छलन्तघणघडियघणसद्दो ॥ ४८२ ॥ तोरवियतरलतुरयुच्छलन्तखुरखयखमायलरओहो । संचल्लपक्कपाइक्कचक्ककयहलहलारावो ॥ ४८३ ।। इय धरियउद्धधवलायवत्तकयमउलिमंडलाहरणो । णीहरइ वारविलयाचलचमरपसामियरओहो ॥ ४८४ ॥ एवं च पत्थिएण सेणियणराहिवेण दिट्ठो एक्कचलणावटंभणिमियसयलंगहारो उद्धसमुक्खित्तोभयभुयार्जुवलो झाणवसणिमियणिच्चललोयणप्पसरो णिप्पयंपत्तणतुलियकुलमहिहरो पडिमासंठिओ रायरिसी पसण्णचंदो । दट्टणं च तं अंतोवियंभिउद्दामहरिसंवसपयदृन्तपुलयपडलो समोइण्णो जाणाओ सेणियणराहिवो । गओ जत्थ भयवं पसण्णचंदो। पणमिओ य सविणयपणामियकरयलंजलिसिरेण राइणा । वंदिऊण पत्थिओ जयगुरुसमोसरणहाणं । एवमण्णे वि महासामन्त-तलबग्गाइणो 'राइणा वंदिय' त्ति कलिऊण कयसविणयोवयारा वंदिऊणं पुणो पत्थिय त्ति । ताव य तत्थ संपत्ता तस्स चेय राइणो भिच्चा सुमुह-दुम्मुहाहिहाणा । तत्थेक्केणं भणियं-एसो मुणिपसण्णचंदपत्यिवमहरिसी, तओ एयस्स वंदणेण पक्खालियकलिमलं अत्ताणयं करेमो त्ति। बीएण संलत्तं-किं भे एयस्स वंदिज्जइ ?, अदव्यो खु एसो, कहं ? जेण पेच्छ कमागयं रजं अणहिगयणीइसत्थस्स अदिट्ठसमरारंभविब्भमस्स णिययतणयस्स बालयस्स संमोप्पिऊण पवण्णो पन्धज्ज, इमं च गहियदिक्खाविहाणं वियाणिऊण एयस्स गोत्तिएहिं आगंतूण सयलबलसामग्गिएहिं रुद्ध एयतणयस्स पुरवरं, पडिरुद्धो पुरजणवयाण णिग्गम-पवेसो, भग्गो पज्जोहारो, तओ सो [स]पुरजणवओ पक्खीणप्पायजवसिंधणो परं विसायमावण्णो, तं च तहाविहं दट्टण सो रायकुमारो किंकायव्यमूढमाणसो संजाओ त्ति, अओ भणामो 'किमेएणं वंदिएणं ?' । ति भणमाणा दो वि वौलीणा तयंतिएणं । तं च सोऊण मुणिपसण्णचंदमहरिसिणो विम्हरिओ अप्पा, पम्हुहो गुरुजणोवएसो, अइक्वन्तो विवेयावसरो, विमुमरिओ जइत्तणारंभो, पयड्ढिउं पयत्तो मणम्मि कोवाणलो । चिंतिउं पयत्तो-"ण केवलं सो कुमारो सारीरसामत्थयारहिओ पाएण मंतिमंडलप्पमुहपयइपम्मुक्को य, अण्णहा हमेको परं तत्थ ण साहीणो । अण्णं पुण तयवत्थं चेव तस्स समोप्पियं मए । अहवा सव्वं पि तं पहुपरिसेसियं ण किंचि त्ति । ता सो बालसरूवो कुमारो अदिवपरचकविन्भमो अणहिगयसमरारंभो। जइ पुण अहं तत्थ भवेज्ज ता सुसज्जियकव(वि)सीसगगमणिमग्गं अट्टालयावलग्गिज्जतधाणुकपरियम्मं परपुरिसालंघणिज्जं पुरं काऊण, अप्पणा वि एको घणगुडियधैडंतगयघडावीढणिवहो, अण्णओ सव्वावरण १ णचाओ सू । २ वरबंदिविंदसदुच्छ जे । ३ 'गज्जिणिण्णाओ सू । ५ जुयलो जे। ५ सपर्यसू । ६ अत्ताणं करेमि जे। . समप्पि' जे । ८ सामागीहि सू । ९ वोलिया तस्सति जे । १० धारेक सू । ११ घणंत सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464