Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्धमाणसामिचरियं । णवरि य एका वि अणेयजंतुजणियाववोहणसमत्या। वित्थरइ भारई भरियजलहरोरल्लिगंभीरा ॥ ४०५ ॥ तीए समायण्णणजणियगरुयपरिओसियाई वियसति । तरणिकिरणप्पहाए ब्व वयणकमलाई परिसाए ॥ ४०५ ॥ अण्णण्णवण्णमणहरणिबाणविणिचलिंदियप्पसरा । परिसा विहाइ तक्खणविणिच्चलालेक्खभित्ति व्व ॥ ४०७॥ एवंविहाए तिहुयणमणहरजणजणियहिययसोहाए । धम्म साहइ वाणीए जयगुरू सुहसरूवाए ॥ ४०८ ॥ अवि यजीवा-ऽजीवाइपयत्थपट्ठियं ठाइ सत्तहा तत्तं । जह पंचणाण चारित्तपंचेया सं(?द)सणमणंतं ॥ ४०९ पंचमहव्यय-समितीविसेससाहिप्पमाणपरमत्थं । तह बज्झ-ऽब्भंतरैसिटबारसं तत्ततिव्वतवं ॥४१०॥ सत्तरसाऽऽसवदारोवलक्खियं विविहभावणाकलियं । दसलक्खणोववेयं तिगुत्तिगुत्ताहिहाणजुयं ॥ ४११ ॥ दूसहपरीसहुग्गाविहाणपरिसिट्ठजइजणायारं । आयरिय-गिलाणाइसु कयवेयावञ्चपत्थाणं ॥ ४१२॥ परिवज्जियव्यतिव्वऽट-रोद्दकयधम्म-मुक्कझाणभरं । मेत्ती-पमोय-कारुण्णविहियमज्झत्यभावगं ॥ ४१३॥ जह णरय-तिरिय-गर-देवसंठिई संठिया जयम्मि भवे । जह मुह-दुहाई जायंति मज्झिमुत्तिम-जहण्णाई ॥ ४१४ ॥ धम्मकहातग्गयमाणमुम्मुही णिप्फुरठियावयवा । लेप्पमइय व टंकुक्खय व परिसा विहाइ दढं ॥ ४१५ ॥ इय सुर-गर-तिरियगणाण जणियणिययाणुहावसुइसोक्खं । धम्मं जहट्टियं जणियगुरुयसग्गा-ऽपवग्गफलं ॥४१६ ॥
एत्यंतरे बहुप्पयारं धम्म साहमाणस्स भयवओ सुरा-सुरसंपाइज्जमाणपूयाइसयं जणरवाओ समायण्णिऊण गोयमगोत्तसंभवो इंदभूई णाम दियवरो बहुदियवरज्झावओपंचसयसिस्सगणाहिडिओ इंदाइपरिसामज्झपरिसंठियं भयवंतं धम्ममाइक्खमाणं पेच्छिऊण 'एस माइंदजालिओ' ति कलिऊण समुप्पण्णतिव्वाहिणिवेसो 'अवणेमि से विउसवाय' ति भणमाणो समागओ समोसरणभूमिं । भयवया वि दण दूराओ चेव तमागच्छमाणं मुणिऊण तस्स हिययाभिप्पायं आहासिओ गोत्तकित्तणा-हिहाणेहिं जहा-“भो इंदभूइ ! सुन्वउ,
णाहमिहमिंदजालोवलक्खिो कोई तं कलेज्जासु । इंदेण भूतिजालं अहव कयं किं ण लक्खेसि ? ॥ ४१७ ॥
तो इंदभूइ सोउं णियगोचाहासणं जणसमक्खं । मुणियमणचितियत्यो विम्हयमसमं समावण्णो ॥४१८॥ जंपइ पुणो विभयवं तुह हियए संसओ समुप्पणो। 'जीवो किं अत्थि ? ण वऽस्थि ?'एत्थ तं सुणसु परमत्यं ॥ ४१९॥.
अत्यि णिरुत्तं जीवो, इमेहिं सो लक्खणेहिं मुणियव्यो। चित्तं-चेयण-सण्णा-विण्णाणादीहिं चिंधेहिं"॥ ४२०॥ तं सोउं जयगुरुणो वयणं परिभाविऊण मतिपुव्वं । वोच्छिण्णसंसओ जणियहिययपरिओसपडहत्यो॥ ४२१॥ इय विच्छड्डियणियजाइगरुयसंजायदप्पमाहप्पो । जयगुरुणो चलणब्भासदेसमुवसप्पिऊण दढं ॥ ४२२॥
महियलमिलंतभालचट्ठो य पणमिण सविणयं भणिउं पयत्तो जहा-भयवं ! अलियजाइत्तणाहिमाणावलेवदूसियं संसारायडणिवडणुप्पण्णभयपज्जाउलमत्ताणयं भयवयाणुग्गहिज्जमाणमिच्छामि, ता कुणह पसायं णियसीसत्तणोर्वसंपायणेणं मज्झं । ति भणिऊण पुणो वि णिवडिओ भयचओ चलणेसु । भयवया वि णाणाइसएण वियाणिऊण 'पढमगणहरो • एसो' ति जहाविहिं दिक्खिओ संजाओ पढमसीसो ति। तओ पञ्चज्जाविहाणाणंतरमेव वेसमणाहिहाणमुरवरेण समोप्पियं पञ्चज्जापरिपालगोवओग्गं धम्मोवगरणं । तं च परिचत्तसयलसंगेणावि अब्भुवगंतूण पुवाऽवराविरोहकारणं परिम्गहिय, चिंतियं च
णिरवजसंजमावजणम्मि उवउज्जए जमिह जइणो । धम्मुवगरणं धम्मुज्जएण सज्जो गहेयव्वं ॥ ४२३॥ अण्णह छउमत्थमतीहि कह मुणिज्जइ जयम्मि पाणिदया । काउं अविइयछज्जीवकायजॅयणेहि अणवज्जा ?॥४२४॥
१ पंचहा संसू । २ 'रदिट्ठ जे । ३ तरम्मि जे । १ मायंद सू। ५ तस्साभि सू।६ को वि जे । ७ एत्य-संसुसू। ८ वयाणेणं जे । ९ समप्पिय जे । १. जइणेहि जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464