Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
चउप्पन्नमहापुरिखचरियं । तो समासीणो मणिमयासणम्मि । भणिओ पडिहारो जहा-मेलवेमु घंटारवप्पओएण सयलं पि सुरा-मुरगणं । तब्बयणाणंतरं च समाइया णेण घंटा।
णवरि य मुरकरतालणणिभरपसरन्तभरियदिसिविवरो । हरिमंद(दि )रम्मि पसरइ रणंतघंटाटणकारो ॥ ३८९ ॥ अह तस्स रवायण्णणपयत्तपरिओसपसरिउच्छाहो। संगलइ जाण-परियणसमण्णिओ सयलसुरसत्थो ॥३९०॥ संगलइ णियंबत्थलमिलन्तमणिमेहलाकलाविल्लो। गइवेउत्थल्लियहारमंडलो तियसतरुणियणो॥३९१॥ इय सव्वायरविरइयणियविहवसरिच्छविविहणेवच्छो। सुरसत्थो सहसञ्चिय पचो सुरपस्थिवत्थाणं ॥३९२॥
आगयम्मि सुरसमूहे तक्खणविणिम्मियकलहोयसेलप्पमाणतणुविहायम्मि पडि(रि)वियडकुंभस्थलालीणबहलसिंदूररायम्मि अणवरयपयलंतदाणसलिलपव्वालियकवोलमूलम्मि कण्णमूलावलग्गअल्लन्तचारुचमरचूलम्मि थिर-थोर-दीहरव्व(द)न्तकोडलियसोडदंडम्मि समारूढो सुरकरिम्मि सुराहियो । सुरकिंकरकरप्फालियविविहाउज्जवज्जिरुच्छलन्तपडिरवो य गंतुं पयट्टो । पयर्ट च सयलं सुरवलं, कह ?
मुरकरपहराहण - तवज्जन्तवज्जाउलं, वयणपवणपूरियाऽसंखसंखोरुकोलाहलं । गयणगमणदच्छविज्जाहरुग्गीयसोहायरं, पसरियपरिदच्छगंधव-सिद्धंगणासायरं ।। ३९३॥ पवणपसरपेल्लणुव्वेल्लचिंधावलीसोहयं, सुरकरिकयकंठगज्जारखुत्तासियाऽऽसोहयं । तरलतुरयवेयपम्मुक्कवित्थारियावाहणं, पसरियगुरुसीहणायं पयर्ट मुराण(णं) बलं ।। ३९४ ॥ ति ।
एवं चजहाविहववित्थरुप्पाइयाणेयणेवच्छवेससुरगणसमण्णिओ सुराहिवो समागंतूण जहक्कम भयवओ णिवत्ते(न्ने)ऊण गाणमहिमं सुरगणे भणिउं पयत्तो जहा-भो ! सज्जीकरेह समोसरणभूमि । तओ मुराहिवाणत्तिसमणंतरमेव विरइउं पयत्ता सुरा, कहं ?
णवरि य सव्वत्तो चिय जोयणपरिमंडलं धरावीढं । संठाइ समत्तणविमलसुंदरदायसारिच्छं ।। ३९५ ॥ वित्थरइ सुरहिपरिमलमासलमिलियालिमुहलियदियंतो। परिमंदं दूरोहयसुरतरुगुणगारवो पवणो ॥३९६॥
ओवडइ दलउडंतरविणेन्तमयरंद[२]जियदियंतो । पंचप्पयारसुरतरुपस्यपयरो णहाहिन्तो ।। ३९७ ।। णिम्मलयरदहभित्तित्थलुच्छलंतुद्धकंतिवित्थारो । अहिहरइ पररवी(खी)रोयहि व्च कलहोयपायारो ॥ ३९८ ॥ अच्चंतपिंजरुज्जलपज्जुत्तामलपहापरिक्खेवो । णिव्वडइ विज्जुपुंजो व्व कणयपायारपरिवेढो ॥ ३९९ ॥ अण्णण्णवण्णमणहरमयूहमासलमिलंतकंतिल्लो । मणिपायारो संठाइ रुइरसुरचावसारिच्छो ॥ ४००॥ उम्मिल्लइ सरसुम्मिल्लपल्लवुव्वेल्लमाणराहिल्लो । कंकेल्लिपायवो सुहपस्यगोत्थुच्छलन्तसिहो ।। ४०१ ॥ ठंति णहंगणमग्गम्मि विमलससिदप्पणावहासाइं। छत्ततियाई संछण्णतरणिकरणियरपसराइं ॥ ४०२ ॥ चाउद्दिसि वियंभंतसीहमुहकंदराहिरामाई । सीहासणाई संठंति विविहमणिबद्धपेढाई ॥ ४०३ ॥ इय चउगोउरदारोवलक्खियं तक्खणं समोसरणं । विरइज्जइ सुरसत्येहिं हरिमुहाणत्तितुटेहिं ॥ ४०४ ॥
एवं च सयलाइसयसण्णिहाणजणियजणमणाइसओ पवरपंकयपरिवाडिणिहिप्पन्तपयणिक्खेवो सुरपत्थिवससंभमणिवारिज्जमाणसुरसम्मदो किण्णरगणसमुग्गीयथुइमंगलहलहलारावो सुर-णरजणभत्तिणिभरकउच्छलन्तजयजयासमुहलो समल्लीणो जयगुरू पुन्बदुवारदेसेण समोसरणभूमि गओ। सिद्धिबहूविवाहवेइयाभवणस्स व कयत्थो वि काऊण पयाहिणं सबस्स वि समुहत्तणोवलक्खिओ छ णिसण्णो चउसु वि सीहासणेसु । णिसण्णस्स य समुग्गयं णिययदेहप्पहापरिक्खेवसुंदरं भामंडलवियाणं । समुट्ठिओ सदक्खजक्खपाणिपक्खित्तो चटुलचामरसमीरो । एत्थावसरम्मि य णमो तित्थस्स' ति भणिऊण सयलजंतुसंताणसाहारणाए वाणीए पत्थुया धम्मदेसण ति।
दृश्यता २९७ गाथादिस्थितहस्तचिहोपरिवर्तिनी टिप्पणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464