Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 385
________________ चउम्पन्नमहापुरिसरियं । जं मुदमुग्गमुप्पायणेसणाणुगयसयलगुणकलियं । गहियं च ण हिंसादोससंजुतं तं गहेयव्वं ॥ ४२५ ॥ संपुण्णणाण-दसण-सच्चरणायरणसत्तिसंपु(प)ष्णो । सोहइ समत्थमत्ताइसज्झस-मएण मुझंतो॥ ४२६॥ जो उणं णाणाइसयावलोयरहिओऽहिमाणमेत्तधणो । 'जणियपरिग्गहभन्ति' त्ति हिंसओ सो मुणेयव्यो॥४२७॥ 'धम्मुवगरणं पि परिग्गहो' त्ति जो मूढमाणसो मुणइ । अविइयतत्तं सो बालजणवयं तोसिउं महइ ॥ ४२८॥ जल-जलणा-ऽणिल-पुहई-तरुवर-तससंभवा बहू जीवा । धम्मुवगरणेण विणा परिरक्खेउं ण तीरन्ति ॥ ४२९॥ जो वि गहिओवगरणो करणत्तियदूसियाओ धिइवियलो । उय अत्ताणं चिय सो पयारिउं महइ मूढमई"॥४३०॥ इय भाविऊण बहुगुणमुवगरणं संजमुज्जयमणेण । पंचहि सएहिं सह इंदभूइणा घेप्पए तत्थ ॥ ४३१ ॥ एत्थावसरम्मि य गहियपव्वजं सोऊण जणपरंपराओ विजोबलावलेचुम्मुहपलोइयतदिसो णिवारणुज्जुयमती पंचसयपमाणपरिसाणुगम्ममाणमग्गो पुन्बक्कमेणेव पुच्छिउं समाढत्तो अग्गिभूई-भो भो ! साहसु कम्मं किमत्थि ण व ? ति । एवं भणियावसाणम्मि य भयवया भणियं-"भो भो गोयमा ! अस्थि मुह-दुक्खाण हेउभूयं कम्मं, कज्जताओ तेसिं, ण हि कज्जं कारणमंतरेण समुप्पज्जइ, बीयाउ ब अंकुरुप्पत्ती । अह एवामण्णसे 'अहेउया सुह-दुक्खुप्पत्ती', अंकुरस्स वि अहेउप्पसंगो, फलत्ताओ। अहेवमभुवगयं भवया 'सुहादीणं दिवमेव कारणं भविस्सइ, फलताओ, अंकुरस्सेव, अण्णहा दिट्टहाणी अदिट्ठपरियप्पण' ति तं ण जुत्तं अवभियाराओ, जओ साहारणसाहणोवउत्तस्स चेय सुरहिमल्लंगराय-मणोहरकेसविण्णाससणाहंगणासण्णिहाणे वि पुरिसजुवलस्स फले सुह-दुक्खाणुहवविसेसलक्खणे ण समया, ण य तं अदिहदेउयं, कजनाओ, घटो व्य । जं पुण विणा हेउणा कज्जमुप्पज्जइ तं जहा आयासं, ण य सुहादीणि तहा, जं च साहारणसाहणसं. अयाण विसेसाहिहाणाय तं कम्म, ण य म(ओदिपरियप्पणा। गोयम ! पडिवज्जसु 'अत्यि कम्म' ति । अण्णं च णिम्मलमणिकिरणपहापदीवपडिभिण्णतिमिरपसरम्मि । एक्के वसंति भवणम्मि विमलमुत्तालिकलियम्मि ॥ ४३२ ॥ अण्णे मूसयसयछिडपउरपक्खित्तपंसुपसरम्मि । कालं गमंति सयछिड्डजज्जरे जरकुडिघरम्मि ॥ ४३३॥ वियडणियम्बत्थल-थोरथणभरुव्वहणतणुयमज्झाहि । एके समयं रइलालसाहिं णिवसंति दइयाहि ॥ ४३४ ॥ अण्णे रुंदोयरदीहदसणवयणाहिं पिंगलच्छीहि । महिलाहिं लल्लिकरणुज्जया वि दुक्खं सह वसंति ॥ ४३५॥ एके मणि-कणयसणाहथाल-कच्चोलपउरसिप्पीहिं । भुजति भोयणं बहुमणोज्जखज्जाइपज्जुत्तं ॥ ४३६॥ अण्णे जरकप्पडपिहियपुंददरदिद्वगुज्झपेरन्ता । अणुदियहं भिक्खाडिमाण पोर्ट पि ण भरंति ॥ ४३७ ॥ एके मणहरजंपाण-जाण-हय-गय-सुहेल्लियारूढा । लीलाए सुहविहारं गच्छंति जहिच्छियत्थेसु ॥ ४३८॥ अण्णाण पुणो संपडइ णेय जडखेटरी वि पंथम्मि । खरतरणितावणुत्तत्तपंसुडज्झन्तचलणाण ॥ ४३९॥ इय एएहि पयट्टन्तगरुयसुह-दुक्खविविहकज्जेहिं । पडिवज गोयमा ! दिहकारणं कम्ममेत्यऽत्थि" ॥४४०॥ एवं च हेउवाएयपयत्यादीहिं विच्छिण्णसंसओ अग्गिभूती पंचसयपरिवारो वि जहाविहिं पवण्णो पव्वजं ति। तम्मि य पवण्णे पव्वज्ज वाउभूई णाम तइओ दियाई समागओ णियविजाहिमाणी । आगंतूणं च भणिउं पयत्तो-भो महापंडिच्चाहिमाणि ! साहसु मे वेयत्थं ति । भयवया वि जहावढिओ साहिओ सविसेसं । साहिए य तम्मि अवगयसंसयत्रामोहो सपंचसयपरिवारो पव्वज पवण्णो त्ति । तओ तं पव्वज्जमब्भुवगयं जाणिऊण चउत्थो भारदाओ णाम दियवरो णियजाइत्तणाहिमाणुप्पण्णामरिससामलियवयणमंडलो 'अवणेमि से पंडिच्चाहिमाणं' ति पंचसयपरिसाणुगओ समागओ भयवयंतियं । भणिउं च पयत्तो-भो भो माइंदजालिय ! साहसु महं किं पंचभूइवइरित्तो जीवो णाम कोइ पयत्यो समत्थि ? त्ति । भयवया भणियं-देवाणुप्पिया! १ जावलेबु सू । २ रणयमई जे । ३ एतद्धस्तचिहादारभ्य ४५९ गाथानन्तरवतिगद्यविभागस्थितइस्तचिह( मध्यगतः पाठसन्दर्भो जेपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464