________________
चउम्पन्नमहापुरिसरियं । जं मुदमुग्गमुप्पायणेसणाणुगयसयलगुणकलियं । गहियं च ण हिंसादोससंजुतं तं गहेयव्वं ॥ ४२५ ॥ संपुण्णणाण-दसण-सच्चरणायरणसत्तिसंपु(प)ष्णो । सोहइ समत्थमत्ताइसज्झस-मएण मुझंतो॥ ४२६॥ जो उणं णाणाइसयावलोयरहिओऽहिमाणमेत्तधणो । 'जणियपरिग्गहभन्ति' त्ति हिंसओ सो मुणेयव्यो॥४२७॥ 'धम्मुवगरणं पि परिग्गहो' त्ति जो मूढमाणसो मुणइ । अविइयतत्तं सो बालजणवयं तोसिउं महइ ॥ ४२८॥
जल-जलणा-ऽणिल-पुहई-तरुवर-तससंभवा बहू जीवा । धम्मुवगरणेण विणा परिरक्खेउं ण तीरन्ति ॥ ४२९॥ जो वि गहिओवगरणो करणत्तियदूसियाओ धिइवियलो । उय अत्ताणं चिय सो पयारिउं महइ मूढमई"॥४३०॥
इय भाविऊण बहुगुणमुवगरणं संजमुज्जयमणेण । पंचहि सएहिं सह इंदभूइणा घेप्पए तत्थ ॥ ४३१ ॥
एत्थावसरम्मि य गहियपव्वजं सोऊण जणपरंपराओ विजोबलावलेचुम्मुहपलोइयतदिसो णिवारणुज्जुयमती पंचसयपमाणपरिसाणुगम्ममाणमग्गो पुन्बक्कमेणेव पुच्छिउं समाढत्तो अग्गिभूई-भो भो ! साहसु कम्मं किमत्थि ण व ? ति । एवं भणियावसाणम्मि य भयवया भणियं-"भो भो गोयमा ! अस्थि मुह-दुक्खाण हेउभूयं कम्मं, कज्जताओ तेसिं, ण हि कज्जं कारणमंतरेण समुप्पज्जइ, बीयाउ ब अंकुरुप्पत्ती । अह एवामण्णसे 'अहेउया सुह-दुक्खुप्पत्ती', अंकुरस्स वि अहेउप्पसंगो, फलत्ताओ। अहेवमभुवगयं भवया 'सुहादीणं दिवमेव कारणं भविस्सइ, फलताओ, अंकुरस्सेव, अण्णहा दिट्टहाणी अदिट्ठपरियप्पण' ति तं ण जुत्तं अवभियाराओ, जओ साहारणसाहणोवउत्तस्स चेय सुरहिमल्लंगराय-मणोहरकेसविण्णाससणाहंगणासण्णिहाणे वि पुरिसजुवलस्स फले सुह-दुक्खाणुहवविसेसलक्खणे ण समया, ण य तं अदिहदेउयं, कजनाओ, घटो व्य । जं पुण विणा हेउणा कज्जमुप्पज्जइ तं जहा आयासं, ण य सुहादीणि तहा, जं च साहारणसाहणसं. अयाण विसेसाहिहाणाय तं कम्म, ण य म(ओदिपरियप्पणा। गोयम ! पडिवज्जसु 'अत्यि कम्म' ति । अण्णं च
णिम्मलमणिकिरणपहापदीवपडिभिण्णतिमिरपसरम्मि । एक्के वसंति भवणम्मि विमलमुत्तालिकलियम्मि ॥ ४३२ ॥ अण्णे मूसयसयछिडपउरपक्खित्तपंसुपसरम्मि । कालं गमंति सयछिड्डजज्जरे जरकुडिघरम्मि ॥ ४३३॥ वियडणियम्बत्थल-थोरथणभरुव्वहणतणुयमज्झाहि । एके समयं रइलालसाहिं णिवसंति दइयाहि ॥ ४३४ ॥ अण्णे रुंदोयरदीहदसणवयणाहिं पिंगलच्छीहि । महिलाहिं लल्लिकरणुज्जया वि दुक्खं सह वसंति ॥ ४३५॥ एके मणि-कणयसणाहथाल-कच्चोलपउरसिप्पीहिं । भुजति भोयणं बहुमणोज्जखज्जाइपज्जुत्तं ॥ ४३६॥ अण्णे जरकप्पडपिहियपुंददरदिद्वगुज्झपेरन्ता । अणुदियहं भिक्खाडिमाण पोर्ट पि ण भरंति ॥ ४३७ ॥ एके मणहरजंपाण-जाण-हय-गय-सुहेल्लियारूढा । लीलाए सुहविहारं गच्छंति जहिच्छियत्थेसु ॥ ४३८॥ अण्णाण पुणो संपडइ णेय जडखेटरी वि पंथम्मि । खरतरणितावणुत्तत्तपंसुडज्झन्तचलणाण ॥ ४३९॥ इय एएहि पयट्टन्तगरुयसुह-दुक्खविविहकज्जेहिं । पडिवज गोयमा ! दिहकारणं कम्ममेत्यऽत्थि" ॥४४०॥ एवं च हेउवाएयपयत्यादीहिं विच्छिण्णसंसओ अग्गिभूती पंचसयपरिवारो वि जहाविहिं पवण्णो पव्वजं ति।
तम्मि य पवण्णे पव्वज्ज वाउभूई णाम तइओ दियाई समागओ णियविजाहिमाणी । आगंतूणं च भणिउं पयत्तो-भो महापंडिच्चाहिमाणि ! साहसु मे वेयत्थं ति । भयवया वि जहावढिओ साहिओ सविसेसं । साहिए य तम्मि अवगयसंसयत्रामोहो सपंचसयपरिवारो पव्वज पवण्णो त्ति ।
तओ तं पव्वज्जमब्भुवगयं जाणिऊण चउत्थो भारदाओ णाम दियवरो णियजाइत्तणाहिमाणुप्पण्णामरिससामलियवयणमंडलो 'अवणेमि से पंडिच्चाहिमाणं' ति पंचसयपरिसाणुगओ समागओ भयवयंतियं । भणिउं च पयत्तो-भो भो माइंदजालिय ! साहसु महं किं पंचभूइवइरित्तो जीवो णाम कोइ पयत्यो समत्थि ? त्ति । भयवया भणियं-देवाणुप्पिया!
१ जावलेबु सू । २ रणयमई जे । ३ एतद्धस्तचिहादारभ्य ४५९ गाथानन्तरवतिगद्यविभागस्थितइस्तचिह( मध्यगतः पाठसन्दर्भो जेपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org