Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२९८
चउप्पलमहापुरिस्चरिय। जमण्णस्स विण कुणसि । ति मणिऊण समाहयाओ भयवओ कण्णविवरेसु णिकरुणेण कासकीलियाओ, कयाओ भग्गपेरन्ताओ । भय पि अवमणियतिव्वयरवेयणाणुहावो समन्भहियवियम्भियमुहज्झाणपसरो सुरगिरि व्य णिप्पयंपपरिसंठियसयलंगविहाओ पडिमासंठिओ तहेव चिहइ त्ति । इयरो उण चिंतिउं पयत्तो
'णियचरियदुट्टयाऽसुद्धचित्तउप्पाइयऽण्णहाभावो । इय संठिए वि अज्ज वि पेच्छ अवण्णा कहं कुणइ ? ॥ ३६२॥ अवियारिलं सरूवं मुणिवइणो तेण पहरमाणेण । गोवेण गोक्या णिकिवेण कह पेच्छ पायडिया? ॥३६३ ॥ णावेक्खियं सरूवं, ण संतया, ण य वियारिओ वेसो । णिययं सुद्धसरूबाण उवह होन्ति चिय इमाइं॥ ३६४ ॥ माया-णियाण-मिच्छत्तसल्लरहिओ वि जयगुरू जाओ। को(का)ससलायासल्लेण सवणविवरन्तरससल्लो ॥ ३६५ ॥ साहीणभोयचाओ असंगया तवकिसंगया चेव । अवयारमवयरन्तेण णियसरूवं जए सिटुं॥ ३६६ ॥ इय सुर-णर-तिरियगणाण जणियगुरुहिययघणचमकारं । उवसग्गं काउं पडिगयम्मि गोवालयणरम्मि ॥ ३६७ ॥
भयवं पि सवणविवरन्तरणिहित्तकाससलायापडिभग्गपेरन्तो दूसहवियणावसोवलक्खिज्जमाणपन्यायवयणलायणा सविसेसतवविसेससंपजन्तकुसलकम्माइसओ एक संपत्तो मज्झदेसाहिद्वियं मज्झिमाहिहाणं सम्मिवेसं । तत्थ पारणयदियहम्मि पविट्ठो सिद्धयत्तवणियगेहं । तेणावि जहासमीहियसंपाइयं भोयणमुव जिउं पयत्तो।
एत्थावसरम्मि य पुव्वागयवेजसुएण दट्ठण भयवओ सरूवं भणिो य सिद्धयत्तो जहा-ससल्लो वि[व] भयवओ तणू समुवलक्खिज्जइ, जेण पेच्छमु रवियरपडिबोहियकणयकमलसप्पहं पि मिलाणलायण्णानुबलक्खिज्जइ वयणकमलं, जच्चतवणिजपुंजुज्जला वि वियणावसेण मंदप्पहा देहच्छवी, रवियरदरदलियकुवलयदलोवलद्धसोहं पि मउलाइ लोयणजुयं, पुरगोउरपरिहपरिक्खेवदढदीहत्तणसुंदरं पि किसत्तणमुवगयं बाहुजुवलयं, ता 'कहिं पुण सल्लं?' ति पुलोइया समन्तओ भयवओ तणू । दिद्वं च सवणविवरन्तरनिहित्तं कासकीलियाजुयं । दंसियं सिद्धयत्तवणिणो । तं च तारिसं दट्टण कारुण्णयापवण्णमाणसेण भत्तिभराइसयत्तणओ य भणिओ णेण वेजमुमो-अह एवं ठिए को उण एत्थ उवाओ? । इयरेण भणियं-अस्थि एत्थ उवाओ, किंतु एस भयवं ण पत्थए चिकिच्छियन्त्र, ग बहुमण्णए सरीरटिइं, ण गणेइ पयट्टियं -------,--(ण इच्छइ जीवियब्वाहिलासं ति, जेण पेच्छ परितुलियासेससुर-गरपरकमो वि अबलं व अत्ताणयं समुबहइ, अण्णहा कहं पाययपुरिसेण केणावि एवमवयरिज्जइ । एवं च ताण परोप्परालावं उवेक्खिऊण णिग्गओ भयवं भोयणावसाणे वणियभवणाओ । विणिग्गए तम्मि भणिओ सिद्धयत्तेण वेजतणओ जहा
सयला वि गुणा सहला जयम्मि जायन्ति पत्तसंपत्ता । वण्णकम ध सुविहत्तमित्तिसंपत्तपरभाया ।। ३६८॥ तं विष्णाणं, सो बुद्धिपयरिसो, बलसमत्थया सा वि । जा उवओयं वच्चइ सयलगुणाहाणमणुयम्मि ॥ ३६९ ॥ सव्वो कुणेइ कज्जं दिणेककजोवयारकजम्मि । इह उण जायन्ति दुवे वि तुज्झ लोयाहिउत्तस्स ।। ३७०॥ मह अत्थो अस्थि समत्थकज्जकरणोवओयपज्जत्तो । जं उवओयं वच्चइ, कीरउ, ण वियारणाकालो ॥ ३७१ ॥ इय भणिए वणियमुएण बहलरोमंचपुलयपडलिल्लो । वेज्जसुओ वयणवियम्भमाणपरिओसपडहच्छो ॥ ३७२ ॥
भणिउं च पयत्तो-"जं तुम्हेहि संलत्तं तं] परिसंठियं मज्झ हियए, किन्तु चत्तारि किरियाए अंगाणि भवन्ति, तं जहा-रोयाउरो अइतिग(गि)च्छणीओ, साहीणमोसहं, सण्णिहिओ परिवारओ अणुकूलो, सरूवोवलक्खओ वेज्जो त्ति । इय संपत्तिजुत्ता तिगिच्छा सहला संपज्जइ ति । एत्थं पुण जो चेय तिगिच्छणीओ सो अगाउरो अणत्थी य । तत्थेवं ववत्थिए किमहं करेमि?" ति । सिद्धयत्तेण भणियं"हियए अणिच्छमाणो(णे) वि गुरुयणे जस्थ होइ ण विरोहो । होइ सयत्यो कुसलस्स आयरो तम्मि कायवे ॥३७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464