Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 379
________________ २९६ चउम्पन्नमहापुरिसवरियं । तो सो वि असंभंतो परिहत्थुक्खित्तपायवक्खेवो । उद्धाइ महिमुहं सुरभडाण अणिवारियप्पसरो॥३३२॥ तो सो परिहापरिष्ममभामियामरगणो घडन्तभिउडिभासुरो समागयं सुरोहयं, कुणेइ सत्तओहयं । विमुक्कधीरिमायरा, पडन्ति तत्थ कायरा ॥३३३॥ विमुक्कलज्ज-माणया, रणं अणिच्छमाणया। मुरा रणाहिसंगया, महाऽसुरेण भग्गय ॥३३४॥ चि। तो ते सुरभडा तस्स पहावमसहमाणा पमुक्कलज्ज-मज्जाया भग्गा समाणा समागंतूण संठिया महिंदपुट्ठिभायम्मि । ते य तारिसे सुभडे विमुक्कसमरमच्छरुच्छाहे पेच्छिऊण कुविओ सुराहियो, कह? जायं च गरुयमच्छरवसपरियट्टियघडन्तराइल्लं । उप्पाऽऽयट्टियरविमंडलं व वयणं दुरालोयं ॥३३५॥ वह कुविएणं हसियं विसट्टपडिरवघडन्तसव्वदिसं। जह से भएण हित्थो गट्ठो पासाउ परिवारो॥३३६॥ तह सा दिट्ठी अमरिसवियम्भिउव्वत्तभिउडिभंगुरिया । अण्ण व्व संठिया जह पयइपसण्णा वि दुल्लक्खा ।। ३३७ ।। इय वढियगुरुमच्छरपयावपसरो सुसहालोओ। जाओ सुराहिवो कुवियकालकयरूवसारिच्छो॥३३८॥ णवरि य कोवुल्लसंतवेल्लपरिययं सुराहिवं मुणेऊण समागओ पज्जलियजलणजालाकलावकलियदिसामंडलो अविरलविणीहरन्तफुलिंगकणसंवलियणहंगणाहोओ णियसामत्थयासमत्थियसमत्यतेल्लोकवीरिओ कवलयंतो व समत्यं महिंदपडिवक्खं वजदेवो । भणिय च तेण]-सामि ! सुरणाह ! कीस उण हिययचिंतियमेत्तमझम्मि वि मए एवमप्पा आयासिज्जइ ?, ता दिजउ मे समाएसो। तओ तमागयं द्रूण पेसिओ सुराहिवेण चमरासुरसम्मुहं । लदाएसो य पहाविउं पयत्तो वज्जदेवो, कह ?___णवरि य खयकालसारिच्छविच्छड्डजालाकलावुज्जल [-------] तिब्बप(प्प)होहूयगिम्हुम्भडन्भूयदिप्पन्तसूरायवो, पसरियगुरुतेयसामस्थसत्या त्य]वित्तत्यदेवंगणाहिं समोसकणुव्वेल्ललोलंमुयन्तघुप्पन्तकंचीकलावुज्जलं जोइओ। भयभरविहलाउलुत्तत्थपल्हत्थ -------सदृतुंगत्थलीगंडवाहाण संघेहिं भीएहि णीसेससेलेहि दिहो, अहिमुहपरिसंठियामुक्तपंथेहिं णीसेसदेवेहि णिज्झाइओ वेयवि(वे)यल(ल्लादूरुल्लसंतोरुहारालिमुत्ताहिं सत्तारयासंकमामासमाणो णह(हो)मंडले' ॥ ३३९ ॥ त्ति। दिट्ठो य समुहमागच्छमाणो चमरासुरेण । दूरओ चेय तप्पहावपणवीरिओ अच्छउ ता जुज्झियव्वं,----- (किंतु तं अव)लोइउं पि अपारयंतो अवियाणियर्किकरणीओ 'ण अण्णो उवाओ त्ति जयगुरुणो चलणकमलं सरणं ति सुमरिऊण पलाइउं पयत्तो, कह ? वड्ढियभीमभयाउलदेहो, देहपणासियधीरसमूहो । मुहसंताससमुग्गयसामो, सामपयम्मि य दिण्णविरामो ॥३४॥ रामसरिच्छवियम्भियभावो, भावियलोयगुरुत्तमणामो । णामियपोरुसदप्पविसेसो, सेसोवट्टियपहपरिवेसो॥३४१॥ ति। संपत्तो य चिंतामणि पिव समत्तजंतुचिंतियमेत्तसंभावियत्थं, कप्पतरुं पिव परियप्पणाणंत रुप्पाइय समीहियं जयगुरुणो चलणकमलंतियं । जं च केरिसं? विष्फुरियविमलणहमणिमयूहसंजणियकेसरायारं । उव्वेल्लकोमलंगुलिदलोहपरिवेसराहिल्लं ॥ ३४२ ॥ वित्थिण्णललियलायण्णसलिलमज्झट्ठियामलच्छायं । संपत्तपत्तसंकंतकंतिकयकोमलच्छायं ॥ ३४३॥ तवरूवलच्छिरमियव्वजोग्गसुसिलिट्ठसंगयरहंगं । पण्हियलकण्णियावलयकयसिस)णाहोरुपरिवेसं ॥ ३४४ ॥ इय चलणपंकयं तिव्वतवविसप्पंतगंधरिदिल्लं । तिहुयणगुरुणो सरणं पत्तो भसलो ब्व दणुराया ॥ ३४५ ॥ अल्लीणो जयगुरुणो सयलतेल्लोकआससणं पयपायवच्छायं । एत्यंतरम्मि दणं जयगुरुणो पायपंकयच्छाओवगयं चमरासुरं भणिउं पयत्तो वज्जदेवो जहा भो भो चमरासुर! साहु तइ कयं एरिसं कुणंतेण । आजीयाओ आवज्जियाई तुमएऽम्ह चित्ताई ॥ ३४६ ॥ १ विषमाक्षरजातिविशेषरूपोऽयं दण्डकच्छन्दोविशेषो सेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464