________________
२९६
चउम्पन्नमहापुरिसवरियं । तो सो वि असंभंतो परिहत्थुक्खित्तपायवक्खेवो । उद्धाइ महिमुहं सुरभडाण अणिवारियप्पसरो॥३३२॥ तो सो परिहापरिष्ममभामियामरगणो घडन्तभिउडिभासुरो समागयं सुरोहयं, कुणेइ सत्तओहयं । विमुक्कधीरिमायरा, पडन्ति तत्थ कायरा ॥३३३॥ विमुक्कलज्ज-माणया, रणं अणिच्छमाणया। मुरा रणाहिसंगया, महाऽसुरेण भग्गय ॥३३४॥ चि।
तो ते सुरभडा तस्स पहावमसहमाणा पमुक्कलज्ज-मज्जाया भग्गा समाणा समागंतूण संठिया महिंदपुट्ठिभायम्मि । ते य तारिसे सुभडे विमुक्कसमरमच्छरुच्छाहे पेच्छिऊण कुविओ सुराहियो, कह?
जायं च गरुयमच्छरवसपरियट्टियघडन्तराइल्लं । उप्पाऽऽयट्टियरविमंडलं व वयणं दुरालोयं ॥३३५॥ वह कुविएणं हसियं विसट्टपडिरवघडन्तसव्वदिसं। जह से भएण हित्थो गट्ठो पासाउ परिवारो॥३३६॥ तह सा दिट्ठी अमरिसवियम्भिउव्वत्तभिउडिभंगुरिया । अण्ण व्व संठिया जह पयइपसण्णा वि दुल्लक्खा ।। ३३७ ।। इय वढियगुरुमच्छरपयावपसरो सुसहालोओ। जाओ सुराहिवो कुवियकालकयरूवसारिच्छो॥३३८॥
णवरि य कोवुल्लसंतवेल्लपरिययं सुराहिवं मुणेऊण समागओ पज्जलियजलणजालाकलावकलियदिसामंडलो अविरलविणीहरन्तफुलिंगकणसंवलियणहंगणाहोओ णियसामत्थयासमत्थियसमत्यतेल्लोकवीरिओ कवलयंतो व समत्यं महिंदपडिवक्खं वजदेवो । भणिय च तेण]-सामि ! सुरणाह ! कीस उण हिययचिंतियमेत्तमझम्मि वि मए एवमप्पा आयासिज्जइ ?, ता दिजउ मे समाएसो। तओ तमागयं द्रूण पेसिओ सुराहिवेण चमरासुरसम्मुहं । लदाएसो य पहाविउं पयत्तो वज्जदेवो, कह ?___णवरि य खयकालसारिच्छविच्छड्डजालाकलावुज्जल [-------] तिब्बप(प्प)होहूयगिम्हुम्भडन्भूयदिप्पन्तसूरायवो,
पसरियगुरुतेयसामस्थसत्या त्य]वित्तत्यदेवंगणाहिं समोसकणुव्वेल्ललोलंमुयन्तघुप्पन्तकंचीकलावुज्जलं जोइओ। भयभरविहलाउलुत्तत्थपल्हत्थ -------सदृतुंगत्थलीगंडवाहाण संघेहिं भीएहि णीसेससेलेहि दिहो,
अहिमुहपरिसंठियामुक्तपंथेहिं णीसेसदेवेहि णिज्झाइओ वेयवि(वे)यल(ल्लादूरुल्लसंतोरुहारालिमुत्ताहिं सत्तारयासंकमामासमाणो णह(हो)मंडले' ॥ ३३९ ॥ त्ति।
दिट्ठो य समुहमागच्छमाणो चमरासुरेण । दूरओ चेय तप्पहावपणवीरिओ अच्छउ ता जुज्झियव्वं,----- (किंतु तं अव)लोइउं पि अपारयंतो अवियाणियर्किकरणीओ 'ण अण्णो उवाओ त्ति जयगुरुणो चलणकमलं सरणं ति सुमरिऊण पलाइउं पयत्तो, कह ?
वड्ढियभीमभयाउलदेहो, देहपणासियधीरसमूहो । मुहसंताससमुग्गयसामो, सामपयम्मि य दिण्णविरामो ॥३४॥ रामसरिच्छवियम्भियभावो, भावियलोयगुरुत्तमणामो । णामियपोरुसदप्पविसेसो, सेसोवट्टियपहपरिवेसो॥३४१॥ ति।
संपत्तो य चिंतामणि पिव समत्तजंतुचिंतियमेत्तसंभावियत्थं, कप्पतरुं पिव परियप्पणाणंत रुप्पाइय समीहियं जयगुरुणो चलणकमलंतियं । जं च केरिसं?
विष्फुरियविमलणहमणिमयूहसंजणियकेसरायारं । उव्वेल्लकोमलंगुलिदलोहपरिवेसराहिल्लं ॥ ३४२ ॥ वित्थिण्णललियलायण्णसलिलमज्झट्ठियामलच्छायं । संपत्तपत्तसंकंतकंतिकयकोमलच्छायं ॥ ३४३॥ तवरूवलच्छिरमियव्वजोग्गसुसिलिट्ठसंगयरहंगं । पण्हियलकण्णियावलयकयसिस)णाहोरुपरिवेसं ॥ ३४४ ॥ इय चलणपंकयं तिव्वतवविसप्पंतगंधरिदिल्लं । तिहुयणगुरुणो सरणं पत्तो भसलो ब्व दणुराया ॥ ३४५ ॥
अल्लीणो जयगुरुणो सयलतेल्लोकआससणं पयपायवच्छायं । एत्यंतरम्मि दणं जयगुरुणो पायपंकयच्छाओवगयं चमरासुरं भणिउं पयत्तो वज्जदेवो जहा
भो भो चमरासुर! साहु तइ कयं एरिसं कुणंतेण । आजीयाओ आवज्जियाई तुमएऽम्ह चित्ताई ॥ ३४६ ॥ १ विषमाक्षरजातिविशेषरूपोऽयं दण्डकच्छन्दोविशेषो सेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org