________________
५४ वद्धमाणसामिपरियं ।
ण हु एस परं तुह चमर ! जयगुरू सयलतिहुयणाणं पि । सरणं अम्हाण वि असरणाण समुराहिवाणं पि॥३४७॥ तं(ज) च तुमए सुराहिवपरकम एस्थमुवहसंतेण । संलत्तं तं इमिणा कएण दूरं समुप्पुसियं" ॥३४८॥ इय भणिऊण वियम्भन्तभावभरमंथराए दिट्ठीए । जयगुरुणो पयपायवछायासु परिट्ठियं चमरं ॥३४९॥ अन्तोपसरन्तसमुप्पण्णसोमयासंजुओ तिपयाहिणीकाउमाढत्तो । केरिसो दीसिओ ?, अवि य-- विष्फुरियतेयमंडलपसंडिसंपिडियामलच्छाए । सुरगिरिकडए तरणि व्व विमलकरकन्तिपेज्जालो॥३५० ॥ पज्जलियजलणजालावियासपसरो णिहित्ततमणिवहो । आरत्तियापदीयो ब्ब दीसिओ रामकयखेवो ॥३५१॥ दूरविणिग्गयभामंडलप्पहं भाविऊण अत्ताणं । जलणो जयगुरुदेहप्पहाए पाएमु पडइ च ॥ ३५२॥ इय तिपयाहिणपुव्वं गमिउं वज्जामरो तिलोयगुरुं । वेएण पुणो वि गओ समयं समइच्छियं ठाणं ॥३५३॥
गए य तम्मि चमरासुरो महियलपरिलुलियतरलहारो पणमिऊण थोउं पयत्तो जयणाई, कह ?जय णिज्जियमुर[णर]-तिरियजणियगरुओवसग्गभय! वीर!। अंतोपसरियशाणग्गिदड्ढकम्मिधणसमूह ! ॥३५४॥ गिद्धोयजच्चकंचणसमुज्जलल्लसियतणुपहप्पसर ! । असरिसगुणसंभावणवियंभियाइसयसंदोह ! ॥३५५॥ ण हु णवर अहं एक्को तुह चलणपहाववज्जियावज्जो । सयलं पि तिहुयणं भवभयाहि णित्यारियं तुमए ।। ३५६॥ इय विहिणा तिउणपयाहिणक्कम पणमिऊण जयणाहं । णियभवणवसहिहुत्तं चलिओ चलकुंडलुज्जोओ ॥३५७ ॥ संपत्तो णिययाणुहावपरियड्ढमाणगइविसेसो सभवणालयं चमरासुरों त्ति।
इति महापुरुष(रिस)चरिए चमरुप्पायसंविहाणयं [१२]॥
तओ तिहुयणगुरुणो पवरपयपंकयभसलाइयं काऊण गम्मि [अ]सुराहिवे चमरासुरे जयगुरुचलणाणुहावरक्खणापरितुढे संपत्ते णिययपायालभवणं भयवं वद्धमाणसामी अणेयतवविसेसावसोसिजंतकम्मसमुयओ विसहन्तो सुर-मणुयतिरियजणिए णाणाविहोवसग्गे कमेण विहरमाणो संपत्तो मंदाणिलसमुव्वेल्लकल्लोलमालासमुम्मिल्लतरलतरंगजालंतरुच्छलन्तमच्छपुंछच्छडाघायभिज्जन्तसिप्पिसंपुडं सिप्पिसंपुडतोविणेतमुत्ताहलधवलप्पहापरिक्खेवदिट्ठविविहजलयरं जलयरपरोप्परावडणुन्भडविसट्टडिंडीरपिंडपंडुरियपेरंतं मंदाइणीकच्छं ति । तहि च समत्तजंतुसंताणोवद्दवविरहिए ठिओ एकपासम्मि मुणिवई पडिमाए।
एत्यावसरम्मि य अन्तोवियंभिउद्दामविसायवसकसणीकयवयणमंडलो समुब्भडयरभिउडिभंगभंगुरियभालमग्गो ददायर(य)थिरथोरकुट्ठदीडदंडचंडीकयभुयादंडो इओ तओ ससंभमपलोयणवसा विसप्पंतदिद्विविच्छोहो पत्तो तं पएस एको पणट्टगोमंडलो तरुणगोवो । अवि य--
कढिणयरपाणिपडिबद्धमुहिणिटुरकउड्ढदढदंडो। थिरथोरमडहपयडोवलक्खिउव्वेल्लभुयजुयलो ॥ ३५८ ॥ अच्चुन्भडसिरपडिबद्धजूडउविडिमकुडियकयडमरो। खरफरुसफुडणफारुल्लसन्तपिहुदीहपयजुयलो ॥३५९॥ परिचिवुयणासियातुंगगहिरपुलइज्जमाणगुरुविवरो । थोरोहफु(पु)डन्तरधवलदीहदीसन्तदसणग्गो ॥३६० ॥. इय कयपयंडरूवो णिव्वरवयणोवसिट्टचंडिज्जो। अल्लीणो सहसा गोवदारओ कालपडिरूवो ॥३६१ ॥
आगंतूण य भणिउं पयत्तो-हंहो ! णइ --------- रूबोवलक्खिए गोरुवे पुलोइयपुव्वे तुमए ? त्ति । पुणो पुणो भणिज्जमाणेणावि जाहे ण किंचि जंपियं भयवया ताहे रोसवसफुरुफुरायमाणोठ्ठउडेण भणियं-मह सब्वायासेण भणमाणस्स -------- गुरोहो ण समुप्पण्णो ता तहा करिस्सं जहा पुणो वि एयारिसमव
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org