Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्धमाणसामिपरियं ।
ण हु एस परं तुह चमर ! जयगुरू सयलतिहुयणाणं पि । सरणं अम्हाण वि असरणाण समुराहिवाणं पि॥३४७॥ तं(ज) च तुमए सुराहिवपरकम एस्थमुवहसंतेण । संलत्तं तं इमिणा कएण दूरं समुप्पुसियं" ॥३४८॥ इय भणिऊण वियम्भन्तभावभरमंथराए दिट्ठीए । जयगुरुणो पयपायवछायासु परिट्ठियं चमरं ॥३४९॥ अन्तोपसरन्तसमुप्पण्णसोमयासंजुओ तिपयाहिणीकाउमाढत्तो । केरिसो दीसिओ ?, अवि य-- विष्फुरियतेयमंडलपसंडिसंपिडियामलच्छाए । सुरगिरिकडए तरणि व्व विमलकरकन्तिपेज्जालो॥३५० ॥ पज्जलियजलणजालावियासपसरो णिहित्ततमणिवहो । आरत्तियापदीयो ब्ब दीसिओ रामकयखेवो ॥३५१॥ दूरविणिग्गयभामंडलप्पहं भाविऊण अत्ताणं । जलणो जयगुरुदेहप्पहाए पाएमु पडइ च ॥ ३५२॥ इय तिपयाहिणपुव्वं गमिउं वज्जामरो तिलोयगुरुं । वेएण पुणो वि गओ समयं समइच्छियं ठाणं ॥३५३॥
गए य तम्मि चमरासुरो महियलपरिलुलियतरलहारो पणमिऊण थोउं पयत्तो जयणाई, कह ?जय णिज्जियमुर[णर]-तिरियजणियगरुओवसग्गभय! वीर!। अंतोपसरियशाणग्गिदड्ढकम्मिधणसमूह ! ॥३५४॥ गिद्धोयजच्चकंचणसमुज्जलल्लसियतणुपहप्पसर ! । असरिसगुणसंभावणवियंभियाइसयसंदोह ! ॥३५५॥ ण हु णवर अहं एक्को तुह चलणपहाववज्जियावज्जो । सयलं पि तिहुयणं भवभयाहि णित्यारियं तुमए ।। ३५६॥ इय विहिणा तिउणपयाहिणक्कम पणमिऊण जयणाहं । णियभवणवसहिहुत्तं चलिओ चलकुंडलुज्जोओ ॥३५७ ॥ संपत्तो णिययाणुहावपरियड्ढमाणगइविसेसो सभवणालयं चमरासुरों त्ति।
इति महापुरुष(रिस)चरिए चमरुप्पायसंविहाणयं [१२]॥
तओ तिहुयणगुरुणो पवरपयपंकयभसलाइयं काऊण गम्मि [अ]सुराहिवे चमरासुरे जयगुरुचलणाणुहावरक्खणापरितुढे संपत्ते णिययपायालभवणं भयवं वद्धमाणसामी अणेयतवविसेसावसोसिजंतकम्मसमुयओ विसहन्तो सुर-मणुयतिरियजणिए णाणाविहोवसग्गे कमेण विहरमाणो संपत्तो मंदाणिलसमुव्वेल्लकल्लोलमालासमुम्मिल्लतरलतरंगजालंतरुच्छलन्तमच्छपुंछच्छडाघायभिज्जन्तसिप्पिसंपुडं सिप्पिसंपुडतोविणेतमुत्ताहलधवलप्पहापरिक्खेवदिट्ठविविहजलयरं जलयरपरोप्परावडणुन्भडविसट्टडिंडीरपिंडपंडुरियपेरंतं मंदाइणीकच्छं ति । तहि च समत्तजंतुसंताणोवद्दवविरहिए ठिओ एकपासम्मि मुणिवई पडिमाए।
एत्यावसरम्मि य अन्तोवियंभिउद्दामविसायवसकसणीकयवयणमंडलो समुब्भडयरभिउडिभंगभंगुरियभालमग्गो ददायर(य)थिरथोरकुट्ठदीडदंडचंडीकयभुयादंडो इओ तओ ससंभमपलोयणवसा विसप्पंतदिद्विविच्छोहो पत्तो तं पएस एको पणट्टगोमंडलो तरुणगोवो । अवि य--
कढिणयरपाणिपडिबद्धमुहिणिटुरकउड्ढदढदंडो। थिरथोरमडहपयडोवलक्खिउव्वेल्लभुयजुयलो ॥ ३५८ ॥ अच्चुन्भडसिरपडिबद्धजूडउविडिमकुडियकयडमरो। खरफरुसफुडणफारुल्लसन्तपिहुदीहपयजुयलो ॥३५९॥ परिचिवुयणासियातुंगगहिरपुलइज्जमाणगुरुविवरो । थोरोहफु(पु)डन्तरधवलदीहदीसन्तदसणग्गो ॥३६० ॥. इय कयपयंडरूवो णिव्वरवयणोवसिट्टचंडिज्जो। अल्लीणो सहसा गोवदारओ कालपडिरूवो ॥३६१ ॥
आगंतूण य भणिउं पयत्तो-हंहो ! णइ --------- रूबोवलक्खिए गोरुवे पुलोइयपुव्वे तुमए ? त्ति । पुणो पुणो भणिज्जमाणेणावि जाहे ण किंचि जंपियं भयवया ताहे रोसवसफुरुफुरायमाणोठ्ठउडेण भणियं-मह सब्वायासेण भणमाणस्स -------- गुरोहो ण समुप्पण्णो ता तहा करिस्सं जहा पुणो वि एयारिसमव
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464