Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२७१
५४ वद्धमाणसामिचरियं । वरि व विसायमावणाए चिंतियं जणणीए-गुणमेसो मह संदभायाए उपराओ चेव के गावि अवहरिओ, अहया विलीणो, अण्णहा कहं मणय पि ण फंदइ, ण य परिडिंढ पावेइ ?, ता जइ मह मंदभायत्तणओ भविवत्ती समुप्पजइ साऽवस्समहभप्पणी पाणे ण धारेमि ति । एत्थावसरम्मि मुणियचिंतियत्येण भयवया करुगापहाणतणओ चालिओ एको णिययसरीरावयवो । ती 'धरई' त्ति समासत्था चित्तेण भयवती।
ती चिन्तियं भयवया-अहो ! एरिसो पाणिधम्मो जेण पेच्छ एकमुहुत्तंतरम्मि चेव हरिस-विसायाण पयरिसो, ता अवस्सं मए जीवमाणाणं पिति-माताणं आणाखंडणं ण कायव्वं, विसयविरत्तचित्तेणावि गिहवासे चेव चिट्ठिथव्वं, दियलीयगएसु य जणणि-जणएसु "णियहियाणुढाणं कायव्वं ति । एवं च संकप्पिए भयवया जहासुहेणं समागी पइसमओ। तओ वासवदिस व्व ससिमंडलं समुज्जोइयसयलजियलोयं चेत्तस्स सुद्धतेरसीए हत्थुत्तरासु पस्या भयवई जिणवरं ति।
णवरि य चलियासणतियसणाहपमुहंसुरा-ऽसुरगणेहिं । चलियं पसरियविच्छड्डविड्डरिल्लाणुहावेहि ॥६॥ कयविविहजाण-वाहणवित्यारोरुद्धगयणमग्गेहिं । पम्मुक्कजयजयकारमुहलकयकुसुमवुट्ठीहिं ॥ ७॥ वेयवसुवेल्लिरतरलहारविप्फुरियकिरिणराहेहिं । मणिमउडकन्तिरंजियरविकरपसरप्पयारेहिं ॥ ८॥ इय विविहवज्जवजंततियसंवंदेहिं भवणकयसोहं । संपत्तो जयगुरुणो जम्मट्ठाणं सुराहिवई ॥ ९ ॥ तओ आर्गतूण ओसोविऊण सयलपुरजणं सविणयपणामिउत्तिमंगेण पणमिओ भयवं, भणियं च- . . अण्णाणतिमिरभरियं जयगुरु ! जम्मोण तुम्ह सयराहं । उययट्ठिएण सहसा मूरेण व भूसियं भुवणं ॥ १० ॥ तं सि कयत्था भैयवति ! सयले वि जए ण एत्थ संदेहो । पैवरगुणनिहाणं जीए धारिओ जयगुरू गम्भे ॥ ११ ॥ णमिमो भारहवासस्स जम्मि अन्ज वि अजग्घमोल्लाग । कलिकाले साहीणे वि पुरिसरयणाण उप्पत्ती ॥ १२ ॥ इय णमि दिण्णाएसतुट्टहरिणाणणेण हरिऊण । तियसवइपाणिपंकयसै जाए पणामिओ गाहो ॥ १३ ॥
तओ सहिओ तियसवंद्रेहिं सुरवई संपत्तो मंदरसिहरम्मि । तत्थ य विमलसिलायलसंठियसीहासणम्मि पंचप्पयारपरियप्पियणिययरूवो भयवओ अहिसेयत्थमुजओ अइसुहुमदेहं च भयवंतमवलोइऊण चिंतिउं पयत्तोकहमखिलमुरवरीसरकरचर(धारि)यवारिभरियकुंभेहिं । जुगवमहिसिच्चमाणो सहिही णाहो जलुप्पीलं ? ॥ १४ ॥ एयारिसमसमंजसमाखंडलहिययभावमाकलिउं । विमलोहिणा जिणिंदो पयडिंसु परक्कम निययं ॥ १५ ।।। वामम(य)पायंगुटयकोडीए तो सलीलमह गुरुपा। तह चालिओ गिरीसो जाओ जह तिहयणक्खोहो॥ १६॥ 'होही किल मह संती जिणवर[व]सहस्स मज्जणे जणिए । णवरं कह वेयालो जाओ ?' इयं चिंति(त)यंतेण ॥१७॥ हरिणोवोगपव्वं ओहिण्णाणेण सम(म्म)माकलियं । जह सिरिजिणवरगुरुणो माहप्पमणण्णसामण्णं ॥१८॥
तओ हरिणा 'मए जमण्णहा चिंतियं तस्स मिच्छा मि दुक्कडं' ति भणमाणेण पणमिओ भयवं । तओ पुथ्ववणियविहिणा काऊण भयवओ जम्माहिसेयं मोत्तूण जणणीसमीवम्मि गओ सुरवती।
एत्थावसरम्मि य पडिबुद्धा सपरियणा देवी । साहियं दासचेडीए गरवइणो । दिण्णं तीए पारिओसियं । कयं वद्धावणादियं सयल पि करणीयं ।
तो जम्मदिणप्पहुइ सविसेससयलरिद्धिपवड्ढमाणत्तणओ कयवद्धमाणणामधेयो बड्ढिउं पयत्तो । अइकतो बालतणाो । पत्तो कुमारभावं । कीलिउं पयत्तो सह कुमारेहि । कीलंतो य णिग्गओ णयरबाहि । पारद्धं च ऍकम्मि(स्स) तरुणो हेम्मि आमलयखेड्डं । लद्धपत्थावम्मि य मुंराहिवइणो सुस्त्याइयाणिसण्णस्स पयत्ता सुरवरेंहि सह
१ मप्पणा जे । २ निययाणुट्ठाणं जे । ३ यकिरण जे । ४ सवंद्रहिं जे । ५ भयवइ ! सयले वि जयम्मि वसुमईए ब्य । पवर जे। ६ पवरगुणाण णिहाणं धरेसि जा जयगुरु गम्मे सू । ७ जाहो । एवं च पंचप्पयारपरिकाप्पणिययरूवेण सुरवइणा जहापुब्बणिवाणियबिहिणा सुरगुरु( गिरि) मत्थयम्मि काऊण भयवओ जम्माहिसेय, मोत्तण सू. (१८ गाथानन्तरम) । ८ "ए । णरवइणा दिस। ९ पमिइ स. स।१. एकतरुमो जे । ११ सुरवईणो जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464