Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 364
________________ ५४ वद्धमाणसामिचरियं । २८१ गोसालस्स भोयणं । तओ सो भुत्तुत्तरसमयम्मि ईसि विहसिऊण भयवओ पुरओ सोप्पासं भणिउं पयत्तो-अहो ! मिट्ट मंसभोयण ति । सिद्धत्थेण भणियं-अवितहमेयं, जइ पुण ण सद्दहासि ता उच्चमसु ति । तहेवाणुट्ठियं, दिटुं च तं तारिसं ति । तओ कुविओ तीए उवरि, गओ य तयहुत्तं । एत्थावसरम्मि य सिद्धत्येण परियत्तेऊण अण्णओमुहं कयं तीए मंदिरं । अलहमाणेण य तं महिलं णिययतेयं पक्खिविऊण गामद्धं चेव दीवियं । एवं च भयवओ तिव्वतवोविहाणमभुजयस्स बच्चन्ति वासरा । कहं चिय ?--- तिव्वयरजरढरविकिरणपस[प]सरियपयावपउरम्मि । गिम्हम्मि दिणद्धे संठियस्स आयावणीसग्गं ॥ ९७ ।। अणवरयगज्जिरुब्भडघडन्तघणरवघणोहसमयम्मि । गिरिविवरकंदरन्तरगयस्स सज्झाणणिरयस्स ।। ९८॥ सिसिरम्मि तुहिणकणसबलमारुयुद्दामभरियभुवणम्मि । णेइ णिसं लम्बभुओ काउस्सग्गेण जयणाहो ॥ ९९ ॥ इय णाणाविहपडिमाविसेसपरिहीयमाणकम्मंसो। विहरइ भयवं भूमंडलम्मि भन्वाण कयताणो ॥ १०॥ अण्णया य सिसिरसमयम्मि माहमासरयणीए ठिओ सव्वराइयं पडिमं । पुदि तावसीतवोविहाणेण मरिऊण एका [भगवओ तिविठुभवअंतेउरी] वंतरेसु समुप्पण्णा । भयवन्तं पडिमसंठियं दद्रुण पयत्ता तुहिणाणिलालिद्धेण जलबिंदुवासेण अभिद्दविउं । तओ भयवं णिप्पयंपत्तणओ चित्तस्स, थिरत्तणओ सत्तस्स सोढुं पयत्तो सीओवसग्गं । कहं ?ते तुहिणघणकणुक्केरगब्भिणो वारिबिंदुणो लग्गा । विसहिज्जन्ति सरीरम्मि सीयला सीयपवणेण ॥ १०१॥ पयतीए च्चिय सीयलसरूविणो तुहिणपवल(ण)संवलिया। सिसिरजलबिंदुणो किं पुणो [य] वन्तरी(रि)परिग्गहिया ॥१०२ ।। वन्तरिसहत्थणिद्धृयचक्कलुग्गारवेयपरिखित्ता । अन्तो जयगुरुतणुणो विसंति बाण व्व णिसियग्गा ॥ १०३॥ इय एवं जयगुरुणो दूसहसिसिरोवसग्गसहिरस्स । आरूढं सविसेसं झाणं कम्मोहणिद्दलणं ॥ १०४॥ तओ सा पूयणा पूयपावं णिप्पयंपं भयवंतं वियाणिऊण रयणीविरामम्मि जहागयं पडिगया। दिणयरकिरणपरिमासपरिसुद्धे धरायलम्मि पयट्ठो भुवणगुरू, संपत्तो सूरसेणजणवयन्तियं । गोसालेणावि तहेव तवोविहाणुज्जएण भयवया सह गच्छमाणेण पलोइओ फुडियग्गजडाजूडमंडलो जूयाणियरपउरुत्तिमंगो जरकप्पडवसणपरिग्गहो विढो णाम बालतवस्सी। दणं च तं तारिसं गोसालेण हसिओ जहा-किमभिहाणं तुम्हाणं लिंगं ?, किमायारं वा ?। एवमाइणा ताव खलीकओ जाव रुसियस्स तस्स तेयमसहमाणो समागओ जयगुरुपायमूलम्मि । भयवओ पहावेणं च णिरत्यीकओ तस्स तेओ। तं च रक्खियं पेच्छिऊण भणिउं पयत्तो विढो-रक्खिओ एसो तुम्हेहिं । ति भणिऊण गओ। एवं च तस्स गोवा(सा)लस्साणेयदुचरियपरायणस्स वि जयगुरू मज्झत्थभावो । गोसालो वि जयगुरुणो अइसयविसेसे दट्टण समागयपच्छायावो गिदिऊण अत्तणो णियडिसहावं भयवओ चलणजुवलन्तियाओ जहासमीहियं पत्थिओ। वहिं च गंतूण परूवियं सत्यं पायसथालिविणासो, तिलथम्भो, मंसभोयणादीयं । जह सिहं सिद्धत्थेण तं तह च्वेय संजायं ॥१०५॥ इय भन्ती-समइवियप्पणाए परियप्पिउं तओ रइयं । णियइपरियप्पणाए ‘णियतीवाओ' त्ति सिद्धिगयं ॥१०६॥ आजीवीणं आजीवकारणे कयणिमित्तमञ्चत्थं । तं चियणियतीवादीण दिटिमुप्पायणं जायं ॥१०७॥ इय विणियत्ते गोसालयम्मि कयणियइबायदिहिम्मि । भयवं पि वद्धमाणो हिंडइ लोयं समियपावो ॥१०८॥ भयवओ वद्धमाण[सामिणो] चरिए गोसालाणुगमो णाम [९]॥ भयवं पि सुसमाहियमणो णिरूवयन्तो चरा-ऽचरजंतुचरियं संचरित्रं पयत्तो भावयतो विचित्तभावणाओ हिययम्मि । समसत्तु-मित्तभावत्तणओ य संजणिओ णिययचित्तस्स अण्णहाभावो । कह ? 18 एतद्धस्तचिह्नादारभ्य २९३ गाथानन्तरवर्तिगद्यविभागस्थितहस्तचिह(क)पर्यन्तः पाठसन्दर्भो जेपुस्तके नास्ति । Jain Education Intentional For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464