Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 363
________________ २८० चउप्पन्नमहापुरिसरिय। एवमादि बहुप्पयारं भयंतेणं पञ्चाइओ पूससामुद्दो। बहुधण-धण्ण-कणयसमूहेणं च वोच्छिण्णतहाऽऽसो काउं भणिओ य-तुममेयपरियप्पणाए समागओ जहा 'इमम्मि महाणुहावे पलोइयम्मि संपजिहिन्ति मे मणोरहा', पुणो एयस्स सरूवमवलोइऊण विसायमन्भुववण्णो सित्ति, ता भुवणगुरुणो पायपसुपरिमोसो विसत्ताण पुंसइ दारिदोवदवं, किं पुण दंसणं ?। ति भणिऊण तिरोहिओ पुरंदरो। पणइमह विहेउं दिट्ठसिट्ठाणुहावो, सुरवइधणदाणुप्पण्णपज्जत्तभावो । रहसवसविसट्टुच्चुद्धरोमंचसोहो, णियअवसहिहुत्तं जाइ पूसो विमोहो ॥ ९२ ॥ पूस-पुरंदरसंवाओ णाम [८] ॥ भयवं पि तेओ परसाओ जहक्कम विहरमाणो संपत्तोरायगिहं । तत्थ णागलंदणामाए पुरबाहिरियाए एक्कन्ते पेच्छिऊणमेकं आवायपरिवज्जियं वसहि संठिओ सव्वराइयं पडिमं । पहायसमयम्मि य मासक्खमणपारणयम्मि पौरिओ जयमंदिरम्मि विचित्तं भोयणं । 'अहो ! दाणं' ति भणमाणेहिं पमुक्का देवेहि हिरण्णवुट्ठी । पुणो अण्णयरपारणयम्मि णंदणणामधेयस्स गेहम्मि मासाओ चेय पारियं । तहिं पि तहेव सुरवरेहिं तस्स को सकारो। एवं च सयलजणपरंपरापूइज्जमाणं भयवन्तं दद्रूण गोसालो णाम पूयाहिलासी समागंतूण भयवओ सीसत्तणमुवगओ। भयवं पि अणुप्पण्ण केवलणाणो वि 'भव्वबीयमिहत्थि' त्ति अणुवत्तिमभुववण्णो । तओ जं जं तवोविहाणं भयवं आयरइ तमेसो वि । ण उणो तस्स तारिसं फलं ति । किं कारणं ? अइदुक्करतवकरणे वि णेय तं तारिसं फलं तस्स । भावविमुद्धीए विणा जो हु तवो सो छुहामारो ॥ ९३॥ जस्स ण सद्धा भत्ति व्य परयणे चित्तमुद्धया णेय । बहवं पि किलिस्संतस्स तस्स तं जायइ णिरत्थं ॥ ९४॥ जो पूया-सकाराइ-दाण-सम्माण-कित्तिकलणाए । कीरइ तवो ण सो होइ तस्स व्वाणपज्जन्तो ॥ ९५ ॥ इय सो जयगुरुकीरन्तपूय-सकारजणियतल्लिच्छो । तह विण सो तं पावइ अओ पहाणा मणविसोही ॥९६॥ एवं च तेण तिव्योववाससोसियतणुणा पारणयवारयम्मि एक्कया जयगुरू आगंतूण पुच्छिओ-देवजय ! किं मए अज भोत्तव्वं ? ति । सिद्धत्थो भणइ-आरणालेण कोद्दवोयणं ति । तओ एयं तह च्चेय संजायं ति। तो भयवं अण्णया गओ कोल्लागसण्णिवेसं । तहिं च गोसालेण गोवाले पायसपसाइणुज्जए दळूण पुच्छिओ जयगुरू-भयवं ! किमेत्थ मज्झं पायसलंभो भविस्सइ ण व ? ति । सिद्धत्थेण भणियं-दरसिद्धे पायसम्मि इमा थाली चेय भिज्जिही । तओ गोसालसिट्ठवइयराण पयत्तपराणं पि गोवालदारयाणं तहेव संजायं । पुणो वि तिलछेत्तंतरम्मि पुच्छिओ जयगुरू-कइ एत्थ तिलत्थंबे तिला होहिंति ? । सिद्धत्थेण भणियं-सत्त भविस्सन्ति । तओ समुप्पाडेऊण खित्तो गोसालेण 'तिलथंबो । गोखुरणिवडिओ य तर्हि चेव लग्गो थंबो । पुणो पडिपहपत्थियाण पुच्छियं गोसालेणकहि सो तिलथंबो ?, केत्तिया वा तहिं तिल ? त्ति । दंसिओ सिद्धत्थेण । पुणो वि पुच्छियमण्णवारम्मि-किंमए अन्ज भोत्तव्यं । सिद्धत्थेण भणिय -माणुसमंसं ति । तओ गंतूण भणिया एका महिला जहा-मह अज्ज पायसस्सुवरि तहा। सा य शिंदू । तीए मयल्लयबालं पीसिऊण दुद्धम्मि पक्खिविऊण पायसविहाणेण रंधिऊण पुत्ताहिलासिणीए दिण्णं १ तप्पएसाओ जे । २ णागलिंद जे । ३ पाराविओ जे । ४ गामस्स जे । ५ करणा सू । ६ तिलथंभो स। . थंभो सू। 'तिलयभो जे । ९ वासरम्मि जे । १० यं-तीए मयालयबालं जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464