Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 371
________________ चप्पन्न महापुरिखचरियं । उययायलन्तरद्वियतरणिफुरंतुद्धपउरकरणियरो | णहमंडलस्स णूमइ विवरसमूहं व गहयकं ।। २१९ ।। ता सिंदुरियमणिदप्पणे व्त्र दिट्ठो तिलोयलच्छीए । अप्पाणो समुहपरिद्वियम्मि सहसा दिणयरम्मि ॥ २२० ॥ इय रवियरपरिमज्जियसयलदियम्बरधरायलद्धन्ते । जाए विसट्टतामरसपरिमलिल्लम्मि जियलोए ॥ २२१ ॥ तओ एवं च तरणिकिरणपरिमासवोसट्टसर रुहामोय संजणियहरिसकलहंसकलयलारावमणहरे पच्चूससमयम्मि अमरमायासंजणियपच्चस संकाविष्णोवओओ भयवं वद्धमाणसामी ओहिण्णाणेण वियाणियगोससमओ णिव्वाहियगरुयाभिग्गहणिव्वडियपडिमाविसेसो पयट्टो पोलासजिण (? पण ) हराओ । तिव्वाहिणिवेसवित्थरंतामरिसेणं व अमराहमेणासंधिज्ज माणमग्गाणुमग्गो पत्तो ए (व) यगामाहिहाणं सण्णिवेसं । अलद्धपसरेणं च पउत्तोहिणा मुणिऊण भयवओ पित्तणं समावज्जियपाव पडलुब्बहणपवड्ढमाणपरिस्समो णिविष्णो उवसग्गकरणाओ । णिष्फलपइण्णं च जूरिऊण अत्ताणयं पडिभग्गमच्छर प्पसरो चिंतियमेत्तविमागरयणं समारूढो । पडिहयदिव्त्राणुहावं च तं पलोइयं । केरिसं च ?अमरविलासिणिजणिओवयारपव्त्रायविविहमणिकुसुमं । धूमसिहाकलुसालंबमाणमोत्ताहलोऊलं ॥ २२२ ॥ जलवाविकमलमउलायमाणभसलउलवलय रुइरं व । पडिबद्धधूमघणवडलमलिणमणिमंगलपदीवं ॥ २२३ ॥ घरदीहियमउलायन्तकणयकमलायरोय रुद्धतं । उव्वचचित्तभित्तित्थलुच्छलं तारुणच्छायं ॥ २२४ ॥ इय तं वियलियदिव्वाणुहावसोहं पि पेच्छिउं तियसो । उप्पइओ पसउप्पइयपावपुंजो व्व पच्चक्खो ॥ २२५ ॥ गंतुं च पयतो वेयवससमोसारियगहगणो णहंगणम्मि । भग्गपइण्णोऽणुसयविच्छायमुहमंडलो य संपत्ती तियसायं । पयट्टो सुराहित्थाणिमंडवाभिमुहं गंतुं । पलोइओ समुहमहंतो रोसारुणिज्जंतणयणुल्लसन्तरायरंजियसहामंडवेण आहित्थपलोइयामरणियरमज्झट्ठिएण सुराहिवेण । कह ? - २८८ अचयंतेण पुलइउं बहुपात्रसमूहसंठियाऽऽवसहिं । अणमिसउव्वाया णिमिसियाई हरिणा णियच्छीणि ॥ २२६ ॥ सहसा वियम्भिउभडघडन्त भूभंगभिउडिभालयलो । जाओ सुराहिवो पलयजलियजलगो व्व दुप्पेच्छो ॥२२७॥ तर तक्खण मेट्ठन्तजलणजालासमुज्जलं वज्जं । अमरिसवस्ससंतोरुद लियकडयं करम्मि ठियं ॥ २२८ ॥ वरि य गरुयक्खेवुल्लसन्तरयणासणाहिचलिएण । उप्पयणमपुचलणदलियमणिपायवीढेण ॥ २२९ ॥ मुणिऊण 'सायरोवमसेसाउठिह' ति णिययचित्तेण । विणियत्तामरणिहणणत्रिमणद्वियवज्जदेवेण ॥ २३० ॥ तह तियसपत्थवेणं समाहयं गुरुणिबद्धरोसेणं । संगमयविमाणं णिययवामचलणप्पहारेणं ॥ २३१ ॥ जह पडियं पडणाहित्थतियससुंदरिसिलिट्ठमणिखंमं । णिद्दलियविमलमणिवेइयाउलं सासयथिरं पि ॥ २३२ ॥ तओ वियलियदढपीढसंठाणभज्जंतखंभुब्भडालग्ग देवंगवित्थारि उल्लोयहल्लन्तमुत्ताहलोऊलपज्जन्तमाणिक्कगोच्छुच्छलन्तालिमालाउलं, विउडियर यणग्गलादंडचंडोरुसंसदफुट्टंतभिष्णिंदणीलत्थलालग्ग Jain Education International दारुद्धसाहाविसट्टन्तछिप्पन्त सेज्जाअणाउज्जभज्जंतणिज्जूहयं । गुरुयरमणिभित्तिपब्भारसंभेडभिज्जंतविक्खित्तसोवाणपंती समायड्ढियालिंदयाबद्धघंटाटणक्कारयं किंकिणीमालसुव्वन्तचंकारयं, विहडियमणिमेहलाबद्धसंबद्धसच्छंऽमुट्ठ (? घ) तपल्लत्थदीसन्त थोरत्थणावेढपाणिप्पहाराउरक्कंदभीयच्छरादीसमाणं विमाणं धुयं ॥ २३३ ॥ वि । पडियं च पडणवेयाणिलुच्छलंतुद्धचिंधधयमालं । घुयकणयरेणुकविले जलणे व्व सुमेरुसिहरम्मि ॥ २३४ ॥ दारट्टिएहिं वियलन्तसलिलभरवारयप्पुयमुहेहिं । मंगलकलसेहिं अहोमुहेहिं सोइज्जमाणं व ॥ २३५ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464