Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 361
________________ २७८ चउम्पन्नमहापुरिसचरि। तं पुच्चभवसंजणियकोवविवायफलं, भाविऊण णिरत्थीकयं तमइदुक्करं तयोविहाणं उज्झसु कोक्पयई, मा गच्छमु इंधणतणं गरयदुक्खग्गीणं" ति । एयारिसं च णिसामिऊण भयवओं भणियं भुयंगमरस समुम्मिल्लो विवेओ, समुल्लसिओ चित्तोवसमो। तओ पणामपुव्वयं समल्लीणो भयवओ पयपंकयसमीवं । पयइकराला वि पसण्णभावमुरगया दिट्ठी। णिदिउ च पयत्तो अप्पाणं-घिरत्थु मह कूरकम्मुणी जम्मेणं, जेण पंहूयकालावज्जियं पि तं तारिसं दुकरं तवोविसेसं पणासिऊण कोववसत्तणओ इमं एयारिसं अञ्चन्तकूरपयइणं अब्भुववण्णो मि त्ति । एवं च संविग्गो चित्ते होऊण, णिदिऊण अप्पमो विलसियं ति, काऊण अणसणं जहाविहिं, कालं काऊण समुप्पण्णो भोगभूमीए त्ति । चंडकोसिओवसमं णाम [६] तो तप्पएसाओ भयवं वद्धमाणसामी उवसामिऊण चंडकोसियं पयट्टो सयलसत्तबोइकारी वसुंधरं विहरि । विविहुग्गतवविसेसाऽसेसणासिज्जमाणासुहकम्मो संपत्तो विविहतरंगभंगुरं गंगामहाणई। [सा] च पयत्तो ? य के रिसा)तडपायवपरूढवियडुम्मडणिवडियकुसुमराहिय? हारियं), मजिरवणकरिंदकरघायसमुच्छलियुद्धलहरियं । सबरपुरंधितीरपरियप्पियणयणलयाहरिल्लियं, अविरयसज्जमाणणिच्चुज्जलजलवयमणहरिल्लियं ॥७६॥ जलकयसरंगभंगुरपसरियतरलुच्छलन्तसतुसारं । मंदाइणी जयगुरू संपत्तो पउर दुत्तरा(र)गाजलं ।। ७७॥ अवि यतीरट्टियवणगयदन्तकोडिविणिवाडिउन्भडतडोहं । तडविवरविणिग्गयलम्बमाणवेल्लन्तभुयइंदं ॥७८॥ भुयइंदलोलजीहग्गफंसविलिहिज्जमाणजलणिवहं । जलणिवहछिण्णमूलोवडन्ततडविडवपडिबद्धं ॥ ७९ ॥ पडिबद्धलहरिसंघदृघट्टवोसट्टसेयडिण्डीरं । डिण्डीरपिंडपंडुरसविसेसपयासियगुणोहं ॥ ८॥ इय जयगुरुदंसणवद्धमाणपहरिसवियासपडहच्छं । अग्धं व देइ पवणुच्छलन्तलहरीनुसारेहि ॥ ८१ ॥ तओ तं अणोरपारं पलोयमाणस्स भुवणगुरुणो परतीरुत्तारणणिमित्तम्मि समागया णावा तमुद्देसं । समारुहिउँ पयत्तो परतीरगामी जणो। भयवं पि तेणेयं समयं समारूढो णावाए । पवाहिया णाचा. जलंतियं । वाहियाइं अवल्लयाई। गंतुं पयत्ता णावा । एत्यावसरम्मि य पुष्वजम्मंतराबद्धवेरो तिविठ्ठणो पडिसत्तू आसग्गीवजीवो तहाविहकम्मवसगओ समुप्पण्णो णागगोत्तम्मि सुदाढो णाम भुयइंदो अवहिप्पओएण णोऊण भयवंतं णावापरिसंठियं वियम्भियकोवत्तणओ समागंतूण मायापओएण पक्खोहियं महाणदीसलिलं । उच्छलिओ महल्लवीइसंघाओ। भीमा संठिया महाणदी। केरिसा य? मारुयपणोल्लिउव्वेल्लिवीलिविसमुच्छलन्तणीरोहा । णीरोहतडंतुटुंतवेयखिप्पन्तचलमच्छा ॥ ८२ ।। मच्छपरिहच्छवलणुच्छलन्तपुंछच्छडाहयजलोहा । झसरोसणिव्वरप्पहरपहयजलतरलियतरंगा ॥ ८३॥ तरलियतरंगसंगयकारंडुड्डन्तखुहियचकाया। चक्कायजणियहलबोलबहलकंपंतबहुविहगा ।। ८४॥ इय जणियभितरगहिरणीरपक्खोहखुहियकल्लोला। गंगाणदी समुन्भडभीमा संजणइ भुयइंदो॥८५॥ १ चित्तविवेओ । तओ जे । २ बहुयका जे । ३ म[प]यइत्तणो जे । १ तणतणुं अजे। ५ गई । सा य-अह जयगुरुदं जे, (८० गाथा)। ६ 'य समा जे । ७ आवलाई जे । ८ भुवइंदो सू। ९ वियाणिऊण जे। १० हस्तद्वयान्तर्गतः पाठोजे पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464