Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्धमाणसामि चरियं ।
२७९
ऐत्थावसरम्मि य समाउलीहूओ णावाजणो, विसंण्णा णिज्जामइल्ला 'असंजाय पुत्रं किमेयं ?" ति चिंतिउं पैयता । सो वि दाढो पुत्रभवपविद्धामरिसविसंठुलो हंतुमुज्जओ सयलं पि णावाजणं । तओ तं तारिसं पलोएऊण भयवया कयकरुणापहाणचित्तेण चिंतियं - पेच्छ, मह निमित्तसंजणिओ एयाणं पि खलीकारो । एत्थावसरम्मि य सुदादेण जलंतराओ विणिग्गयवियडकरसंपुडेण उप्पाडिया महाणदीमज्झाओ णावा । तं च तारिसं दट्ठूण 'परित्तायह परिचायह' त्ति समुच्छfor ererrat | raft य जयगुरुप्पहावओ तं तारिसं नियच्छिऊण कम्बल - संबैला हिहाणेहिं समागतूण भिओ सो उववो । उत्तारिया जहिच्छियं कूलं णावा । णमिओ तेहिं पयडीहोऊग भयवं । तं च दट्ठूण संजाओ लोयस्स विम्हओ । भणिउं पयतो - अहो ! कोइ अमाणुसप्पहावो मुगी, एयस्स पभावओ अम्हे समुन्दरिया । पुणो पुणो भगमाणा णिवडिया जयगुरुणो पायकमलेसुं । कंबल-संबैला विपणमिऊग सह जगसमूहेग गया जहोचियं ठाणं ।
अह पुत्रवेरसंभरणकोवपडिहयपयावपसरम्मि । विगयम्मि खुदादे सयललोयसंजणियचोज्जम्मि ॥ ८६ ॥ पडिबोर्हेतो भवभीयभव्वकमलायरे तिलोयगुरू । अभणतो वि हु अइसयवसेण विहरइ धरावेढं ॥ ८७ ॥
इय दाढइंदोवसग्गविहाणोवसमं णाम [७] ॥
तओ भयवं पि तयंतियाओ अहाणुकमेणं विहरमाणो संपतो जलतरलतरंगो वसोहियं वरंगं णाम णिण्णयं । तीसे य तीरप्प सेणं सुकुमारवाल्यावडोवरिं फासूयवएसपरियप्पाए पयाई गिय तो गंतुं पयत्तो । णवरि य समुम्मिलंतचकंकुस -कुलिसलक्खणं पयपन्तिं पलोइऊण पूसो णाम सामुद्दलक्खणग्णुओ चिंतिउं पयत्तो-अहो ! महच्छरियमेयं, जेण पेच्छ चक्कवट्टिलंछणा पयपन्ती कस्सरे पयाइण (णो ) दीसर, ता महंतमेत्थ कोउहल्ले, अहवा किमेत्थ चोज्जं ?, कस्स वा विसमदसापरिणईण होइ ? । त्ति चिंतिऊण 'पेच्छामि णं महाणुभाव' पयानुसारेण लग्गो पयमग्गे । 'अवस्सं इमम्मि महाणुभावे दिट्ठमि मह संपज्जइ सयलस्थसंसिद्धि' त्ति तहेवाणुट्ठियं । कइवयपयन्तरम्मि य दिट्ठो भयवं असोयतरुणो हे ओ संठिओ डिमाए । दट्ट्ठूणं च भयवओ तेंगुसरूवं चिन्तिउं पयतो-ण केवल मिस्स चलणेसु लक्खणं, सरीरं पि पवरसिरिवच्छलछणमुवलक्खिज्जइत्ति, ता एयारिसा पत्ररलक्खगसंपया, वासोमेत्तं पि से ण संपज्जइ, ता किं लक्खणाणि वा वितहा ?, वाहु लक्खणसत्थमलियं ?, ता धिरत्थु मह परिस्समस्स, जेण मायन्हियाए मुद्धहरिणो विव विडिओ लक्खसत्यपंजियार, अण्णह कहिमेसा भरहाहिवतणुफला समत्तलक्खणसंपत्ती ?, कहिं वा असंपज्जन्तभिक्खाभोयणकिसा एयस्स तणू ? । एयं च अत्तणो निंदापरं पूससामुद्दे "वियाणिऊण पुरंदरेण भणियं - भो भो सामुद! ण सम्ममहिगयं तुमे सामुद्द, जेण मुव्वउ
it चकवट्टो लंछणाणमलियत्तणं वियप्पेसु । धम्मवरचकट्टि त्ति कह तुमेण मुणिओ भयवं ? ॥ ८८ ॥ भरहावित्तणं. जाई चक्किणो लक्खणाई सार्हेति । ताइं चिय मुहि ! सार्हेति धम्मच कित्तामुयारं ॥ ८९ ॥ कूरत्तणफलं णमेकमण्णं सुहष्फलं जाण । एत्तियमेत्तो एयाणमेत्थ पयडो पर विसेसो ॥ ९० ॥ इय मा गच्छ विसायं 'लक्खणमलिये' ति साहियं सत्ये । 'अचग्गलो गुणेहिं इयराओ धम्मवरचकी' ॥ ९१ ॥
४सबल। सूं । ५ उवरिया सू । सबला सू । ७ भयभी सू । ८ धरावीढं जे । ९इ पयाण नदीए दीसह जे । १० सरूवं सू ।
१ एत्यंतरम्मि समा जे । २ विषण्णो गिज्जामभो 'असं' जे । ३ पयत्तो जे ।
११ उमाहु जे । १२ विमारिण सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464