Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२८२
चउप्पनमहापुरिसचरियं । कत्थइ पूइज्जन्तो सयलमुरा-ऽसुर-णरेहिं सविसेसं । णिदिजंतो कत्थइ पडणियधणजगवओशेण ॥ १०९॥ कत्थइ णिद्दयगुरुओवसग्गवग्गेण खवियसव्वंगो। कत्थइ अणुकूलमुरा-ऽसुरेहिं संजणियपक्सेचो ॥ ११० ॥ अणभिण्यासरूवे सयलजंतुणो अत्तणो गियच्छन्तो । भेयं [ण] गच्छं(च्छ)ति थुइप्पयाण-णिदाइभेएहि ॥ १११ ।। इय सुचरियविविहतवोविसेसपरियड्ढमाणमुहलेसो । विहरइ भयवं णिहलियगस्यविविहोवसग्गभओ ॥ ११२ ॥
एवं च वद्धमाणसामिणो अणेयतवोविहाणणिरयस्स ण पक्खुहइ मणो पहमसमुभिण्यासहयारमंजरीजालपरिमलालग्गभमिरभमरउलझंकारपसरेण मणहरदुमसंडमंडलल्लीणकणिरकोइलालाचमुहलियदियंतरेण मणहरतरुणजणजणियरुइरणेवच्छभिजन्तचच्चरीवण्णउद्दीवियमयरकेउणा महुसमएण, [ण] य तिव्वतरणिकरणियरपसरसंतावतवियभुवणंतरालेण परितवियधरायलुहन्तमारुयपणोलिउल्लसंतखरफरुससकरुक्केरदूसहेण णिव्यरविरसमाणझिल्लियाझंकारझं पियासेससदेण णिदाहसमएण, ण य घणघडतघणमंडलीगहिरगज्जिउप्पिस्थपंथियसमूहेण तरलतडिदंडताडणाहित्थपउत्थजायापणियतणुणा अणवरयणिव्वरासारथोरधाराणिवाउप्पहपयट्टपयभरेण पाउसउउणा, ण य सरसवोसट्टपंकयपरायधूसरियसधराधरणहन्तरालेण कलमगोचियाकलरवुग्गीवा(या)यण्णणुघु(ग्घु)ण्णइयसंठियपंथिओहेण गयदाणसच्छहुच्छलियसत्तच्छयामोयमिलियफुल्लंधुयाबद्धकोलाहलेण सरयकालेण, ण य पामरजणारद्धव(घ)ण्णमलणमणहरारोलियगामसण्णिवेसेण वियसंतपियंगुलयाजडिलमंजरीपुंजपिंजरिज्जतकाणणेण सिप्पीरपडलपाउरणपहियपासुस्तपरियत्तमाणसुन्चन्तखरहरासदेण हेमन्तागमणेण, ण य तुहिणघणकणुक्केरसंवलियवियरन्तदूसहतुसाराणिलेण गामेसजणियधम्मग्गिपासपरिमुत्तपावासुयघोरन्तघुरुघुरारामगहिरेण मुपरिप्फुडविसट्टकंदोट्टहासहसिरपउरारामणियरेण सिसिरसमएणं ति । __एवं च बहूणि तवचरणाणि मन्भसन्तो संपत्तो ढभूमिबाहिपरिसंठियं चिरयालपम्मुकसयोउअपायवसिरि पेढालं णाम जिण्योववणं ति । तओ तस्स जिण्णोववणस्स जिणाणुहावओ साहा वियंभिउं पयत्ता । कह.१
परिगलियपत्तसंचयपउत्थसोहा वि तक्खणं चेव । अणुरायं पायडइ व्व सरसकिसलयदलोहेण ।। ११३॥ . होन्ति परिजुण्णवावीसु कमलिणीसंडमंडियजलाई । अणलक्खियघणसेवालविसय[विय]सन्तकमलाई ।।११४॥ अल्लियइ देसणे च्चिय रहियामोयं पि पढमपडिभिण्णं । महुपाणलालसं कमलमंडल(संड)महियं भमरवलयं ॥११५॥ जयपाहदसणे वणसिरीए दरदिट्ठमउलदसणग्गं । हसियं व हरिसपसराए भमरपरिलेंतमहुरसरं ॥११६॥ विहसइ मुहं व णलिणीए तक्खणुव्वेल्लदलउडं कमलं । जयगुरुदंसणपसरियवियासवड्ढन्ततोसिल्लं ।। ११७॥ सज्जीकयाइं विम्हयगयाए सहसागयम्मि जिणयंदे । उववणलच्छीए लयाहराई सुइरं विमुक्काई ॥११८॥ अहियं वहन्ति उद्दामभत्तिजणियं समोणमंतीओ । कलियुम्भेयं पुलउग्गमं व तणुपायवलयाओ ॥ ११९॥ इय ते तक्खणपसरियपाउससोहं सुपाउसेणं व । जायं जिण्णोववणं जिणचलणगुणाणुहावेणा ।। १२० ॥
तो तम्मि जिणचलणपडिसग्गणुप्पण्ण-पवड्ढमाणसोहासमुदए उववणम्मि अवरदिसामुहोणमंतवरणिमंडले यासरावसाणसमयम्मि पविरलहरियंकुरपरिणए धरायलद्धन्ते काउस्सग्गम्मि ठिओ एगराइयं महापडिमं । कहं ति?
सहसा सबिंदियदुभावपडि]रुद्धदिद्विविच्छोहो । णीसासपसरसरोहमणियणिक्कंपसव्वंगो ।। १२१ ॥ परिसंठियझाणेकग्गचित्तमुज्झन्तहिययमुहलेसो । सुर-गर-तिरिओरयदूसहोवसग्गाणऽदिण्णमणो॥ १२२ ।। सव्वजणिच्छासंजणियमुहफलो लम्बमाणभुयसाहो । सुरपायवो व सोहइ मुरपायवपायपामूलो ॥१२३॥ इय गरुयाभिग्गहवसविसेसवड्ढन्तधम्मसुहझाणो । पडिमाए संठिी बहुभवुत्थदुक्खक्खयणिमित्तं ॥ १२४ ॥
ताव य परिणामवसोवहीयमाणपयावपसरो परवइ ब अत्यन्तरमुबगो सहस्सकिरणो, अवरदिसामुहसरवरे व्व तर णिकरपरिग्गहिया कमलिणि ब पंडिबुद्धा संझा, दुजणकसणवयणविन्भमो मित्तो(? त्ता)वगमम्मि लद्धावयासो पसरिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464