Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्धमाणसामिचरियं ।
२८३ बहलतमसंघाओ, उइयं च पु(घु)सिणारुणयणमंडलं पिव पुन्वदिसावहूए ससिषिम्बं, दरहिएणावि दायरमुप्पुसिओ पहापयरिसेण तिमिरणियरो ससिणा, वोसट्टदलउडन्तरल्लीणभसलवलयाई जायाई सरोवरेसु कुमुयसंडाई । एवं च भसलवलयचलचलणपक्खाविक्खित्तचंदुज्जुयपरायपरिधूसरससि(स)हरपवड्ढमाणसोहाए सव्वरीए एक्काया णियसुरभडत्याइयामंडवडिओ सोहम्माहिबई दूरंतरालववहियं पि सइसमासण्णं मणसा समुन्वहंतो जयगुरुं पयत्तो चिंतिउं-कहिं पुण संपयं पएसे णियपयपंकयपरिमासपूयपावं धरायलं कुणंतो वधमाणसामी विहरइ ? त्ति । एवं च चिंतिऊण पउत्तमोहिण्णाणं । दिट्ठो य णयरबाहिरोववणविवित्तभूमिमायम्मि पडिमापरिसंठिओ जयणाहो । केरिसं च तिहुयणगुरुं पडिमापरिसंठियं नियच्छिउं पयत्चो सुरवई?
णिकपतणुपयड्ढियविमलच्छाओवसोंहियधरन्तं । मुरगिरिवरं. व तियसाऽसुरेहि. सेविजमाणपयं ॥ १२५॥ णिदहमाणं झाणाणलेण बहुभवियकम्मसंदोहं । संखवियजलहिणिवहं फुरन्तवडवाणलोहं [व] ॥ १२६॥ । बालायवच्छविहरं आसण्णभविस्सकेवलपहोयं(घ)। उव(य)यन्तरियफुरंतुद्धकिरणवरं व णहमन्गं ।। १२७॥ इय पेच्छइ दिण्णमणो ओहिविहाणेण सयलजयणाहं । सुरणाहो तिहुयणभवणतेयरासि व दिप्पन्तं ॥१२८॥
पेच्छिऊणं च भयवंतं सहसा दूरयरपरिच्छूढसीहासणो उभयकरकयंजलीमिल[न्त]भालवट्ठो धरणियलमिलियजाणुमंडलजुयलो रंखोलन्ततारहारं वसुहायलम्मि णिस्सम्मिऊण मउलिमंडलं पणमिउं सुरणाहो थोउं पयत्तो। कह ?जय जय जिण ! जु(? दु)जयजेयपक्वविक्खोहवड्ढियपयाव !। भवजलहिणिचुड्डन्ताण तं सि सरणं असरणाण ॥१२९॥
जे तुम्ह दंसणे दलियतिमिरपसरम्मि भाणुबिम्बे ब्व । णो पडिबुद्धा ण कयाइ होज ताणं पुण विबोहो॥१३०॥ संसारसायरे ता भमन्ति जीवा अणोरपारम्मि । तुम्ह गयणावलोयम्मि जाव जायन्ति ण य पुरओ ॥१३१॥ विसयापासणिबद्धाण रायवाहोवहम्ममाणाणं । जीवाण कुरंगाणं व णवर मोक्खो तुमाहितो॥ १३२ ॥ तुम्ह वयणामयरसं ण य जे सवणंजलीहिं घोट्टन्ति । ते विसयपिवासायाससोसिया णासिहिति फुडं ॥१३३॥ अण्णाणतिमिरणिद्दलण ! विमलकेवलकउज्जलालोयं । मज्झ कुमुयायरस्स व कुणसु विबोई जणाणंद ! ।।१३४ ॥ णिज्जियरायस्स वि खवियविग्गहुम्भडपयावपसरिल्लं । तुह सासणं पयट्टउ कयकेवलविक्कमग्यवियं ॥१३५॥ इय महियलसंचारिमकमलोयरसंचरन्तमुहयाण । तुम्ह चलणाण णमिमो पुणो पुणो वीर जिणयंद ! ॥ १३६॥ ति।
एवं च सुरिंद-चंद-गह-इंदाई(१ इ)[पूइयं] वंदिऊण जिणयंदं विविहमणिविचित्तम्मि सीहासणे पहरिसुप्फुल्ललोयणसहस्सपलोइयसमासीणमुरभडसमूहो य मुरवई भणिउं पयत्तो-भो सोहम्ममुरलोयणिवासिणो सुरभडा ! पेच्छह भुवणगुरुणों धीरयाइसयं जेण गरुयाभिग्गहविसेसपडिवण्णपडिमाविसेसं ससुरा-ऽसुर-जक्ख-रक्खस-भुयग-भूयसंघ(घा) वि मणयं पि शाणाओ चालिउंण समत्था । अवि य
अवि रेइयणिज्झरणियरसरियसोसुब्भडं पि पायालं । संठाविज्जइ उवरि भुययफणामणिकरारुणियं ॥१३७॥
अवि उच्छलि(? ल्लि)यजलणिहिवलयदलंतुद्धसेलसंभारं । णहमंडलं [--] अहो मुच्चन्तपडन्तगहयक्कं ॥१३८॥ चालिज्जइ [........] विमलकंदरुद्दलियसिहरसंघाओ । अवियं(ध)ससंभवु(? मुत्तत्थतियसमिहुणो सुरगिरी वि ॥१३९॥
ण य चालिज्जति अणुं पि तुलियतेलोकधीरमाहप्पा । झाणाओ जिणवरिंदा सुराऽसुरिंदेहि वि जयम्मि ॥१४०॥
तओ तं सुराहिवामुह]विणिग्गयं वीरजिणयंदधीरयामाहप्पगुणगणुवित्तणं णिसामेऊण परिकुविओ अमरिमुल्लसन्तसंजणियभिउडिभासुरो पुरंदरसमाणविहववित्थरो मिच्छत्ततमोहावरियविवेयपसरो संगमओ णाम मुरवरो, भणिउं च पयतो-सामि ! मुराहिवइ ! कीस एवं विविवाहिवेयणाकिलन्तजरजज्जरत्तणोवहासिरस्साकालमरणपरिभवुन्भडप्पण्णदुक्खबहुलस्स विच्छड्डियकमागयख़त्तियधम्मस्स विरुद्धधम्मायरणनिरयस्स पलहुसत्तस्स माणुसमेत्तस्स कए सह समारूढजोव्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464