Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 353
________________ [५४ वद्धमाणसामिचरियं] परजणइियत्थकज्जे समुजया जणियविविहविग्या ।। णिवाहन्ति चिय तं पुणो वि शृणं महापुरिसा ॥१॥ 'कह चिय? अस्थि इहेव जंबुद्दीवे दीये भारहे वासे माहणकुंडग्गामो णाम गामो। तत्थ कोडालसगोचो [उसहदशो णाम बंभणो। तस्स देवाणंदा भारिया । तीए सह जहामुहं वसन्तस्स गच्छंति दियहा । इयो य तओ पुप्फुत्तरविमाणाओ आसाढसुद्धछट्ठीए हत्युत्तराहिं चइऊण अणेयभवाईयमिरीइजीवसुरवरो 'अहो उत्तम मह कुलं' ति दुरुत्तवायावइयरावज्जियकम्मकिंचावसेसत्तणो समुप्पण्णो तीए वम्भणीए उदरम्मि । दिट्ठा यणाए सुहपसुत्ताए तीए चेव रयणीए पभायसमयम्मि गय-सहाइणो चोदस महासमिणा । पुणो पडिणियत्तमाणा दळूण ससज्झसा विउद्धा । साहियं दइयस्स । सो वि हु अयाणमाणो ठिओ तुहिक्को। . एवं च पक्ड्ढमाणम्मि गब्भे गए हैं बानीदिणेसु ताइ चलियासणोहिप्पओएण सुराहिचइणा मुणिओ भयवओ गम्भसंभवो । चिंतिउं च पयत्तो-एवंविहा महाणुभावा ण तुच्छकुलेसु जायन्ति । त्ति चिंतिऊण अवहरिओ बंभणीओ(ए) गब्भाओ भयवं । पक्खित्तो इहेब जंबुद्दीवे दीवे भारहे वासे उत्तुंगधवलपासायसिहरोवसोहिए 'तीर(? खत्तियणगराहिहाणे पुस्वरे । जहिं च मंतिलत्तणं महाणसधूमेसु, ण सच्चरिएसु; मुहराओ भवणकलहंसेसु, ण कोवेमु चवलत्तमं कयलोदलेसु, ण मणेसु; चनखुराओ परहुयासु, ण परकलत्तेसु, थणफंसो वेणुयासु, ण परमहिलासुं। पक्खवाओ तंवचूलेसु, ण विवाएसु; मुहभंगो जराए, ग धणाहिमाणेणं जगस्स त्ति । तत्थ दिगयरो व पवड्ढमाणोयओ, सुरकरि व अणवरयपयत्तदाणोल्लियकरो, णियपयावावज्जियणमन्तसामन्तमउलिमालच्चियचलणजॅवलो इक्खागवंसपभवो राया णामेण सिद्भत्यो त्ति । जो य आलओ गुणगणाणं, कुलभवणं कलाविसेसाणं, आसओ सव्वसत्थागं, उप्पत्ती ससहरस्स व रोहिणी सयलन्तेउरप्पहागा तिसलादेवी गाम पणइ . अचन्तदइयत्तणओ य जेसु जेसु उज्जागकीलाविसेसेसु बच्चइ राहिवो तहि तर्हि तं पिणेइ त्ति । अण्णया य गामाणुगामं गच्छमाणो कीलाणिमित्तमागओ णियभुत्तिपरिसंठियं कुंडपुंर णाम नयरं । जहाविहाक्यारेण पविट्ठो णिययमंदिरं । आगओ सयलो वि पुरजणवओ दसणत्यं । सम्माणियविसज्जियम्मि पउरलोए विसिट्ठविणोएण अइवाहिऊण दिणसेस पसुनो वासभवणम्मि । णिवण्णा तयन्तिए देवी । समागया सुहेण णिहा । तओ पहायप्पायाए रयणीए चउडसमहासुविणाणुकूललाभसंसूइओ समुप्पण्णो आसोयतेरसीए हत्थुत्तराहिं तिसलादेवीए गम्भम्मि । पहायसमयम्मि पडिबुद्धाए य साहिओ राइणो सिविणयवइयरो । तेणावि भणियं-सुंदरि ! सयलतेल्लोकलग्गणक्खम्भभूओ पुत्तो ते भविस्सइत्ति । बहमणियं च इमीए। पहरिमुल्लसन्ततणुलया य गया णिययमावासं । एवं च पइदिणं संपजन्तसविसेसमुहपरिभायाए बढिउमाढत्तो गब्भो । केरिसा य देवी दीसिउं पयत्ता? साँऽऽहाणमइ-सुया-ऽवहिपसरपडिप्फलियदोसपब्भारा । घणवडलन्तट्ठियदिणयर व्व पडिहाइ दिणलच्छी ॥२॥ अहिययरं परिउब्भडलायण्णामलपसाहियावयवा । आसण्णोययससिविम्बभूसिया उययभित्ति च ॥३॥ पसरन्त निम्मलत्तणपहपसरुज्जोयजणियसोहग्गा । अन्तोफरन्ता(? न्त) [?मुत्ता हलुज्जला जलहिवेल ॥४॥ इय गम्भन्तट्ठियजिणचरिंदसविसेसभूसियावयवा । सहइ दरुग्णयदिणणाहभूसिया वासवदिस च ॥५॥ तओ अइक्कमंतेसु पउरवासरेसु परिवड्ढमागो वि भययं अञ्चन्तकारुण्णयाए मणयं पि जगणीए पीडं गाउप्पाएइ। 'कह चिय' इति जेपुस्तके नास्ति । २ "सु चउप्पणदिणेसु सू। ३ पायारसिजे । ४ तीए णगरा जे। ५ मलिणतण जे । ६ चंचलन जे । ७ जुयलो जे । ८ रस्सेव रोजे । ९ भुत्तिसं सू । १. पुरवरं णाम जे । ११ तणुया य गया गिययावास जे । १२ साहीण सू। १३ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464