Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५४ वद्ध मागखामिचरियं ।
२७३ एत्यावसरम्मि य मुणियजयगुरुकायव्यवइयरा समागया सयलमुरगणा । कयपणामा य पुन्योइयकमेण परियः प्पियसिबियारयणा य समीवमल्लीणा भयवओ । कओ मुराहिवेण मुणिपत्थिवाहिसेयाइओ विही । तयणंतरं समारूढो जयगुरू सिबियारयणं । उक्खित्ता णर-सुरगणेहि । तओ कयसुर-गरजयजयासहसंवलियपडपडहपडिरेवुल्लसंतसंखकलकाहलारवभरियदियन्तरालकलयलेण णिग्गओ गयराओ । गओ बाहिरुजाणं । विमुक्काए सिबियाए ओइण्णो सिबियारयणाओ । सयलकजभारो व्व ओयारिओ सरीराओ आहरणणियरो, देहालिंगणगारवग्यवियविसयसंगसोक्खं व मुक्क वासोजुयलं, अवणीओ उत्तिमंगाओ अविहावियवज्जकप्पिओ केससंघाओ, पडिवणं पुवकमेण मग्गसिरसुद्धदसमीए इत्युत्तराहिं दिक्खाविहाणं ति।
तो घेत्तूण समुन्भडकम्मवणफलंतरालणिग्गमणं । णाणरविकिरणपयडियणिम्मलतव-चरणकयमग्गं ॥३१॥ णवरि य वणा-ऽहि-सुर-णरअणुमग्गवट्टजणियसंवट्टो । सुरवइएकंसणिहित्तदेवदूसोवसोहिल्लो ॥ ३२ ॥ तो उन्बूढचरित्तस्स भुवणगुरुणो विसिट्टपरमत्था । चउरो णाणाइसया जायन्ति समुन्भडवियासा ॥ ३३॥ इय कयतिउणपयाहिणपणामहरिमुल्लसन्तपुलइल्ला । थोऊण जयगुरुं णियणिहेलणं जंति सुरसंघा ॥ ३४ ॥
एवं च वजियावज्जपव्वजविहाणमब्भुजओ पडिवण्णसंजमुजोयणिज्जियासेससहपरीसहो, पम्मुक्कासेसभूसणो वि सच्चरियविहसणो, विसज्जियासेसवसणो. वि वासवणिहित्तेकंडंसपहोलन्तवसणो, विमुक्कतुरंगसाहणो वि दमियदुट्टिदियासो, सिढिलियकरिवरसमूहो वि मत्तगइंदगमणो, गामाणुगामोवलक्खियं वसुमई विहरि पयत्तो।
ताव य अण्णदियहम्मि समागंतूण ईसिपरिणयवओ एको रोरखंभणो पणामं काऊण भणिउं पयत्तो एयं । जहा"भो भयवं ! महं मंदभायस्स परं पत्थमाणस्स जम्मो चिर्य समइच्छिओ, जेण गरुयदारिद्दोबदवियदेहेण पुलइयाई पत्थणाभंगकयकसिणिमाकलंकियाइं परमुहाई, जंपियाई कंठब्भन्तरखलन्तक्खरगग्गयक्खराइं दीणवयणाई, णिसुयाई कयइत्ययालहरिसट्टहासगभिणाइंधणइत्तयखलजंपियाई,पडिच्छिओ सी-उण्हाहएण बाहिरे चेव परघरदुवारपवेसावसरो,लल्लइय किलन्तकुटुम्बकजम्मि परजणस्स त्ति । किं बहुणा ? जाव अहं परपत्थणाणिमित्तम्मि चेय परविसयं पत्थिओ ताव य भयवया वि दिण्णं महादाणं । कहं चिय?
केसि पि पउर-पट्टण-गामा-ऽऽयर-सारपउरभंडारा । दिजन्ति दरियदारिहरुंदसंदोहविद्दवणा ॥ ३५॥ अण्णाणं पुण मयगंधलुद्धबद्धालिबहलहलबोला । मय-भद्द-मंद-संकिण्णरूविणो करिवरुग्धाया ॥३६॥ काण वि तोक्खार-तुरुक्क-पवरकंबोयजाइणो तुरया । दिण्णा मणि-रयणसणाहकणयपल्लाणसंजुत्ता ॥ ३७॥ काणं पिचडुलखुरखयखमायलुद्धन्ततुरयसंजुत्ता । दिजति जच्चकंचणसमुज्जला संदणणिहाया ॥ ३८॥ केसि पि विविहमणि-रयण-कणयसंपत्तिजणियसोक्खेण । णवधणसमएणं पिव तुमए तण्डा परिच्छिण्णा ॥ ३९॥ मह पुण पुचि कयदुकयकम्मवसयस्स दूरदेसाओ । गेहागयस्स सीसइ सचरियं तुम्ह णरणाह !" ॥ ४०॥ इय एरिसेहिं णिन्भरतण्हावसपसरपलहुभणिएहिं । जयगुरुपुरओ रुण्णं व दीणविमणं भयंतेण ॥ ४१ ॥
तो भयवया सोऊण तं तारिसं तस्स जंपियं अञ्चन्तकारुण्णयावण्णचित्तेण भणियं जहा-देवाणुप्पिया ! परिचत्तसयलसंगो हं संपयं, तुमं च दारिद्दोबद्दुओ, ता इमस्स मज्झंऽसावसत्तवासस्स अद्धं घेत्तूण गच्छसु ति । तो तमायण्णिऊण हरिसिओ बंभणो । अणुट्टियं जं भयवया भणियं । गओ णिययगेहाभिमुहं । दंसियं च तं वासद्धं तेण तुण्णवायस्स। भणिओ य तुण्णवाएणं बंभणो जहा-तं पि बीयं अद्धं तस्स महामुणिणो णिरीहत्तणओ पंवणाहयं वा सरीराओ अवेहिइ, कंटयजालीसु वा विहरमाणस्स लम्गिही, ता तं पि घेत्तूण आगच्छसु, जेणाई तुह पुणण्णवं काऊण उप्पेमि । एवं भणिए
१ 'खउल्ल सू । २ वासोयुयं, में सू । ३ माणवरकि जे । ४ पय जे । ५ ईसप सू । ६ चेव सू । . रा परजणस्स त्ति । कि बहुणा जे । ८ तुमाए सू। ९ पवणयं स्। Jain Education Interional
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464