Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२७२
चउप्पनमहापुरिखचरियं । विविहसंकहालावा। तओ वीरेत्तणपत्थावम्मि सुराहिवेणं भणियं-जइ एवं तओ वीरत्तणसंकहासुं संपयं भयवओ वद्धमाणस्स सरिसो ण दीसइ अण्णो त्ति । एत्थावसरम्मि य एको सुरो असद्दहंतो गओ जत्थ भयवं सह कुमारेहि कीलइ ति । तत्य काऊणं रुद्दभुयइन्दरूवं वेढिओ सो पायवो । तओ तारिसं दट्टण दिसोदिसिं समोसका कुमारा । णवरं पलाणे पेच्छिऊण कुमारे भयवया ईसि विहसियं काऊण हेलाए चेव उवसप्पिऊण करयलेणायड्दिऊण पक्खित्तो एकपासम्मि भुयंगमो । पुणो पारद्धा खेलिउं जाव ताय पुणो वि सो सुरो काऊण बालरूवं पयत्तो तेहिं समं कीलिउं । णवरि य पराजिया सयला वि बोलया भयवया । तत्थ य एवंविहो पणो-जो जिप्पेइ सो पट्टीए समारुहिऊण वाहिज्जइ । तओ वाहिज्जमाणेसु सयलेसु पि तेसु समागओ तस्स सुरकुमारयस्स वारओ । पणामिया तेण पुट्ठी । आरूढो तत्थ भयवं । एत्थंतरम्मि य वदिउमाढत्तो सुरो, कयं च महापमाणं णिययरूवं । केरिसं च?
गंभीरवयणकंदर-दबुद्धदीसन्तभीमदाढालं । कंकेल्लिदलारुणतरलचलियजीहाबिहाइल्लं ॥ १९ ॥ पज्जलियजलणकविलच्छदच्छपक्खित्तभासुरच्छोहं । भीमुमडमुमयघडन्तभंगभंगुरियभालयलं ॥२०॥ तवणिज्जपिंजरुधुच्छलन्तदीसन्तकेसपब्भारं । णिम्मंसया-ऽऽसुयालिद्धकयकरालोयरुद्धंतं ॥२१॥ इय दिटुं जयगुरुणा पट्ठिवलग्गेण सुरकुमारस्स । रूपं भेसियतेलोकभीसणं णवरि रीढाए ॥२२॥
तओ तं तारिस तस्स कयकइयववियम्भियं दद्रुण पहओ कुलिसकढिगयरमुटिणा पुटिवट्ठम्मि। तप्पहारुप्पण्णवियणाजणियवेयल्लो य संठिओ पुचपयइम्मि । एवं च मुणिऊण भयाओ धीराइसयं, कलिऊण सत्ताइरित्तत्तणं, सुमरिऊण तियसिंदजंपियं, 'एवमेयं' ति पणमिऊण जयगुरुं गओ जहागयं सुरवरो त्ति ।
भयघं पि कीलिऊण सह बालएहिं विविहकीलाविणोएहिं पविट्टो गयरस्सऽभिन्तरं । एवमाइगा विगोएण अइकंतो कुमारभावाओ । संपत्तो य जोव्वणं । तस्साणुहाव-गुणगणाणुराया य राइणो समागया णिययधूयाभो घेतूण । पणामियाओ भयवओ। ताव य चिंतियं भयवया-इहरा वि मए परियप्पियमासि जहा 'जाव जीवन्ति जगणि-जणए ताव ण दिक्खाविहाणमभुवगन्तव्वं' ति । एवं च परियप्पेऊण विसयारत्तचित्तेगावि पडिच्छियाओ कण्णयाओ । वत्तं जहाविहिं वारेजं ।
एवं च जहाभिरुझ्यसंपज्जतसयलविसयइंदियत्थं रजमुहमणुहवन्तस्स आजम्माओ अइक्कन्ता तीसंइसंवच्छरा। परलोयमइगतेसु जणणि-अणएमुं पगामिऊण णियकणिस्स भाउगो रज्जं, दाऊण संवच्छरियं महादाणं समभुजओ दिक्खाविहाणं पति । एत्यावसरम्मि य मुणिऊण भयवओ सेमीहियं समागया लोयन्तियमुरगणा । भणिउं च पयत्ता, कहं चिय?
तो विणओणामियसिरमिलन्तकरयलकयंजलिउडेहिं । भण्णति भत्तिभरुव्वेल्लविणयपणयं वहंतेहिं ॥ २३ ॥ जह तिहुयणभवणन्भिन्तरम्मि भावा जहट्ठिया भयवं ! । जाणसि तुमं ति तह किं व मुणइ अम्हारिसो लोओ ? ॥२४॥ तह वि हु 'लोयट्ठी एरिस' त्ति कलिऊण तेण अम्हेहिं । विण्णप्पइ पुरओ तुन्ह सुमरणामेत्तकज्जेण ॥ २५ ॥ दे! पयडिज्जउ भयभीर्यभव्वसत्ताण जणियसत्ताणं । तित्थं तित्थंकर ! कुमयपंथपत्थाणमूढाणं ।। २६॥ कुसमयपहपयरपयावपसरपम्हुमंतरियं । णाण-चरणोवएसेण मोक्खमगं पयासेसु ॥ २७ ॥ तुह विविहाइसयवियम्भमाणगुणरयणणियरभरियाओ । अपु(प्पु)वसायराओ गेण्हउ वयणामयं लोओ ।। २८ ।। तुह गोत्तकित्तणुल्लसियबहलरोमंचकंचुइल्लाण । जाव जुयन्तो वित्थरउ तात्र भव्वाण तुम्ह कहा ॥ २९ ॥ इय विणओणयमुरगणवयणवियासिज्जमागकरणीओ । जाओ भयवं सैइसोक वमोक्खलंभुज्जयमईओ ॥ ३० ॥
१-२ धीरत जे । ३ ण रुंदभुयइंद स्व पयत्तो तेहि सम खेलिउ । णवरि य पराजिया सयला वि दिसं समोसका कुमारा । भयवया ईसि वि जे । १ खेलिलं जे । ५ जिज्जइ सू। ६ सुरवरो सू। . रमतर जे । ८ तीसव जे । ९ समीहियमागया सू। १. 'यसब सू । ११ जयतो जे । १२ सइमोक्खसोक्खलं सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464