Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२६८
चउप्पन्नमहापुरिखचरिय। इय 'आयण्णइ सुइमुहविसहरबहुजणियगीयसंसदं । दोहयजलहरपसरविसहरंगट्टियजिगिंदं ॥ ३०३ ।। तोदट्ठण भुवणगुरुणो महाइसयसंपत्तिं गरुयविम्हयक्खित्तमाणसो पणमिऊण जिणयंदं । उवसन्तदप्पपसरो असुरो पत्तो य णियठाणं ॥ ३०४॥ फर्णिदो वि थुणिउमाढत्तो, कह ?पणमामि तिहुयणेकल्लधीर ! वम्महपयावणिम्महण ! । जिण ! दुज्जयगरुयमुरोवसग्गसंसग्गकयभंग ! ॥ ३०५ ।। ण हु णवरुत्तारइ दुहरयाओ तुह गोत्तकित्तणं णाह ! । तुह पायरओ वि तणुम्मि पवणविहुओ वलग्गंतो ॥३०६।। मुरहित्तणाहिरामा सुहोवहोज्जफ(प्फ)ला दयं काउं । तुम्हेहि पुण्णरौसी परूविया धण्णरासि व्य ।। ३०७ ॥ ताव चिय दुहरविकिरणणियरसंतावताविया होति । जावऽल्लियन्ति ण य तुम्ह चलणजुवलायवच्छायं ।। ३०८।। यम्महगिम्हुम्हागयमायामायण्हियाए णडि एण । तुह वयणजलं पत्तं पिवासिएणं व णाह ! मए ।। ३०९॥ संभिण्णतिमिरपडलम्मि तइ मए ससहरे व्व सच्चविए । जलणिहिणो वेलाए ब्व णिव्वुयं मज्झ मणपुलिणं ॥३१०॥ मुरगिरिसिहरे व्व समुण्णयम्मि ठाऊण तह(? इ) मए णाह !। णिवडन्तो पुलइज्जइ कुतित्यपंथेण बालजणो॥३११॥ इय ललियलोयणुव्वेल्लपत्तकरपल्लवे तइ जणस्स । कप्पतरुम्मि व जायन्ति सेविए सयलसोक्खाई ।। ३१२॥ एवं च भत्तिभरुल्लसंतपुलयपडलुच्चइयचारुदेहो थोऊण तिहुयणगुरुं गओ सट्टाणमुरगाडिई।
भयवओ वि अणिचाइभावणुब्भडवियम्भन्तमुक्कझाणाणलपुलुट्ठसयलकम्मिंधणस्स चित्तकिण्हचउत्थीए विसाहाहिं समुप्पण्णं केवलं नाणं । तओ दिणणाहस्स व गरुओययसमुम्मिल्लतेयपयरिसो वियम्भिओ तणुम्मि पहापंसरो, पज्जलियसिहिसिहाकलावविन्भमफुरन्तधारुधुरं संठियं पुरओ धम्मचकं, सयलसंसारवासविच्छेयणुच्छलियजसवियाणं व पसरियं णहमंडलम्मि सेयछत्ततियं, अद्दिवज्जिरुव्वेल्लगहिरघणरवोरल्लिमुंदरो रसिउं पयत्तो दुंदुहिरवो, उच्छलियमुरहिपरिमलायड्ढियालिमुहला णिवडिया णहंगणाओ सुरकुसुमबुट्ठी।
णवरि य परिमंदागयपवणुच्छिप्पन्तबहलधूलिल्लं । णहमंडलोपरिट्ठिय(य)घणसलिलोयड्ढमहिवढे ॥ ३१३ ।। वणसिरिविमुक्कबहुवण्णकुसुमबॅटट्ठियाहिरामेल्लं । रययकलहोयणिम्मलघडन्तपायारतियवलयं ।। ३१४॥ मयवइसणाहविरइयगिरिकडयणिहासंणोवसोडिल्लं । संजणियकप्पपायवपसूयपरिमलियसबदिसं ॥३१५॥ इय सयलमुरा-ऽसुर-गर-तिरिक्लपब्भारधारणसमत्थं । तियसेहिं समोसरणं आजोयणमंडलं रइयं ॥ ३१६ ।।
तओ तप्पहावुप्पण्णकणयकमलरिंछोलिणिहित्तपयणिक्खेवो अविहावियसुरकराहउच्छलन्तवजिराउज्जपडिरवो विमुकजाणवाहणोइण्णासुरगणकीरन्तजयजयारवो सुरवइकरकलिउव्वेल्लमाणचटुलचमरवीइज्जमाणो आसण्णकप्पपायवुप्पण्णविविहरयणकुसुमोवहूसिए णिसण्णो भयवं सीहासणे। णिसण्णस्स य जयगुरुणो महियललुलन्ततारहारयं सुरगणा पगमिऊणोवविठ्ठा जहोइयट्ठाणेसुं।
ताव च चउमु(म्मु)हटियसयलजणाणंदसुंदरालोयं । रुवं पवरसुराऽसुर-णर-तिरियविदिण्णसण्णेज्झं ॥ ३१७ ॥ णवरि य कयतित्थपणामपुव्वयं घणघणेन्तपडिरवो(? स्वओ)। आढत्तो सम्मइंसणाइयं साहिउं धम्मं ॥ ३१८॥ जह गुरुपरिग्गहारम्भभरवियम्भन्तकम्मघणबंधा । जीवा णिवडन्ति दुहोहदुत्तरे णस्यकूवम्मि ।। ३१९ ।। जह य दुसहाई तक्खणसंगयसंभमविणासपिसुणाई। मुइरं दुहाई पावन्ति थावरत्तम्मि पाणिगणा ।। ३२०॥ जह डहणं-इंकण-वाहण-बंध-वह-च्छेयसंभवं सुइरं। तिरियत्तणे वि अइरेयनिन्भरं अणुइवन्ति दुहं ॥ ३२१॥
१ आइण्णइ सू । २ द । गओ निययट्ठाणं उवसम्गकारो । फणिदो जे । ३ 'राती सू। ४ तुह सू । ५ पयरिसो, ५ जे । ६ 'सलिलोपुट्ठम जे । ७ सणोयसो सू। ८ वखसम्भावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464