Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
९५६
चउत्पन्नमहापुरिसचरिय। सिविया। गयी बाहिरुजापं । ओइण्णो सिबियारयणाओ । विमुकालंकाराइसयलसँगी ये पोसस्स बहुलेकारसीए आसाढणक्वत्तम्मि पवण्णी दिक्खं । गया थोऊण जहागयं सुरगणा ।
भयवं पि दिक्खाणन्तरुप्पण्णमणपज्जवणाणो अणेयअच्चुग्गाभिग्गहबिसेसमलिज्जमाणकम्मपयरिसो विहरन्तों महिमंडलं णिययचलणफंसपवित्तीकयपुहइपेरन्तो पत्तो य पत्तलतरुसंडमंडियं एक णयरासण्णपरिसंठियं तावसासमं । ताव य अत्याओ दिणयरो, पसरियं बहलतिमिरं । तओ तप्पएसम्मि कूवासण्णट्ठियवडपायवहेट्टओ ठिओ अगणियगरुओंवसंगमयविसेसो भयवं पडिमाए तिं ।
इओ य सो मेहमाली अवहिप्पओएणं मुणिऊणं अत्तणो वइयरं, सुमरिऊण पुन्वभववेरकारणं, समुप्पण्णंतिव्वामरिसो पलोयन्तो समागओ जत्थ भयवं । तओ दसणाणंतरवियंभियामरिसपसरो पयत्तो विविहोवसग्गेहि किल भेसविडं, कह ?
वियडदढदाढभासुरकरालमुहकंदरोयरिल्लेहिं । केसरिवंद्रेहिं गहीररुजिओरल्लिदुसहेहि ॥ २६६ ॥ करडयडकोडरोयलियबहलमयसलिलसिंत्तगत्तेहिं । कयकंठसदणिब्भरभरन्तभुवणं गैइंदेहिं ।। २६७ ॥ घणघग्घररवचित्तय-तरच्छ-दच्छऽच्छभल्ल-पल्लोहिं । भल्लंकिमक्कफेक्कारबैहलबहसावमोहेहिं ।। २६८ ॥ सह कंद वयणवियरालकाल वेयालघोररूवेहिं । हाहा-कहक्कहामुक्कहककयरुंदसदेहिं ।। २६९॥ णिसियासि-कोंगि-चावल्ल-भल्ल-णारायणियरवरिसेहिं । दिसिदिसिपडन्तबहुभिंडिमाल-हल-मुसल-चक्केहि ॥२७०॥ इय अण्णेहि वि एवंपयारपायडियभयगरिल्लेहिं । जाहे मणयं पि मणो कहं पि ण य जाइ संखोह ॥ २७१ ॥
तो घगयरघडन्तघणमंडलुंग्यायसंघटफुटन्तपडिरवं परितरलविफुरन्तफुडयरतडिच्छडाडो सवओ सुरचावचारुचित्तचंचेल्लियणहंगणं अणवरयथोरधारप्पहारपसर्रजजरियधराहरं विमुकं भयवओ उवरि जलवरिसं । केरिसं च
जायं फुरन्ततडितरलदंडचंडप्पहुज्जलालोयं । खणदिट्ठणहणिवडिय[?]वियडघणमंडलं गयणं ॥ २७२ ।। महियलमिलन्तजलदीहधारसंपायभरियमहिविवरं । जायं णवपाउस[?लच्छि]पुलयपडलं व धरगियलं ॥ २७३ ।। उहुंति णेय जलपायवियलसंकुइयपेहुणप्पसरा । पायवसाहावियडन्तराललिहिय व विहगगणा ।। २७४ ।। जायन्ति कसणपसरन्तवियडघणबहलघणतमप्पसरासुरकोवजलणपसरन्तधमकलुस व्व णहमग्गा ॥२७५|| खणणमियगहयकं खणदिट्ठपणहदीहदिसियकं । पीडिजइ व्य जलहरपडिवेल्लणणिन्भरं गयणं ।। २७६ ॥ पसरइ सव्वत्तो चिय रवबहिरियधरणिमंडलाहोयं । पहिययणवज्जवडलं व गज्जियं जलयवंद्राण ॥ २७७ ॥ उड्डेइ सरुच्छंगाहि घणरखुत्तत्थविहुयपक्खउडं । हंसउलं सहसा माणसूसुउप्पप्णगमणमणं ॥ २७८ ॥ परियड्ढेइ समुन्वेल्लकुडयकेसरपरायपरिमलिओ । भुवणगुरुणो वियम्भियझाणसिहि महुण(मुहल)वणपवणो ॥२७९।। मुरेचावासण्णवियम्भमाणकयविग्गहे जयगुरुम्मि । कुडयकुसुमट्टहासेहिं उवह गिरिणो हसंति च ॥ २८० । इय घडियघणघणुव्वेल्लविसरविप्फुरियतारयं गयणं । जायं मुत्ताहलवडणगम्भिणं सायरजलं व ॥ २८१ ॥
एवं च दरदलियकंदलदलोयरभमिरभमरउलमुहलम्मि पसरन्तपूरपवाहुब्भडणिबडन्तवियडगिरियडम्मि गिरिणदिगहिरावतन्तरणिवडियपरिभमन्तसावयसमूहम्मि तियसुप्पाइयाणा(णे)यपरिकंतपक्कमेहगुविलम्मि उप्पहपरतविसंखलुव्वे. लजलाणेहिसलिलविन्भमुल्लालम्मि गजन्तजलयसंघ[?]णोवडियमइंदसंघायरुद्धप्पवाहम्मि गिरिणिण्णयाणिवयन्तेक्के कमावलोयणविहलहीरन्तमहिससत्थम्मि
यधयपा जे । २ गयदेहि सू । ३ बहल सू । ४ यासिकुंगि सू । ५ लुग्धोससंघटफु सू । ६ रवजारेय सू । ७ वरिसं । तं च केरिस ! जे । ८ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464