Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 350
________________ ५३ पाससामिचरियं । गवरि य मुचइ ज़लएहि पलयसोसियसमुदभरणासहं । उल्लसियासणिभीसणफुलिंगकणेणिभरं सलिलं ॥ २८२ ।। वित्थरइ णहयले धवलमेहमालावियाससारिच्छो । पवणप्पहओ दरदलियपसरिओ सीयरुक्केरो ।। २८३ ॥ मारुयपडिप्फलिजंतबहुमुहा विप्फुरन्ततडितरला । मुञ्चति भुवणगुरुणो घणेहिं मूल व्य धारोहा ॥ २८४ ।। जा आसि जलयमग्गे पढमं रुप्पप्पहा पुणो विज्जू । स चिय तिहुयणगुरुणो तणुम्मिसा भाइ जलधारा ॥ २८५ ।। अमरकयघणरबुब्भडपडन्तजलधाररयभरं पढमं । णिवडइ तणुम्मि पहुणो पच्छा सलिलं वसुमतीए ॥ २८६." अण्णण्णवण्णजलहरसुरचावच्छेय विद्दुमायम्बं । सायरकल्लोलणिहं खिप्पइ गुरुणो घणेहिं जलं ॥ २८७ ।। पुसरियजुयन्तविन्भसमारुयपल्हत्थतुंगतरुमहणं । उद्घट्टियसोडालक्खलक्खिहीरन्तगयजूहं ॥ २८८ ॥ इय घणभीसणग़ज्जियरवतिहुयणजणियप्रलयपडिसंकं । पसरइ गुरुणो मुहझाणविहडणत्थम्मि गुरुवासं ॥ २८९ ॥ एवं च वियम्भिए तियससंजणियगरुओक्सग्गे पंवटिए पउरथोरणीरधाराणिवाए तओ पवित्थरन्तथिरसुइज्झवसाणस्स मेरुस्स व णिप्पयंपतणुगो भयवओ ण चक्खुपसरस्स संखोहो रक्खसदसणेणं, ॥ सवणाण घणघणुग्योसेणं, ण मण-कायाणं घोरासणिणा । अवगणियासेसोवसग्गस्स य लग्गं णासियाविवरं जाव सलिलं । एत्थावसरम्मि य चलियमासणं धरणराइणो । उत्तोहिणा य मुणिओ भयवओ वइयरो। ताव य सरयकालो व ससियरुज्जला समुत्थियो पडिपेल्लिऊण पाउसं । कहं चिय? णवरि य फुरन्तपम्हउडतरलतारयचलच्छिवचाहिं । लीलापलोयणुव्वेलधवलकासप्पहिल्लाहि ॥ २९०॥ भरपरिमायबिम्बासम्बबिउणसोहाहरुब्भडिल्लाहिं । परितणुयणासियावंसमुहयसंजणियवयणाहि ।। २९१ ।। सुविसदृ सरसतामरससुरहिणीसासपवणवयणाहि । झुलंतकण्णकोंडलकवोलसंकेतकंतीहिं ।। २९२ ॥ भूभंगविब्भमाणियमणहरसोहग्गगारविल्लाहिं । परितरलालयघोलन्तवल्लरीलुलियभालाहि ।। २९३ ।। अमकसगंजणसच्छहलुलिउच्वेल्लन्तचिहुरभाराहिं । सिरणिबडन्तफणिफुरियफारफुक्कारफाराहि ॥ २९४ ।। उत्तुंगपीणपीवरथणवट्ठणिहित्ततरलहाराहि । कोमलमुणालियावलयविभमुभासियभुयाहि ॥ २९५ ॥ वियडणियंबालम्बियकलकणिररगतकंचिदामाहिं । तिवलीतरंगसंगयमणहरमज्झप्पएसाहिं ।। २९६ ॥ णिच्छल्लियरंभागम्भकंदलुज्जलवरोरुजुयलाहिं । कंकेल्लिपल्लवारुणमणहर्रवरचलणमम्गाहिं ।। ।। २९७ ।। इय एरिसाहिं सुंदरलायण्णापुण्णसयलदेहाहि । णियपणइणीहि समयं पत्तो धरणाहिवो तत्थ ॥ २९८ ॥ दिट्ठो य भयवं विज्जुलाणलजलियघणसलिलसंपायपरिक्खित्तो पलयजलणजालाकबलिज्जमाणजलणि हिपरिडिओ न महिहरो। तओ टूण अप्फुण्णसयलणहमंडलोहोयं सरयंबुरुहरविविब्भमं विरइयं भयवओ उवरि फणसहस्सायवचं । दरूपणयफणाणिहायत्तणो ण णिचडन्ति विसया वि सोयामणिप्पयरा, गायवलयपीढुण्णासियत्तणओ य.ण पदवइ तणुम्मि जलावगाहो, अणेयतालियाउज्ज-वेणु-वीणाणिणायभरियंवरत्तणओ य णोवलैंकिखज्जइ घणघणुग्योसो। एयारिसम्मि य समए भयवं तारिसेणावि मणयं पिणकयमणवेयल्लो अवमण्णियासेसोवसग्माइसओ पजलियतिब्वझागाणलो य पयत्तो कम्मकाणणं डहिउं। ता पेच्छइ फगमंडवपडिहयघणमंडलम्मि सो तियसो। फणिमगिदीबसिहाभिण्णजलयतिमिरम्मि जिणयंद ।।२९९॥ भुवइंदधवलतणुपीढवियडसंकेतकन्तकमजुयलं । कलहोयगंडसेलोवरिद्वियं जलयबिम्ब व ॥ ३००॥ जोयणमेत्तरपसरपेल्लियं णियइ सलिलसंघायं । आबद्धवियडमंडल्टंकच्छेओरहित्तं व ॥३०१॥ जयगुरुपुरो पज्जलियफणिसिहापसरपहपरिक्खित्तं । णिययासणि व विज्झायमाणकसणं भुययलोयं ॥ ३०२ ।। १ गभीसणं सजे । २ लावयास सू। ३ 'बहुविहा विजे । ४ पट्टिए सू। ५ पउत्तो ओही । मुं सू । ६ झोलत: सू । ७ गतारवि सु। ८ 'रयर सू। ९ लाहोयसरयंबुरुहविन्भमं सू । १० लक्खिज्जति घणुग्घोसा जे । ११ तवियडकम जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464