Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 346
________________ ५३ पाखखामिचरियं । २३३ ras सुरमुढियस्स कुसुममयरंदकयगुणायामं । महुसमओ धणुयट्ठि व्व कुसुमचावस्स चूयलयं ॥ २२० ॥ बित्थरइदइयकयकोबकामिणीजणियहिययवेयल्लो | माणतरुभंगपवणो व्व सव्वओ परहुयासही ।। २२१ ॥ तिलउज्जलम्मि वियसियबउलास वसुरहिपरिमलिल्लम्मि । णंदणसिरीए सुव्बर मुहम्म गीयं व भमररुयं ॥ २२२ ॥ उभिण्णमंदमायंद मंजरी जालपरिमलुप्पीलो । दाणामोउ व्व वसन्तहत्थिणो पसरइ दिसामु || २२३ ॥ इयपेच्छ महुसमयं पेहु ! तुह जणियाणुरायवलिएहिं । पल्लवियं पिव कामिणिविलासलोलच्छित्तेहिं ॥ २२४ ॥ तओ वसन्तवण्णणुप्पण्णपउरकोउहलो वसंतकीलाणिमित्तविरइयमणहरणेवच्छो पुरजणपयट्टावियमहाछणो दिसि - दिसिपसरन्तचच्च रिबहुपडिरुद्ध महाजणो णच्चंतवरविलासिणिसमासण्ण मिलियभुयंगलोओ खोरदुव्वयणहसाविज्जंतसिडिंगसत्यो बंदिसमुग्घुट्ठजयजयासहमुहलो पट्ठो विविहकयकीलाविलासणिन्भरं णिययनंदणाभिमुहं । दिहं च मलयमारुयंदोलिज्ज माणतरुगणं तरुगणुग्भिण्णदरद लियकुसुमुब्भडग्गिष्णमयरंदं मयरंदपरिमलल्लीणभमिरभमरउलबद्धझंकारं झंकारायष्णणणणुकण्णइयमाणिणिजणं उज्जाणं । दिहं च सयलजणचिंतियफ(प्फ)लसंपायणजणियणंदणविलासं । उउसिरिसण्णेज्झपरूढकुसुमवरपायकुप्पीलं ।। २२५ ॥ मारुयविहुउब्भडखुडियकुसुम केसरपरायपिंजरियं । तरणिपरिमासविरहियविसट्टकमलायरुच्छंगं ॥ २२६ ॥ अविरयपसरियपञ्चग्गद्लउलुब्वेल्लचंपयपसूयं । अमुणियपरोप्परालोयमिहुणपरिभुत्तलयजालं ।। २२७ ॥ सुरविलयापुलइज्जन्तकप्पतरू [] लयाजालं । कणिरकलहंसलंघियथलणलिणिमुणालियावलयं ॥ २२८ ॥ महुयरपल्लत्थियपल्लवाइमुत्तयवियासियपस्सूयं । महुमुइयणिप्फुरद्वियकुसुमोयरसि (स) त्तस (भ) सलउलं ॥ २२९ ॥ णिबिडतरुविडव पहयरपडिप्फलिज्जन्ततरणिकिरणोहं | वित्थरियविविहतरुक्कुसुमणियर केसरपराइलं ॥ २३० ॥ केयइपसूयपसरन्तरेणुधवलियणहंगणाहोयं । ससिजोन्हापव्वालियदिसामुहं सियपओसं व ॥ २३९ ॥ इय लोयणपाणिप्पसर सिद्धकुसुमोहपल्लवाहितो । उउलच्छीहिं व विलासिणीहिं तरुणी परिग्गहिया ॥ २३२ ॥ त तम्म उज्जाणवणम्मि विलासिणीहिं समायरिज्जति पिययम व्व रयभमरउलमाणलोयणपायबुप्पीलो, उवविज्जि पिययमुच्छंगे व किलितत्तणओ रयणिन्भरम्मि पायवमूले, णवरिय कयग्घो व मारुयपहल्लिरुव्वेल्ल पक्खिरिययसरेण पत्रो भवं पवड्ढमाणकीलाणिभरो णंदणवणं । दिवं च तस्थ मणिमयभित्तिच्छण्णसं पडतपायवपडिबिम्बं उत्तुंगधवलसिहरग्गमग्गलंघियणहंगणं पवणधुयधवलधयवडुव्युष्ण-पहयपयट्टरविरहतुरंगमं विविहमणिकिरणपडिबद्धसुरचावचंचेल्लियं वणसिरिसहत्थविक्खेवविरइयकुसुमोवयारसोहं सेवाणिमित्तसमागयसुरकामिणीसुरलोयसरिसंकीरंतसयणीयं एककोणंतरालपरिसंठियकिण्णरमिहुणसुव्वन्तगीयं जक्खाविविलासिणीविदिष्णपज्जलिय मंगलपदीवं वणभवणं ति । तम्मिय सयलजलोयणमुहर अवयरिऊण निययजाणाओ णिसण्णो कणयासणम्मि । अइरमणीयत्तणओ य सव्वओ पलोइउं पयत्तो । पलोयमाणस्स य णिसण्णा चित्तभित्तीए दिट्ठी । ' किमेत्थ लिहियं ?' ति परियप्पमाणेण णाणावलोएण मुणिऊण भयवओ अरिट्ठणेमिणो चरियं चिंतिउं पयतो- “एयस्स णवरमविण्णायमयणसरपराहवस्स अखंडिओ जसो, जेण ण मुणिओ कुत्रियकामिणीकडैक्खविक्खेवबहलो दुक्खसंदोहो । अण्णे उण बहुविहवसणकिलिस्समाणा णिवडंतिभय(व)सयावत्तबहुलम्म संसारसायरे । [ता] पउरदुहपरंपरापडिबद्धगोतिगेहाओ व्व इमाओ जुज्जइ गेहवासाओ णिग्गंतुं" ति । १ जे । २ बहु ! जे । ३ 'लाविष्णास सू । ४ उज्जाणं । (२३२ गाथानन्तरम् ) तम तम्मि उज्जाणम्मि पविट्ठो भयवं Jain Edu५ 'सकीलंत सू । ६ मुणियं भय सू । ७ क्खलक्खबहुलो जे www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464