Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 325
________________ २४२ चउप्पन्नमहापुरिसचरियं । तो ताण तहिं जायं परोप्परोहरियपहरणुग्यायं । समरं घडतगयघड-रह-तुरयुप्पंक(क्कंप)पाइक्कं ।। २६४ ॥ इय तं आवाए च्चिय कडयणराहिवबलं असाहारं । भग्गं भग्गुब्भडसमरमच्छरं दीहसेण्णेण ।। २६५ ॥ एवं च विमुक्कलज्जमच्छरिल्लम्मि भग्गे कडयसेण्णे तयणंतरं णिम्भरमयंधगयगलियगंडदाणोहदुहिणे खरखुरुक्खंयखमायलुच्छलियधूलिधूसरियदिसामुहोत्थरियतुरए समुहागयरहवररहंगणघगासवहिरियमहियले 'मर मर मर' त्ति लल्लक्केपम्मुक्कयोकपउरम्मि पाइक्कयक्के णिद्दयं समोत्थरिए दीहसेण्णे अमरिसवसवियम्भंतभीमभिउडिविच्छोहो हेलुल्लालियकरकलियपहरणो समुडिओ बंभयत्ती । तो मुणिऊण बंभयत्तं समरुज्जयं चलियं सयलं पि बंभयत्तसेणं । पुणरवि पयट्टमाओहणं-- ता गरुयगइंदघडुण्णमन्तघणमेहमंडलिल्लेण । बहुवण्णरइयरणइंधनणियसुरचावसोहेण ॥ २६६ ॥ णिकंड्ढियणिसियफुरन्तखग्गसोयामणीसणाहेणं । सुहडुब्भडकयपोकारगजिओरल्लिमुहलेण ॥ २६७ ।। पवणुव्वेल्लियमोरंगछत्तकयवरहितडविल्लेण । तुरयमुहुच्छालियसेयचहुलचामरबलाएण ॥ २६८ ॥ आयण्णायड्ढियणिसियबाणधाराणिवायणियरेण । उद्दामपाउसेण व बलेण पहुभयत्तस्स ॥ २६९ ॥ इय पेल्लिज्जइ संजणियणिप्फुरं गिम्भधूलिवडलं व । सहसा तं दीहणराहिवस्स सेण्णं खणद्वेण ॥ २७० ।। तो भग्गे सेण्णम्मि, समन्तओ वित्थरिए बंभयत्तबले, 'ण अण्णो उवाउ' त्ति अवलंबिऊण धीरत्तणं, उररीकाऊण पोरुस, अंगीकाऊण धीरपुरिसचेटियं, 'अण्णहा विण मोक्खो' त्ति कलिऊण समुहमुवडिओ दीहणरवई । तओ समुहमुवद्वियं पेच्छिऊण दीहं अन्तोसंधुक्कियकोवजलणजालाकरालेणावि सामपुव्वयं चेव भणियं बंभयत्तेण जहा-भो ! 'तुम अम्ह पिउणो किल मित्तो' त्ति कलिऊण सयलसामंतेहिं समप्पियं तुह रज पालणत्थं, ता पालियं तुमए एत्तियं कालं, संपयं समप्पिऊण गच्छिजउ जहिच्छियं, खमियं तुज्झ मए त्ति । तओ दीहो वि एयमायण्णिऊण सामरिसं उल्लविउं पयत्तो, जहा वणियाण बंभणाण य करसणियाण य कमागया वित्ती। विक्कमभोजा जायइ पुहई पुण णरवरिंदाणं ॥ २७१ ॥ जा घेप्पइ खग्गं भंजिऊण 'रिउगो सिरम्मि दुक्खेहिं । सा रायसिरी अणहेण भणसु कह मुंश्चइ समेण ? ॥२७२॥ एवं च जंपमाणेणं चक्कलियचावुम्मुक्कबाणजालेण समोच्छओ बंभयत्तो । तेणावि तड्डणेहिं विणिवारिऊण तप्पहियवाणजालं विद्धो ससारही । तओ पहाराणंतरुप्पण्णकोवपसरेण अगवरयविसज्जियाणेयवावल्ल-मल्ल-मुग्गर-मुसुढिप्पहारणियरेण उच्छाइओ से लौयणप्पसरो। एत्थावसरम्मि य 'ण अण्णपहरणसज्झो' ति कलिऊण सुमरियं चक्कं, बलग्गं च किरिणजालाकलायकलियतरणिमंडलं व करयलग्गे । पेसियं च रोसारुणियलोयणिल्लेण तस्स बहणत्थं । विणिवाइओ दीहणरवई । 'जयति चकवट्टि' त्ति समुच्छलिओ कलयलो। ___एत्यंतरम्मि य कयपुरवरहट्टभवणोवसोहो समागओ दंसणत्थं पुरजणवओ, पूइओ राइणा जहारुहं । अण्णस्स वि जं जस्स जोग्गं तं तस्स काऊण पुरवरमइगंतुं पयत्तो । तओ बंभयत्तं पविसमाणं पेच्छमाणेण पुरजणवएण कयाओ मुहकमलमइयाओ व गवक्खावलीओ, महिलामइयाओ व्च पासायमालाओ, भूसणमइय व रायमग्गा, हलहलारावमइयं च पुरवरै। अवि यकाहि पि वामकरयलमणिदप्पणविप्फुरन्तपन्तीहिं । दइयससिमंडलिल्लाहिं तक्षणं पोण्णिमाहिं व ॥ २७३ ॥ काहि पि सरसजावयरसरंजियचरण-करयलिल्लाहिं । णलिणीहि पिच कमलल्लसंतबालायबिल्लाहिं ।। २७४ ।। काहिं पि संगमुच्छलियमेंहलादामखलियगमणाहिं । करिणीहिं पित्र संकलसंदाणियचलणपसराहिं ॥ २७५ ॥ काहिं पि समुन्भडरुइरमणहरिंदाउहंबरधरीहि । अच्चुष्णयगरुयपोहराहिं पाउसदिसाहिं व ॥ २७६ ॥ १ कपोक्क जे । २ गिम्ह जे ! ३ कारिस जे। ४ रिखुणो जे। ५ मुच्चउ सतेण सू । ६ चक्किलिया जे। घणसोहो जे। ८ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464