Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 329
________________ २४६ चउप्पन्नमहापुरिसचरियं । सियं ति । तो तं दद्रुमसहमाणो अन्तोसंवड्ढियकोवजलणजालाकरालियहिययावेओ लोयाक्वायभीरुत्तणओ कह कह वि संवरिऊण चित्तवियारं जिग्गओ तप्पएसाओ । गओ राइणो समीवं । साहियं जहावट्ठियं । णरवइणा वि समुप्पण्णकोवेण समाइट्ठा णिययपुरिसा एवं जहा-णियकुलकलंककारिणमेयं कमढं दुरायारं रासहम्मि समारोविऊण पहयविरसडिण्डिमुत्तालतालणपसरं पुरवराओ णीणह त्ति । णिव्वत्तियं च तं तेहिं राइणो समाइटें । तमो सो कमढो तहाविहविडंवणुप्पण्णामरिसपसरो कि पि काउमपारन्तो णिग्गओ णयराओ । गओ गरुयवेरग्गुप्पण्णपरलोयहियायरणचित्तो वणं । गहियपरिचायगलिंगो य समाढत्तो कट्ठयरमण्णाणतवमायरिउं । तं च वइयरं वियाणिऊण समुप्पण्णपच्छायावो मरुभूई खामणाणिमित्तं कमढसमीवं गओ। णिवडिओ तस्स चलणेसु । तेणावि समुप्पण्णकोवाइसएण विम्हरिऊण परिव्यायगत्तणं, मुमरिऊण तज्जणियविडम्बणाणुसयं पायवडियस्सेव मरुभूइणो मुद्धाणोवरि विमुक्का समासण्णदेसट्ठिया घेत्तूण महासिला । पहारविहलत्तणजणियचेयण्णस्स य स चेय समुप्पाडिऊण पुणो वि पक्खित्ता। ___ तओ गुरुघायघुम्मिरुव्वन्तवयणरुहिरो तिव्ववियणाविसट्टमहट्टज्झवसाणो मओ समाणो समुप्पण्णो समुभत्तुंगगिरिणिबिडसंकडिल्लम्मि महल्लपल्लघुल्लसियसल्लइल्लम्मि विविहवणसंडमंडियपयंडदंडयारण्णम्मि पवरकरिणीजूहमज्झम्मि एकाए पवरकरिणीए गब्भम्मि । जाओ कमेणं । णिचडियसयलदेहविहाओ य संपत्तो जोवणं । जाओ सयलकैरिणीण जूहाहियो । जणियविविहरइसंभोयपसरकयकीलाविसेसो सच्छंदं वियरिउं पयत्तो । कह ? अण्णोण्णक्रीलणुप्पण्णपेम्मसंजणियरइरसविलासो । लीलापरिसक्कणगइविसेससंजणियसोहग्गो ॥ ४ ॥ करिणिकरग्गुल्लूरियकोमलपल्लवपयप्पियाहारो । णियसोडग्गपरामुसियपणइणीदेहपरिणाहो ॥ ५ ॥ .. वियडकवोलत्थलगलियवहलमयसलिलपरिमलुग्गारो। अञ्चन्तगहिरसरसलिलमज्जणुल्लसियकयकीलो ॥६॥ इय सच्छंदपयप्पियविहरणसंजणियहिययपरिओसो । रमइ जहिच्छं बहुकरिणिपरिगओ तत्थ करिणाहो॥७॥ । इओ य तस्स अरविंदणरवइणो अणेयणग-णगर-पट्टण-मडम्ब-दोणमुहपरिक्खित्तं पउरकरि-तुरय-पाइक्क-पणयाणन्तसामन्ताहिटियं रज्जमणुवालयंतस्स गच्छन्ति दियहा। अण्णया य समागए सरयसमए पासायसंठिओ बहुविहकीलाविलासणिन्भरं कीलिउं पयत्तो सह पियाहि । केरिसाहि च ताहि ? कसिणघणकुंतलुप्पीलकलियधम्मेल्लकुसुमदामाहिं । मयणाहिपरिमलुग्गारगारवग्यवियसोहाहि ॥ ८॥ मइरामयमउलावियपहोलिरायम्बलोयगिल्लाहि । अविरलसेयलबाबज्झमाणदंतुरियभालाहिं ॥९॥ अहिलसियरइसमागममंथरवित्थारियंगभंगाहिं । मासलमलयरसालिद्धपीणथणमंडलिल्लाहिं ॥१०॥ संकंतमहुरसामोयमुहयसंजायवयणपवणाहिं । ववएसजंपियुप्पाइउन्भडाणंगसंगाहिं ॥११॥ णीसेसकलाहिगमुल्लसन्तसोहग्गगुणमहग्याहिं । लीलापलोयणोप्पियपियहिययासंसियवाहि ॥ १२॥ इय एरिसाहि पावियवम्महवियणावियज्झहिययाहि । पवरंतेउरतरुणीहि दिण्णमण-णयणसोक्खाहिं ॥ १३ ॥ एयारिसाहिं च णियपणइणीहि समयं कीलमाणेण पलोईयमच्चुच्चमुण्णमन्तसुरचावचारुचंचिल्लियं पप्फुरियतरलतडिविलसिउब्भासियं केलासगिरिसिहरविश्भमं महब्भकूडं गयणंगणे । तं च दण भणियं पत्थिवेण-अहो ! पेच्छ पेच्छ "सिप्पिविणिम्मियस्स व पवरमंदिरस्स अचन्तरम्मया जलहरपडलस्स । ति भणमाणस्स च्चेय जराजजरियरूवपसरं व माणुसं अण्णारिसं जायं। तो तं तारिसं णियच्छिऊण य लहुकम्मत्तणो खोवसममुवगयं चारित्तमोहणीयं, विरत्तो संसारवाससंगाओ, खओवसमं गए य णाणावरणे समुप्पण्णं ओहिणाणं । परियणपडिबोहणत्थं च भणिउं पयत्तो, कह ? १व्वमंतवयं जे । २ करीण सू । ३ °यणगर जे । ४ 'यम्मि सं° सू । ५ विदग्धहृदयाभिः । ६ इयं भरियसयलणहंतरालं पापुर जे । ७ सिप्पिउप्पाइयस्स सू । ८ स दळूण लहुक जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464