Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 337
________________ २५४ उप्पलमहापुरिखचरियं । इय चटुलचलियकइचलणचप्पणोवडियदाडिमफलोहा । अडई बहुवणयरधोरकहकहारावदुप्पेच्छा ॥ १०६ ॥ ऐयारिसाए महाडईए समुज्झियसत्तभयद्वाणो गिरिकुहरकंदंरोयरेसुं णिसीयन्तो संपत्तो जलणगिरिसमीवं । ताव य अत्यंतरं गओ दिणयरो, उत्थरिओ तमणियरो, दुज्जणवयणं व अंधारियं भुवणमंडलं, गहगणकिरणदंतुरा णिसियरि व्व farefरया जामिणी । तओ जस्थत्थमियनिवाँसियत्तणओ संठिओ जलणगिरिणो कडए एकदेसम्मि सयलजंतुसन्ताrafire अहाफासुम्मि भूमिभाए काउस्सग्गेणं ति । एस्थंतरम्मि चिलिचिलन्ति पिङ्गलाओ, घुग्घुयंति घूया, भुन्भूयंति भल्लुयाओ, किलिकिलन्ति डाइणीओ, घुरुघुरंति सद्दूलया, रुरुयंति चित्तया, गुलुगुलंति मयगला, संजन्ति केसरिणो, कहकहन्ति अच्छल ति । एवंविणावि मणसंखोहकारिणा णजायचित्तसम्मोहस्स सुहज्झबसाणेण विस्रुज्झमाण [माण ]सस्स पहाया जामिणी । मुणिणो कम्मवडलं व फुटं पहाजालं, सुहज्झवसाओ व्व समुग्गओ किरणमाली । तओ रवियरपरियावणाविगयजायजंतुम्मि महियले चलिओ तप्पएसओ जुयन्तरणिहित्तदिट्ठी मुणिवरो । एत्थंतरम्मिय सत्तघायणत्थं विणिग्गएण [कुरंगएण] दिट्ठो महामुनी । 'पारद्धीए अवसउणो' त्ति कलिऊण पुव्त्रभम्भस्थसमुप्पण्णकोवाणुबंधेण य कढिणगुणधणुम्मुक्केकवाणप्पहारेण पाडिओ सयराहं । ' णमो जिणाणं' ति भणमाणो पिसण्णो धरणिमंडलं, सुमरिओ अप्पा, कयं जहाविहिं पञ्चक्खाणं । तओ चउव्विहाराहणासंपउत्तो भावियसयलभाहिप्पा कयसमत्त जंतुसंताणखामणाविहाणो सुहज्झवसाणोवगओ परिचरऊण सरीरं समुप्पण्णो मज्झिमगेवेज्जयम्मि ललियंगयाहिहाणो सुरवरो । तत्थ जहासमीहियसंपज्जन्तसयलविसय सोक्खस्स गच्छइ कालो । सो वि हु पावकम्मकारी कुरंगओ एकप्पहारोमुद्धं विर्णितरुहिरपन्भारभारं महामुर्णि विवण्णं पलोएऊण 'अहो अहं महाधणुहरो' त्ति मण्णमाणो दढं परिओसमुवगओ । कयबहुसत्तौवघाएग य कयपाणवित्तिणो वच्चन्ति दियहा । अण्णया कालकमेण मओ समाणो समुप्पण्णो 'रोरम्मि णरए । जहिं च ण उवमा दाहस्स, ण सीयस्स, ण दुग्गंधाणं, ण फरसाणं, ण सयलदुक्खाणं ति । अनि य सुरगिरितणुप्पमाणो कालायसगोलओ जैहुक्खित्तो । सहसा सो वि विलिज्जेज्ज तक्खणं तिब्बतावेणं ॥ १०७ ॥ तत्तियमेत्तो च्चिय लोहपिंडओ सीयलम्मि पक्खित्तो । सो वि विलाइ खणेण य सीयस्स वि" एयमुवमाणं ॥ १०८ ॥ कत्थइ उम्हाहहओ कत्थइ सीएण संकुइयदेहो । तत्तो वि ण लहइ च्चिय खणं पि ताणं सकम्मवसो ॥ १०९ ॥ इय तस्थ समुप्पण्णस्स तस्स गुरुपावपसरवसयस्स । वच्चइ कौलो णरयम्मि दुक्खलक्खेहिं खवियस्स ।। ११० ॥ इओ य सो वज्जणाहसुरवरो पालिऊण णिययाउयं चुओ तयन्तियाओ इहेव जंबुद्दीवे दीवे पुब्वविदेहे खेत्ते पोराणपुरवरम्मि कुलिसबाहू णाम णरवई, तस्स सयलंतेउरपहाणा सुदंसणा णाम अग्गमहिसी, समुप्पण्णो तीए गमम्मि । समइच्छिए पसवसमयम्मि जाओ कमेणं । पइट्ठावियं च से णामं कैणयरहो । वढिओ देहोवचएणं कलाकलावेण य । संपतो जोव्वणं । एत्थावसरम्मि य कुलिसबाहुणरवई मुणिऊण रज्जधुराधारणक्खमं कणयरहं कुमारं समपिऊण तस्स सयलसामन्तसहियं रज्जं पव्वज्जं पवण्णोति । तस्स हु कैंणयरहणरवइणो वि णिययवलमाहप्पुप्पेहडप्पण्णपयावपसरं खवियासंखपडिवक्खपक्खं रज्जसुई झुंजमाणस्स संजायं चउद्दसरयणाइसामग्गियं पवरचकवट्टिलंछणं पुव्विं जहाविहिं कयसुकयकम्माणु विओ छक्खंडभरहाहिवत्तणं ति । तावियाणिऊणेवं अण्णावि जंतुणा कायव्वो कुसलकज्जुज्जमो, अत्रहत्थियन्त्रा पात्रकम्मैमई, निव्भच्छियन्त्रो विसयवामोहो, ण होयव्वं मयणपरव्वसेणं, ण कायव्वमिंदियाणुकूलत्तणं, परिहरियन्त्रा राग-दोसाइणो, आयरियन्त्रं जिणेंवरमयं १ तभी तीए महाडईए समु जे २ दरेसुं सू । ३ वासराणभो सु । ४ बुब्भुयन्ति सू । ५ घुरुहुरंति सू । ६ °ति गयवरा, " जे । ७ नाहिपाओ सु सू । ८ रोखम्मि जे । ९ जहा खितो सू । १० वसू । ११ उच्हाविभो जे । १२ कालो रोरम्मि तू । १३ कणयणाहों जे । १४ कणयणाह जे हावेणं छ' जे । १६ म्ममती, निव्वत्तियव्वो स् । १७ जिणमयं जे । । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464