Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२५३
५३ पाससामिपरिमै जह नलहिम्मि बिडित्ते[ग] कह वि कुम्मेण लद्धमुवरितलं । तह लद्धं मणुयत्तं मए णिबुडेण संसारे ॥९२ ॥ इय जुय-समिलादिढतदुल्लहे पावियम्मि मणुयते । जो ण कुणइ. धम्म सो खिवेइ णियभायणे छारं ॥३॥
ता हो चक्काउहकुमार ! जह मणीणं वेरुलियमणी, पक्खीणं व पक्खिराया, कमलं व सेसकुममाणं, गोसीसं व चंदणाणं, इंदो व्व सुरगणाणं, चंदो व्व तारयाणं, सूरो व्व गहगणाणं, सोक्खाणं व सिवमुह, तहा मणुयत्त सेव्यजंतूण पहाणं ति । तस्थ वि मुबउ
लद्धे वि हु मणुयत्ते खेत्ताइसमग्गजोयजुत्ते वि । जायइ पुणो वि दुलहो जयम्मि जि]भासिओ धम्मो ॥९॥ लद्धे वि तम्मि कयपुव्वकम्मदोसेण मोहियप्पाणो। ण य उज्जमंति विसयासपासलेसेण पडिबद्धा॥९५॥ अह उज्जमन्ति जइ कह वि मुणियतत्ता वि कलियपरमत्या। मुझंति पुणो संसारवागुरासंगसम्मूढा ।।९६॥ . इय भाविउं तुमं वरकुमार ! मा कुणसु मज्म पडिबंध । संसारे किसलयचंचलम्मि जीयम्मि मणुयाण" ॥ ९७ ॥
एयं च समायण्णिऊण पडिवण्णं राइणो वयणं कुमारेण । तओ परवइणा जहावित्यरं को धक्काउहकुमारस्स रज्जाहिसेओ। सम्माणिओ सयलो वि सामन्ताइओ सेवयजणो । एत्थावसरम्मि य तमुद्देसमुन्भासयन्तो हाणियरेण, पडिबोहंतो भवियलोयं, पैयच्छंतो मिच्छत्तंधयारे णाणावलोय, सयलसुर-गर-तिरियसेविज्जमाणचलणजुवलो, धुव्वमाणो मुणिगणेहि झाइज्जमाणो जोगिसत्थेहि, समागओ खेमंकरो णाम जिणवरो । विरइयं देवेहिं समोसरणं । णिसणो तत्य भय । पत्थुया धम्मदेसणा। ___ तो भयवंतं समवसरणत्थं मुणिऊण णिग्गओ वज्जणाहणरवई । धम्मदेसणावसाणम्मि य करकमलकयंजलिमिलंतभालवटेण पणमिऊण भयवंतं पराहिवेण भणियं जहा भयवं ! णिविण्णो हं संसारवासाओ, ता भयवं ! काऊण पसायं देह महं समणतणं ति । तओ भयवया भणियं-सोहणं देवाणुप्पिया , मा पडिबंध करेहि ति । एस्थावसरम्मि य महाविच्छड्डवद्धारियणिक्खमणमहिमो पडिवण्णो तित्थयरसमीवे समणलिंगं । अहिगयसमत्थसत्यस्यो य णाणाविहतो. कम्मसोसवियसरीरो एकल्लविहारपडिमापडिवण्णो अणुण्णाओ य गुरुणा विहरिउं पयत्सो, कह ?
छक्कायरक्खणपरो खंती-मिदु-मद्दवादिधम्ममणो । पंचासवपम्मुक्को पंचेंदियणिग्गहविहण्णू ॥९८॥ जिणवयणभावणाकयतिगुत्तिगुत्तो पयत्तसुहझाणो। परदिहिविसयवासंगमोहविवरम्मुहो धीरो॥ ९९॥ एक्कल्लय-उक्कुडुयाऽऽसणोरु-वीरासणप्पयारेहिं । तह एकपाससयणतणादिअच्चुग्गकयणियमो॥१०॥ इय एवंविहदुकरणाणाविहतवविसेसमुसियप्पा। पणमिजमाणचलणो विहरइ गामाणुगामं तु ॥१०१॥
एवं च विविहतवोविहाणणिरओ समुप्पण्णगयणंगणलद्धी संपत्तो अणेयगुणगणकलियजण-धणसमिदं सुकच्छं णाम विजयं ति।
इओ य सो विसहरणारओ तओ णरयाओ उव्वणि कइ वि भवग्गहणाई परिन्भमिऊण जलणगिरिसमीवे अचन्तभीमाडईए सजाओ सबरगोत्तम्मि अणेयजीवन्तयारी कुरंगयणामो वणयरत्ताए । अइकंतो बालभावाओ, पत्तो जोव्वणं, पयत्तो पतिदिणं बहुयरजीवोवमणिं णियवितिं कप्पिउं । एवं च गच्छंति दियहा।
सो वि हु बजणाहमुणिवरो अप्पडिबद्धविहारेण पतिदिणं परिभमंतो संपत्तो तं महाडई।कसाय केरिसागिरिणियर(ड)णिज्झरुच्छलियसलिलसंसेयवड्ढियतरूहि । इसइ व्व विसयकुसुमु(म)दृहासहसिरी गहगणोई॥१०२॥ महुमत्तकामिणीवयणविन्भमुभिण्णपल्लवोहेण । सहइ वणलच्छिसंचरणलग्गजावयरसेणं व ॥१०३ ॥ मासललवंगपल्लवसेज्जापक्खित्तपुप्फपयरिल्ला । वणदेवयाविणिम्मियरइहरकरणी समुव्वहइ ॥१०४॥ णिभरमयंधगयगलियगंडमयसलिलवढिएणं व । एलावणेण करिदाणसुरहिणा सहइ सव्वत्तो ॥१०५॥
से कह कुम्मेणं ति सदमुजे । २ सयलज जे । ३ णदेसिओजे। ४ पहापहयरेणं पडिबोहयतो सू। ५.पणासयतो मिच्छंध. यारं गाणावलोएणं, सयल जे । ६ महिमा पवण्णो जे । ७ टिऊण जलणगि स्। ८ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति ।...
Jain Education International
For Private & Personal use only
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464