Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२६०
चउप्पलमहापुरिसचरियं। उमुकतडुज्झरपडणपवणपडिपेल्लिया विहुन्वन्ति । कणयरसारुणभुयइंदकन्तिकविला जलप्पवहा ।। १७२ ।। इय सव्वायरपसरन्ततियसणिवत्तियाहिसेयस्स । कीरइ णेवच्छ-विलेवणाइओ पूयसकारो ॥ १७३ ।।
तओ हक्खुत्तसुरसुंदरीयणसुरहिकालायरुप्पंककप्पूरधूवपसरेणं सन्भूयगुणगणुकित्तणुच्छलियबहलपुलयपडहत्येण चलणयलमयूहावलिमिलंतमउडरयणकिरणेण महियलरंखोलमाणतरलहारेण पणमिओ हिययन्भिन्तरवियंभमाणभावपसरं मुराहिवेण । णेऊण विमुक्को जणणिसयणीयुच्छंगम्मि । जहागयं पडिगया मुरसमूहा ।
ताव य पहाया रयणी । पडिबुद्धा कमलिणि व्च भयवती बम्माएवी । पेच्छइ य सरसचंदणालिद्धमुद्धदेहच्छवि वोसट्टमुरपायवुबिडिममणिकुसुमजणिउत्तंसं अणण्णसरिसं बालयं । एस्थावसरम्मि य समुप्पण्णतणयं देवि जाणिऊण सरहससंचरणपक्खलियमणिणेउररणंतझंकारमुहलो इओ तओ कंचुईसंचरणसम्मणिद्दलियणिवडन्तखंजय-किरातवामणो मैंयपहोलिरविलासिणीयणपुण्णवत्तहरणविलुप्पन्तपुरजणवओ मंदरसंखुद्धजलहिगंभीरणंदिसद्दसंवलियकलकाहलो पसरिओं मंगलज्झुणी रायभवणम्मि, पयत्तं वद्धावणयं, केरिसं च?
वीसत्थसुरकराहयदुंदुहिगंभीरविब्भमुन्भेयं । परिमंदमद्दलुद्दामकाहलासंखसंवलियं ॥ १७४ ।। मंगलगेयुभासियघडन्तपडपडहलयगमाणुगयं । मयविहलविलासिणिणञ्चमाणजणिउन्भडविलासं ॥ १७५ ॥ पुरसुंदरिगुरुसम्मददलियमणिमेहलाकलाविल्लं । छणणेवच्छपसाहियमल्हन्तकिराय-वामणयं ॥ १७६ ॥ इय संगलन्तसामन्त-मन्ति-पुरवुड्ढवड्ढियामोयं । परिवढियं समन्ता बद्धावणयं णरिंदघरे ॥ १७७ ॥
तओ सम्माणियासेससामन्तलोयं विदिण्णवद्धावयजणपारिओसियं पूइयदेवयाइयं णिवत्तं वद्धावणयं । गच्छन्ति दियहा । पासो त्ति गुरुयणेण पइटावियं णामं । णवरि य सरयसमओ व्व पडिबुद्धपंकयमुहो, कमलसरो व्व कुवलयदलजलो, जह जह वड्ढिउं पयत्तो तह तह ससहरस्सेत्र बढइ कलापयरिसो, तरणिमंडलस्सेव पणट्ठो तिमिरणियरो। अवि य
दिपंतपंचमीचंदचारुणा ललियभालमग्गेणं । रेहइ कसणुव्वेल्लंतघडियकुडिलालयग्गेण ॥ १७८ ॥ वोसटेंसरसतामरसधवलचलकसणपम्हलिल्लेहिं । णयणेहि णियंतो धवलइ व भवणंगणाऽऽहोयं ॥ १७९ ॥ क्यणेण सरसवियसंतकमलपम्हउँडपरिमलिल्लेग । वेलवइ भमिरपरिलतमालियं मुद्धभमराण ॥ १८० ॥ चलणेहि संख-कुलियं(सं)-5कुसाइकयलक्खणेहि भणइ व्य । अभणंतो वि भविस्सं तिलोयणाहत्तणपहुत्तं ॥१८१।। इय संयलसुरिंदुद्दाममउलिमालच्चणं पि चलणाण । साहइ दुंदुहिघणसद्दविन्भमिल्लेहि भणिएहिं ॥ १८२ ॥
एवं च सिरिवच्छलंछणग्यवियवियडवच्छत्थलस्स अच्चन्तसोमदसणत्तणजणियजणमणाणंदस्स भयवओ पासयंदस्स वियम्भिओ जोवणारंभो । केरिसो य?
तेल्लोकजणमणोहरणपक्कलुम्मिल्लणिययमाहप्पो । लहइ परभायसोहं सरियावइणोऽमयरसो च ॥ १८३ ।। सयलजणणयणजुवलय-मणकुमुयाणंदणे सुहालोओ । सयलकलासंपण्णो पोससमयस्स व मियंको ।। १८४ ॥ कुसुमप्पसवो वरकप्पपायवस्सेव पयरिसुप्पण्णो । सँरोदओ व वियसंतसरसतामरससंडस्स ॥ १८५ ॥ बहुलास-विलासट्ठाणमणहरो बरहिणो कलावो व्य । सुरधणुरामओ.व्य समुण्णमन्तणवजलयवडलस्स ॥ १८६ ।। इय अइसंघियमुररूव भुयबलुत्तप्पदप्पमाहप्पो । पवियंभिओ समुन्भडमणोहरो जोवणारंभो ॥ १८७ ।।
तओ पसरिए सयलजणलोयणमुहए जोव्वणारंभे, वियम्भिए णीलकुवलयपम्हलुज्जललोयणप्पसरे, विस? सरसविय संतसिरीसकुसुमकेसरप्पहे तणुप्पहापयरिसे जओ जओ लीलासंचरणकमलालंकियं कुणइ महियलं तओ तओ कुवलयावरि
१ तणूसलिय स । २ लिद्धदेह सू । ३ 'कुञ्ज सू । ४ महपहोलिर सू । ५ 'दृसेयताम' जे । ६ व्ध गगणंग सू । " उलप सू। ८ "मउडमा जे । ९ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । १. सूरोवओ सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464