Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५३ पाखखामिचरियं ।
२५१
किरियाकलावो । पवण्णो जहकमं एकलविहारित्तणं । अण्णया य आगासगमणेणं गओ पुक्खरवरदीवद्धं । तत्थ वि णाणाविहतवचरणणिरओ कणयगिरिसन्निगासम्म ठिओ पडिमाए । पइदिणं च मुक्तावलि-मुरवमज्झ-समंतभइ (द्द) यं विहाणं कुणन्तस्स गच्छन्ति दिया ।
इओ यसो कुक्कुडपणारओ खविऊण णिययाउयट्ठिरं तओ णरयाओ उब्बट्टो समाणो तस्स चेय कणयगिरिणो पियडणिउजम्मि समुप्पण्णो कसिणंजणसरिसदेहच्छवी जोयणप्पमाणतणुविहाओ गुंजद्धरायाणुयारिणयणजुयलो अञ्चन्तभीसणालोओ अणेयसत्तन्तयारी महोरगो त्ति । अइकंतो सिसुत्तणाओ संपत्तो महल्लभावं ।
अण्णा य तेण महाहिणा इओ तओ आहारत्थं परिब्भममाणेण दिट्ठो सो किरणवेगो महरिसी कणयगिरिणिवेसम्म पडिमा संठिओ ववगयरइ-राय-रोस- परीसह त्तणओ झायन्तो परमत्थं ति । ताव य पलोयणमेत्तुप्पण्णसिहि सिहाजालभासुरणयणजयलेणं पुन्वभवन्मत्थवेरकारणेण य वियडदढदाढीविडिंचियत्रयण कुहरेण तक्खणं परिवेढिऊण सलंगाard खइओ बहुप्प सेसु त्ति । सो वि महामुनी मेरुणिहायलधीरसंपत्तिसत्तजुत्तो णिप्पयंपसमुद्धन्तधम्मज्झाणपरिवड्ढमाणसुहज्झत्रसाणो चइऊण पूइदेहं समुप्पण्णो अच्चुयणामम्मि पत्ररसुरलोए जंबुदुमावत्ते विमाणम्मि पवरदेवत्तणेणं । केरिसोय ? -
वरमउड-कडय-कुंडल-मुँत्ता- मणिमासलुज्जलाहरणो । रंखोलिरहारावलिभूसियवच्छत्थलाडोओ ॥ ६८ ॥ सररुहदलदीहरणयणर्जुवलसंपत्तकंतिवित्थारो । सरयारम्भो वा समुल्लसंतमुहपंकयामोओ ॥ ६९ ॥ वोसट्टकमलदलगन्भस रिससुकुमारतणुविहायाहिं । सव्वत्तो चिय रेहड़ परियरिओ सुरपुरंधीहिं ॥ ७० ॥ णाणाविवज्ज समुल्लसन्तरुइरोरुगेयराहाहिं । णट्टविहीहिं समन्ता सोहइ समहिडिओ धणियं ॥ ७१ ॥ इम्म विमाणे हियर्चितिउप्पण्णसयलसंभोओ। बावीससागराऊपमाणकालो सुरो जाओ ।। ७२ ।। एवं च पवरसुरसुंदरीसविन्भमच्छिच्छडप्पहाहिसित्ततणुविहायरस जहासमीहियसंपज्जन्तसयलविसयसोक्खपसरस्स जहासु वच्चइ कालो ।
सो विहु महाफणी बहुविहसत्तसंघायणऽज्जियपउरपावपन्भारो परिब्भमन्तो पव्वयकडयतडम्मि संपलम्गवणदवजालावली होमओ समाणो समुप्पण्णी घूमाए णरयपुढवीए सवायधणुसयप्पमाणदेहायामो सत्तरससागरोवमाऊ णारयत्तणेणं । तर्हि च बहुप्पयारं दुक्खमणुहविडं पयत्तो, कह ? -
जणियविहंगुग्गयजाणमुणिर्यपुव्ययरवेरसंबंधो । विउरुत्रियणाणाविहणारयकयरूवपडिबद्धो ॥ ७३ ॥ उब्भडपहरणसंपायपउरणिव्यट्टियंगपन्भारो । सुमरावियजम्मन्तरकयदुक्कयचरियवित्थारो ॥ ७४ ॥ अण्णoगावडणघडंतमच्छरोहरियपहरेणोयल्लो । पुणरुत्तट्ठिय-संगलियस यल देहाविहाइल्लो ।। ७५ ।। इय पात्रपरिणतीवसैंणिमिस पि गलद्धदुक्खवीसामो । पञ्चइ अहोणिसं सव्वओ वि दुहजलणजालाहिं ॥ ७६ ॥
सो बिहु किरणवेगजीवदेवो उवभुंजिऊण समग्गसंपण्ण विसयसोक्खं णिययाउयपरिणईए तओ चुओ समाणो इन जंबुद्दीवे दीवे अवरविदेहे खेत्ते सुगंधिविजए सुहंकराए पुरवरीए वज्जवीरिओ णाम णरवई, तस्स लच्छिमती णाम भारिया, समुप्पण्णो तीए गन्भम्मि । कयं च से णामं वज्जणाहो ति । अइकंतो बालत्तणाओ । संपत्ती रूत्रसोहग्ग-बलसमुदयाहिद्वाणसालि जोखणं ।
ओ सो वज्जवीरिओ भोत्तूण बहुयं कालं रायलच्छि णिन्त्रिणविसयसुहपिवासो दाऊण वज्जणाहस्स रज्जं सह पणइणीए पत्रज्जं पवण्णो त्ति ।
१ मुरयमज्झसम्मत्त भइयं जे । २ तत्रोविसेसं जे । ३ 'ढाविडंबिय' जे । ४ 'वीर' जे । ५ 'मुतावलिमा' जे । ६ 'जुयल' जे । ७ तमप्पा रयपुढवीए अड्ढाइज्जधणुसयप्पमाणदेहायामो बावीससागरोवमान सू । ८ यकयपुब्ववेर सू । ९ रणायल्लो जे । १० स णिविसं पालद्वदुक्खविसामो जे ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464