Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५२ बंभयत्तचकंवहिचरियं ।
२.४१ साहिया मह पउत्ती। हरिसिओ एसो। तओ सबल-वाहणो णिग्गओ सिणेहणिन्भरयाए सम्मुहो । अहमवि मुणिऊण समुहं चेव पयट्टो तस्स । ओइण्णो सो वाहणाओ । समाइच्छिओ अहयं, आरोविओ अण्णयरवाहणम्मि । जणियहिययाणंदं पवेसिओ जहाविहवेण णिययपुरवरि । अणवरयपवड्ढमाणसिणेहपसरेणं णिययधूया कडयावई णाम बालिया हय-गयरहणाडय-धण-कणयाइणा संजुत्ता मज्झं पणामिया । अणुकूलदिणे वत्तं पाणिग्गहणं । विसयमुहमणुहवन्तस्स सुहेण वञ्चन्ति दियहा । तओ द्यसंपेसणेण समागओ सबलो वि पुप्फचूलराया, महामच्चो य धणू, वहा करेणुदत्तो, अण्णे य चंदसीह-गंगदत्त-तुडियदत्त-सीहराय(?या) [समागया। वरध' सेणावई अहिसिंचिऊण पेसिओ दीहराइणो उवरि । पत्तो य अणवरयपयाणएंहिं वरधणू । एत्थावसरम्मि य पेसिओ दीहराइणा कडयराइणो दूओ । भणिउं च पयत्तो जहा
सहवड्ढियाण संजणियभोयण-ऽच्छायणेहिं अविसेसं । आजम्मं पडिवणं णिव्वहइ महाणुभावाण ॥ २४८ ॥ एकग्गामे विसए व्य अहव णयरम्मि जो समुप्पण्णो । दट्टण विएसे तं मुहि व्व मण्णन्ति सप्पुरिसा ।। २४९ ॥ तइ पुण समयं आफैमुकीलणप्पभिइ जाव अज दिणं । एकेकमाविसेसं वसिया मो कीस पम्हरियं १ ॥ २५० ।। इय अच्छउ पम्हरियं ण केवलं णिययजाइदोसेण । मज्झस्थयं पि मोत्तूण सत्तुभावं गओ जेण ॥२५१ ॥ तओ एवं सोल्लुठं जंपियं सुणेऊण कडयराया भणिउं पयत्तो जहा-" भो दूध! सच्चं जं तुह पहुणा भणियं सह वड्ढिया य रमिया य । अम्हेच्चइओ सह बंभराइणा णऽच्छए को वि ।।२५२॥ किंतुपरलोयपउत्थे तम्मि मंतिउं तं सि जोग्गकलणाए । बंभणराहिवतणयं बालं किर पालिङ मुक्को ।। २५३ ॥ णवरिण बालं एक रज्जं संतेउरं परियणं च । तुह पहुणा पालंतेण भूसियं दूध ! नियगोत्तं ॥ २५४ ॥ इय सामण्णं पि हु दूय ! परकलत्तं महाणुभावाण । दलु पि णेय जुज्जइ अच्छउ दूरेण रमियव्वं ।। २५५ ॥ .
ता हो दूय ! तुह पहुणा विम्हरिऊण अत्तणो विलसियं अम्हे चिय उवालद्धा । अहवा उचियमेयं सविषयस्स"। त्ति भणिऊण पेसिओ ओ । अप्पणा वि अणवरयपयाणएहिं गच्छमाणो संपत्तो कम्पिल्लपुरवरं । तओ णिरुद्धसयलजणणिग्गम-पवेसं समन्तओ पसरियरह-तुरय-गइंदैवंदेण रोहियं चउपासओ । बम्भयत्तो वि केइ सामेण, "केर भेएणं, "केइ उवप्पयाणेणं तस्स गरवइणो सबसे कुणंतो संपत्तो । समारोहियं समंतओ चउरंगबलेणं णयरं ।
इओ य सो दीहणराहिवो णिग्गओ हिमुहं ससेण्णो । अभिमुभयबलाणं पि समरं ।। कह ?णवरि य विमुक्कलल्लकहकपोक्कं विकोसकरवालं । कोंडलियचंडकोयंडमुकणारायणियरिलं ॥ २५६ ॥ घडियतुरंगोरत्यलपाडियपाइक्कभरियमहिमग्गं । पासल्लागयपाइककोतिणिव्वट्टियतुरंग ॥ २५७ ॥ गरुयगयचंडसोण्डग्गलग्गणिकड्ढिउब्भडभडोहं । भडहच्छमच्छरुच्छाहछिण्णगयसोण्डदंडग्गं ॥ २५८ ॥ घडियघणसंदणारूढसुहडपम्मुक्कपहरणुविडिमं । णीहरियणिबिडबहुबाणजालसंच्छ(१छि)ष्णछत्त-धयं ॥ २५९ ॥ ता तं कड्ढियबाणासणुच्छलंतोरुबाणजालिल्लं । सेण्णं दीहणरिंदस्स सहरि(रह)सं कडयणरवइणा ॥२६० ॥ चटुलयरखरखुरुक्खित्तरेणुपडिभग्गदिद्विपसरेण । णाणाविहणेषु(व)च्छुच्छहतघणतुरयसेण्णेण ॥ २६१॥
घणघडियगयघडारूढणिबिडपयवीढचमढियभडेण । धुयसीसुच्छालियचमरतुरयकड्ढियरहोहेण ॥ २६२ ॥ पडिरुद्धं (द)समुह(मूह)यण(ड)न्तणिबिडभडणिवहपहरणिल्लेण । वावल्ल-भल्लवित्थयपहरविणिन्तंतगुप्पन्तं ॥ २६३ ॥ छ
सुहं भुंजमाणस्स सुजे । २ एहि गंतु वर जे । ३ सविसेस सू ।। ण तम्वित वि)एसे मुहिजे। ५ वुण स्। विम्हरियं जे । ७ मजमत्थं पिय मोत्तुं सत्तुल्य भावं सू । ८ एवं सोल्लुंठजंपियं जे । १ भणि तह वढिया सि मुत्ता य । जे । १. अम्हे रइउं सह बभराइणा णेच्छए सू । ११ उवलद्धा सू । १२ दवद्वेण जे । १३.१४ के वि जे । १५ समारोविउ जे । १६ अहिमुहो जे । १० हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति ।
Jain Education eternational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464