Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 313
________________ २३. बउप्पन्नमहापुरिसचरियं । माणा [य] सरयन्भविभमुत्तुंगधवलभवणोवसोहियं पउरयरजणसमूहोवरुद्धणिग्गम-पवेसं तिय-चक्क-चच्चरोयरपयत्तपेच्छणयमिलियनगसमूहं मइरामयखलियविलासिणिचलणणेउरारावमिलन्तहंसउलं सइपयत्तूसवाणंदविरइयतूररवावूरियसवणविवर पविद्या सागरदत्तभवणं । समाइट्ठो य तेण णिययपुरिसो जहा-दंसेसु एयाण महाणुहावाणं वासभवणं । णीया य तेण अम्हे सहरिसं । दंसियं च मणहरसेज्जा-ऽऽसणोवयरणसंपुण्णमावासभवणं । 'एत्य गिवसह' ति भणिऊण गए तम्मि तो अहमच्चतरमणीयत्तणओ पवड्वमाणकोउहलो' पुलोइउं पयत्तो समचउरंससंठाणं कयवालिविरइयदयालयलं(?) मरगयमयमयरमुहोवलक्खियपणालणिवहं बालकयलीहरन्तट्ठियलयामंडवपरिखित्तभवणोववणं घरदीहियासंचरंतभवणकलहंसकयकलरवं भवणवावियासमुग्गयकुसुमतरुपरिमलल्लीणरुटुंताऽलिमुहलियं [? वासभवणं] । ठिओ एक मुहुत्तरं । ताव य समागंतूण भणइ एगो सायरदत्तपेसिओ पुरिसो जहा-उठेह, मजण-भोयणाइयं ठिई णिवत्तह त्ति । तओ तस्स सायरदत्तस्स पियं कुणमाणेहिं कयं सव्वं पि करणीयं । एवं च तस्स पीतिपुरस्सरमुवचरन्तस्स तण्णेहाणुरायपडिबद्धा ठिया कइवयदिणाणि। - अण्णया य वुद्धिलपेसिओदासचेडो समुट्ठवेऊण वरधणुं विवित्तम्मि किं पि भणेऊण गओ । तम्मि य गए वरधणुणा मज्झ साहियं जहा-जं तं मह बुद्धिलेण अद्धलक्खं पडिवणं तप्पवेसणत्थं चत्तालीससहस्सीओ हारो एयस्स हत्थे पेसिओ। दंसिओ उग्घाडेऊण करंडया फुलोइओ मए । तं च पलोयमाणेण दिट्ठो मए बंभयत्तणामंकिओ लेहो । तं च दद्रुण मए भणियंकस्सेसो लेहो ?। वरधणुणा भणियं-को जाणइ ?, वहवे खलु बम्भयत्तणामोवलक्खिया पुरिसा भवन्ति, किमेत्य चोज्नं ? । ___ एवं च जाव परोप्परमालावो वट्टइ ताव तिपुंडैमंडियतणू समागया वच्छा णाम परिवाइया । अक्खय-कुसुमाइयं च पक्खिविऊण उत्तिमंगम्मि 'पुत्तय ! वाससहस्सं जीवह ति भणन्तीए एक्कन्तम्मि वाहित्तो वरधणू । तेण य समं मंतिऊण कि पि पडिगयाए पुच्छिओ मैए वरधणू जहा-किमेसा जंपइ? त्ति । वरघणुगा भणियं-"एयाए इम जहा-जो सो तुम्हाण वुद्धिलेण रयणकरंडयम्मि हारो पेसिओ तेण सह लेहो समागओ तमोप्पह त्ति। मया भणियं-- एसो खु बंभयत्तरायनामंकिओ दीसइ, तां साहह अणुवरोहेण 'को सो बंभयत्तो राय ? त्ति । तीए भणियं-वच्छ ! मुबउ, किंतु ण तए कस्सइ साहियव्वं । अस्थि इहेव णयरीए सेट्ठियां रयणवती णाम कण्णया । केरिसा य ?-. सुसिलिट्टसंगयंगुलिदलाऽऽविहावियसिराविहाविलं । उन्धहमाणी सुसिलट्ठमुण्णयं गूढचलणजुयं ॥ १४० ॥ राओ लायण्णऽमल(ले) तणुम्मि तीसे णलद्ध संठाणो । संलग्गो पयजुवलम्मि वाल(?पाय)सेवाहिलासो च ॥१४॥ मासलनिगूढदढगुप्फजायसुकुमारसुंदराया । अणलक्खियरोमालक्खपिण्डियं जंघियाजुवलं ॥ १४२ ॥ अण्णोण्णसंगयामूलमिलियथोरोरुवित्थयणियम्बं । मणहरसहावगंभीरणाहिपरिमंडलावत्तं ।। १४३ ॥ वेल्लहलबाहुलइयावलम्बिकरपल्लवाऽऽव्य(व)लावयवं । सुपसत्थतिलेहाहरणहारिवरकंघरदंतं ।। १४४ ॥ वरणयरिं व सुवित्थिण्णदीहरच्छंजणुजलालोयं । अप्पडिमदंतसोहोवहूसियं वणकणेरु य ।। १४५ ॥ मुहुयहुयासणडज्झतहन्वपडिबद्धधूमवडलं व । उन्धहमाणी अंसावलम्बि घणचिहु[]पभा ॥ १४६॥ जिम्मलभालयललुलन्तचटुलपरिघोलिरालयद्धन्त । संपुण्णगंडमंडलमणोहरुम्मिल्लमुहसोहं ।। १४७ ॥ सियतलिगसिचयसंजणियकंचुउच्छइयसिहिणपरिणाहं । ससिलेह-पवरधवलब्भसन्ततीपिहियपरिवेसं ॥ १४८॥ इय चक्कावलिपरियलियकंधरं वयगयं समुबहइ । सेविजतं ससिसंकिरोहिणीपरियणेणं व ॥ १४९ ॥ सा य रयणवती आबालभावाओ चेव मया समं जणियवेसंभसब्भावणिब्भरा रहस्सकहापरायणा चिट्टइ । सबस्स य णियपरियणस्स मज्झम्मि मं चेव वल्लहं मण्णमाणा अहिरमइ संकहासुं । अण्णया य णाइचिरदिणगयाए दिट्टा मए किं पि हिययगयमत्थं झायमाणा पवरपल्लंकियापल्हत्थतणुलया एककरकिसलय पैरामुसियसवणमंजरी वामभुओवहागीकयक्यणमंडला अणिमिसोवलक्विज्जमाणणयणकुवलया पुरओ संकप्पलिहियं पित्र पेच्छमाणा किं पि हिययगयमत्य झाय प च संठिया। तं च तहाविहं अणणुहूयमवत्थंतरं "तीसे दट्रण कंपमाणहियेया गया है तीए समीवं । भणिया य मए-पुत्ति रयणवइ किं चिंतेसि? त्ति । तओ तीसे परियणेण मह साहियं-अज्ज यहुदिणाणि १°लो पलोएतो त विजाहररायभवणं ठिओ मुंहुतंतरं । ताव य जे । २ च पइदिण मुवयरिजमाणा तण्णेहा जे!! समुहावेजे। ४ पुलइओ जे । ५ 'डमंडिया संजे। ६ मया सू । ७ का डम्मि सू । ८ तो जे । ९ या सयलगुणगणोक्वेया २६ व रूय-सोहग्गसहावेहि रयणवई जाम । सा य आबालभावओ जे, (१४९ गाथानन्तरम)। १. परिमुसियसमण सू । ११ तीए जे। १२ हियरया स। For Private & Personal Use Only www.jainenbrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464