Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५२ बँभयप्तचक्कवट्टिचरियं ।
२२९
तओ गएसु तेसु । मया अण्णा विदिण्णा से गुलिया । तयणुहावओ य सुत्तविरुद्ध व्व समुट्ठिया वियंभमाणा । णिवडिओ हैं चलणजुबलए । जाणाविओ अप्पा । पयत्ता रोविडं । मए भणियं ण एस कालो रोवियव्त्रस्स, एहि लहं अवकमामोति । गयाणि य तुरियपयणिक्खेवं उत्तराभिमुहं जोयणमेतं भूमिभायं । पत्ताणि य कच्छा हिहाणं गामं । तत्थ य मह पिउणो वयंसो देवसम्मो णाम बंभणो । तस्स य गेहम्मि ठविऊण समासत्थाए सिट्ठो कुमार ! तुहसंतिओ वुत्तन्तो । सोऊण ये मए णिरंभमाणा वि बहलंसुसलिलपडिरुद्धलोयणप्पसरा पलावबहुलं च परिदेविडं पयत्ता । कह ?–
पप्फुल्लकमलकोमलदलुज्जलालोयललियमु हैबिम्बा ! । अहिणवविसदृकंदोट्टपत्तकंतिलणयणजुया ! ॥ १३२ ॥
मणहरला यण्णाऽऽउण्ण विमलगंड यलमंडलाहरणा ! । चरियाणुद्धय ! मुद्धय ! कुमार ! सुकुमारचलणयला ! ॥ १३३ ॥ hore बाहिविणिग्गयस्स परिदेविरी दढं जाऽऽसि । स च्चिय जणणी मरणस्स कारणं पेच्छ विहिचरियं ॥ १३४ ॥ सुकुमालफंसमणोहरम्मि वसिऊण महरिहे सयणे । कह वौच्छिसि कठिणकुसारसक्करिल्ले महीवट्ठे ? ।। १३५ ॥ कं भणिहिसि तण्हुण्हामिलाण देहो छुहापरिस्संतो । वरधणुविरहे दीहरपवासदुक्खाण मज्झगओ || १३६ ॥ बालम तुह चैलिय - कीलियव्वाई संभरेऊण । सहस त्ति जंण फुट्टइ हिययं तं णूण वज्जमयं ॥ १३७॥ सरिऊण अत्तणो पाणवाडयावासदासभावत्तं । अप्पाणो वि ण रोयइ किं पुण मह भोयणं भोतुं ॥ १३८ ॥ इय चंडालणिवासो धणुणिण्णासो ण मे तहा डहह । जह भरिऊण पवासं कुमार ! बहुसो तुहं हिययं ॥ १३९ ॥ तओ सा एवं विपलावे कुणमाणी कह कह वि समासत्थीकया । भणिओ य मए देवसम्मो - एसा मह जणणी 'तुह णिक्खेवो' त्ति सोहणं दहव्वा, जावाहमागच्छामि । एवं च तेण पडिवण्णं । तओ हं काऊण जणणीए पणामं णिग्गओ तप्पएसाओ । परिब्भमंतो समागओ इहई । जायं च तुमए सह मह दंसणं ति ।
46
एवं च वीसंभणिन्भरं मंतयंताण अइकंता काइ वेला । ताव य समागओ एक्को मणूसो गामार्हितो, भणिउं च पयत्तो'महाभाय ! ण कत्थइ हिंडियव्वं तुम्हेहिं, जेण तुम्हाणं समाणरूव-वओविसेसं पडे लिहिऊण पुरिसजुवलमाणीयं कोसलाहिवइणो निउत्तपुरिसेर्हि । दंसिऊण य भणियं तेहिं - एवंवि हरूविणो एत्थ दोणि पुरिसा समागयति । एवं च पेच्छिऊण समागओ तयंतियाओ अहं । दिट्ठा य तव्विहरूवोवलक्खिया तुम्हे । संपयं जं वो अहिमयं तं कुणह " । त्ति भणिऊण fare तम्मि दो वि अम्हे वणगहणंतरालेण विवलायमाणा समागया कोसंबिं ।
तत्थ य गरवाहिरुज्जाणम्मि दिद्वं दोन्हं सेट्ठिसुयाणं सागरदत्त - बुद्धिलणामाणं पयत्तं कुक्कुडवारं । पणीकाऊण सयसहस्सं संपलग्गं कुक्कुडजुज्झं । पहओ सागरदत्तकुक्कुडेणं बुद्धिलकुक्कुडो । पुणो घुद्धिलकुक्कुडेण सागरदत्तकुक्कुडो पहओ, भग्गो य पराहुत्तं सागरदत्त कुक्कुडो, ण याहिमुहं कीरमाणो वि समहिलसा जुज्झिउं । च पिडिमुहं दट्ठूण भणिओ मए सागरदत्तो भो ! कीस पुण एसो सुजाई विभग्गो कुक्कुडो, ता पेच्छामि णं जइण कुप्पह तुम्हे । तओ सागरदत्तेण भणियं भो महाभाय ! पेच्छ, ण य मह एत्थ दव्बलोहो, किंतु अहिमार्गेमेस्थावरज्झइ । एत्थावसरम्मि य पलोइओ वरघणुणा वुद्धिलकुक्कुडो । दिट्ठा य चलणेसु णिबद्धा लोहसूई । लक्खियं च बुद्धिलेणं णिहुयं । तेण य पडिवण्णं वरघणुणो अद्धलक्खं । अणुवलक्खं च साहिओ एस वइयरों मह वरघणुणा । तओ मया बुद्धिलकुक्कुडस्स कड्ढिऊण सुई भेडिओ सागरदन्तकुक्कुडस्स । पराजिओ तेणं । परितुट्टो सागरदत्तो । पप्फुल्लवयणंकओ 'ऐंह अम्ह गेहं गच्छामो' त्ति भणिऊण अम्हे वलइऊण "संदणवरम्मि पयत्तो णिययघरहुत्तं सायरदत्तो, पविट्ठो" यरिं ।
अम्हे हि कोउहल्लुल्लसन्तदिद्विपसरा पलोएमाणा जयरिवाहिशेब [वण] मणहर परिसरप्प से, नियच्छमाणा पायाल - मूलावलग्गफरिहाविसेसं धवलकर (वि) सीसउवलक्खियं से सप (फ) गामंडलोवमं पायारपरिवेसं, अवहोवासावसंतझुलं तचटुचामरं [पत्ता ] गोरदारं । पविसमाणेहि य गिओ खरमारुयाहयुच्छलियजलणिहिस्स व महंतो जणकलयलावो । पेच्छवयण जे | ४ सोत्थिसि सू । ५ चलणकी जे । ६ तुमं सू । ७ तुम्हे १० तुम्मे जे । ११ णमेव [ए] तथा सू । १२ यं चैब पडि सू । १३ सुई ट्ठो नयरं । नओ निययभवणं । समाइट्ठो य तेण निययपुरिसो जे ।
१ य मे भिमाणा जे । २ हबिंब ! जे । ३ स सु । ८ "तराले विव सू । ९ नगरियाचाहिं सू । भिडिओ जे । १४ एहि जे । १५ सदगम्मि सू ।
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464