Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२३८
चउप्पन्नमहापुरिसचरियै ।
बोलीणो रहवरो तमंतरालं । अहमत्रि पेरिनिबिड तरुयरंतरालमज्झेण सणियं सणियमवक्रममाणो कह कह वि संपतो तं गामं जत्थ भेणिवसियाई । साहिया तग्गामाहिवइणा तुम्ह पउत्ती । समुप्पण्णहिययतोसो य संपत्ती इहई । पउणो पहारो । भोयणपत्थणाववएसेण न समागओ इहई जाव दिट्ठा तुम्हे" ति । एवं च अवियण्हाणुरत्तचित्ताण जंति दियहा । अण्णया य मंतियमम्हेहिं परोप्परं एवं जहा - केत्तियं पुण कालं पमुकपुरिसयारेहिं अच्छियव्वं ? । भणियं चविसमदसावडियस वि जहकमं जणियपुरिसयारस्स । जैइ ण फलइ संपत्ती कित्ती उण तह वि संपडइ ॥ २१३ ॥ आवइपडियस्स वि सुबुरिसस्स उव्वहइ तह वि ववसाओ । विरहियववसायं पुण लच्छी विग महइ अहिलसिउं ॥ २१४ ॥
एवं च चिंतयंताण णिग्गमणोवाऊसुयमणाण
पत्तो य मलयमारुयमंदंदोलिज्ज माणतरुगहणो । वियसन्तसरस पाडलपडइच्छोच्छइयभूसा (भा) ओ ॥ २१५ ॥ मंजरियपउरसहयारधूलिधूसरियणहयलाहोओ । रुंदन्तमत्तमहुय[ ---]खावूरियदियन्तो ।। २१६ ।। कोइलकुल[क] कलरव वित्तट्टपणट्टपंथियजणोहो । कुरवयपसूयपरिमलवाउलियमिलंतभसलउलो ॥ २१७ ॥ इय बहुपायवपप्फुल्लसरसकुसुमोहपरिमलुग्गारो । अणिमित्कंठियतरुणमणहरो माहवो सहसा ॥ २९८ ॥ स(ए) रिसम्मि य महुसमए, एकदिणम्मि पयत्ते मयणमहूसवे, विधिहुज्जलविसेसणेवच्छालंकिए कीलाणिमित्तं विणिमायम्हि णयरजणवए, जहाभिरुइयं पयत्तम्मि णिग्भरे कीलारसे, णवरमेकसरियं चेय दिट्ठो करडयडकोडराविडि[?] दाणगंडस्थलो कुम्भत्थलरंखोलमाण मुक्कतिक्खं कुसो णियकरयल (लु) त्थल्लियाहोमुहणिवडियाहोरणो दढविणिद्दलियरुदंदु विसंखलचलन्तचलणो मयपरव्वसत्तणओ भंजिकणाऽऽलाणखम्भं वियरिओ रायहस्थी । विणिग्गओ रायंगणाओ । तओ समुच्छलिओ रायंगणम्मि हलहलारावो । विरसमुक्कूइयं जणवएणं । विवलाणो 'दिसोदिसिं जणवओ । भग्गाओ की लागोओ । एवं च यत्ते हल्लोहलए एका तवणिज्जपिंजरुज्जलसरीरच्छवी पुण कुंतलुप्पीलपल्हत्थिउम्मत्यधम्मेल्ला मयणकरिकुंभविन्भमुन्भूयरुइरथणमंडला परिवियडणियम्बालग्गकलकणिरकंचीकलावा, ससंभमुब्भन्तपुलइयव्वएहिं कुवलयदलावलं व विक्खरन्ती, छिण्णबालकयलीदलं व वेघिरोरुजुयला, भयभरपरिगलियगमणवावारा ' कत्तो सरणं ? ' ति विमगमाणापडिया मत्करिणो दिट्टिवहम्मि बालिया । तओ समुल्लसिओ हाहारवो, कूवियं से परियणेणं ।
एत्थन्तरम्मि य दरगहियाए तीए, पुरओ ठाऊण हकिओ मए वारणो । मुयात्रिया एसा । सो वि हु वारणो मोत्तूण तं बालियं रोसवसविसमवित्थारियणयणजुयलो सम्मुहपसारियउन्भडथोरथिरहत्थो तडत्रियायडियसवणपेरन्तो ज्झति मह समुहं पहाविओ । मए वि संपिंडिऊण उवरिल्लं पक्खित्तमहिमुहं । तेणावि णिब्भरामरिसवससंपराहीणतणावेण तमुवरिल्लं घल्लियं गयणंगणसमुहं, णिवडियं धरणिमंडले । जात्र किलें परिणमइ ति ताव मया विदच्छत्तओ समारुहिऊण कंधराहोए णिबद्धं आसणं, तालिओ तिक्खंकुसेण, अप्फालिओ कुम्भभाए वसमाणिओ रायहत्थी ।
• एत्थावसरम्मि य समुच्छलिओ 'साहु साहु' त्ति जणकलयलो । ताव य पलोयणणिमित्सुग्घाडियवायायणकवाडसंपुढं सहस्सलोयणं व संजायं पुरवरं, विज्जुलयासंवलिय व्व धवलमेहावली लक्खिज्जइ संचरंतीहिं तरुणीहिं पासायमाला । तओ मह गुणाणुरायखित्तेण पुरजणसमूहेणं विमुकमुवरिं कुसुमवासं, पक्खित्तो पउरपोत्तवाडो, 'जयइ कुमारो' त्ति पढियं ftir | म हिस्थिसिक्खापओएहिं सपेसलपरिसक्कियव्वएहिं सुमहुरभणियव्त्रयविणोएण मेल्लात्रिओ मच्छरं गयवरी । समाणीओ य आलाणखंभट्ठाणं । समप्पिओ पीलुइणो ।
तात्रय समागओ तमुद्देसं णरवई । दट्ट्ठूण य तं तारिसमणण्णसरिसचेद्वियं गरुयैविम्यवियम्भियमणचमकारो लक्खिऊण सयललक्खणालंकियतणुविहायं मं भणिउं पयतो- को उण एसो ?, कुओ वा आगओ ?, कस्स वा तणओ ? ति । तओ भणियं वरघणुणा
१ परिणियडत सू । तुम्हे जे । ३ जइ विण फलसंपत्ती किती वुण जे । ४ ण समागओ मयरयपरमसुही महूसमओ । तभो एकम्मि दिणे पयतो मयणमहूसवो। विविद्दुज्जल विसेसणेवच्छऽलंकिए कीलाणिमितं विपिग्गयम्मि जयरजणवए मयपरव्वसत्तणओ जे, ( २१८ गाथानन्तरम् ) । ५ दिसोदिसं सू । ६ पयत्तम्मि सू । ७ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । ८ ठाइऊण जे ९ घेत्तृणमुत्तरीयं घ जे । १० किर गच्छति जे । ११ पओएणं जे । १२ 'यविन्भमवि सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464