________________
२३८
चउप्पन्नमहापुरिसचरियै ।
बोलीणो रहवरो तमंतरालं । अहमत्रि पेरिनिबिड तरुयरंतरालमज्झेण सणियं सणियमवक्रममाणो कह कह वि संपतो तं गामं जत्थ भेणिवसियाई । साहिया तग्गामाहिवइणा तुम्ह पउत्ती । समुप्पण्णहिययतोसो य संपत्ती इहई । पउणो पहारो । भोयणपत्थणाववएसेण न समागओ इहई जाव दिट्ठा तुम्हे" ति । एवं च अवियण्हाणुरत्तचित्ताण जंति दियहा । अण्णया य मंतियमम्हेहिं परोप्परं एवं जहा - केत्तियं पुण कालं पमुकपुरिसयारेहिं अच्छियव्वं ? । भणियं चविसमदसावडियस वि जहकमं जणियपुरिसयारस्स । जैइ ण फलइ संपत्ती कित्ती उण तह वि संपडइ ॥ २१३ ॥ आवइपडियस्स वि सुबुरिसस्स उव्वहइ तह वि ववसाओ । विरहियववसायं पुण लच्छी विग महइ अहिलसिउं ॥ २१४ ॥
एवं च चिंतयंताण णिग्गमणोवाऊसुयमणाण
पत्तो य मलयमारुयमंदंदोलिज्ज माणतरुगहणो । वियसन्तसरस पाडलपडइच्छोच्छइयभूसा (भा) ओ ॥ २१५ ॥ मंजरियपउरसहयारधूलिधूसरियणहयलाहोओ । रुंदन्तमत्तमहुय[ ---]खावूरियदियन्तो ।। २१६ ।। कोइलकुल[क] कलरव वित्तट्टपणट्टपंथियजणोहो । कुरवयपसूयपरिमलवाउलियमिलंतभसलउलो ॥ २१७ ॥ इय बहुपायवपप्फुल्लसरसकुसुमोहपरिमलुग्गारो । अणिमित्कंठियतरुणमणहरो माहवो सहसा ॥ २९८ ॥ स(ए) रिसम्मि य महुसमए, एकदिणम्मि पयत्ते मयणमहूसवे, विधिहुज्जलविसेसणेवच्छालंकिए कीलाणिमित्तं विणिमायम्हि णयरजणवए, जहाभिरुइयं पयत्तम्मि णिग्भरे कीलारसे, णवरमेकसरियं चेय दिट्ठो करडयडकोडराविडि[?] दाणगंडस्थलो कुम्भत्थलरंखोलमाण मुक्कतिक्खं कुसो णियकरयल (लु) त्थल्लियाहोमुहणिवडियाहोरणो दढविणिद्दलियरुदंदु विसंखलचलन्तचलणो मयपरव्वसत्तणओ भंजिकणाऽऽलाणखम्भं वियरिओ रायहस्थी । विणिग्गओ रायंगणाओ । तओ समुच्छलिओ रायंगणम्मि हलहलारावो । विरसमुक्कूइयं जणवएणं । विवलाणो 'दिसोदिसिं जणवओ । भग्गाओ की लागोओ । एवं च यत्ते हल्लोहलए एका तवणिज्जपिंजरुज्जलसरीरच्छवी पुण कुंतलुप्पीलपल्हत्थिउम्मत्यधम्मेल्ला मयणकरिकुंभविन्भमुन्भूयरुइरथणमंडला परिवियडणियम्बालग्गकलकणिरकंचीकलावा, ससंभमुब्भन्तपुलइयव्वएहिं कुवलयदलावलं व विक्खरन्ती, छिण्णबालकयलीदलं व वेघिरोरुजुयला, भयभरपरिगलियगमणवावारा ' कत्तो सरणं ? ' ति विमगमाणापडिया मत्करिणो दिट्टिवहम्मि बालिया । तओ समुल्लसिओ हाहारवो, कूवियं से परियणेणं ।
एत्थन्तरम्मि य दरगहियाए तीए, पुरओ ठाऊण हकिओ मए वारणो । मुयात्रिया एसा । सो वि हु वारणो मोत्तूण तं बालियं रोसवसविसमवित्थारियणयणजुयलो सम्मुहपसारियउन्भडथोरथिरहत्थो तडत्रियायडियसवणपेरन्तो ज्झति मह समुहं पहाविओ । मए वि संपिंडिऊण उवरिल्लं पक्खित्तमहिमुहं । तेणावि णिब्भरामरिसवससंपराहीणतणावेण तमुवरिल्लं घल्लियं गयणंगणसमुहं, णिवडियं धरणिमंडले । जात्र किलें परिणमइ ति ताव मया विदच्छत्तओ समारुहिऊण कंधराहोए णिबद्धं आसणं, तालिओ तिक्खंकुसेण, अप्फालिओ कुम्भभाए वसमाणिओ रायहत्थी ।
• एत्थावसरम्मि य समुच्छलिओ 'साहु साहु' त्ति जणकलयलो । ताव य पलोयणणिमित्सुग्घाडियवायायणकवाडसंपुढं सहस्सलोयणं व संजायं पुरवरं, विज्जुलयासंवलिय व्व धवलमेहावली लक्खिज्जइ संचरंतीहिं तरुणीहिं पासायमाला । तओ मह गुणाणुरायखित्तेण पुरजणसमूहेणं विमुकमुवरिं कुसुमवासं, पक्खित्तो पउरपोत्तवाडो, 'जयइ कुमारो' त्ति पढियं ftir | म हिस्थिसिक्खापओएहिं सपेसलपरिसक्कियव्वएहिं सुमहुरभणियव्त्रयविणोएण मेल्लात्रिओ मच्छरं गयवरी । समाणीओ य आलाणखंभट्ठाणं । समप्पिओ पीलुइणो ।
तात्रय समागओ तमुद्देसं णरवई । दट्ट्ठूण य तं तारिसमणण्णसरिसचेद्वियं गरुयैविम्यवियम्भियमणचमकारो लक्खिऊण सयललक्खणालंकियतणुविहायं मं भणिउं पयतो- को उण एसो ?, कुओ वा आगओ ?, कस्स वा तणओ ? ति । तओ भणियं वरघणुणा
१ परिणियडत सू । तुम्हे जे । ३ जइ विण फलसंपत्ती किती वुण जे । ४ ण समागओ मयरयपरमसुही महूसमओ । तभो एकम्मि दिणे पयतो मयणमहूसवो। विविद्दुज्जल विसेसणेवच्छऽलंकिए कीलाणिमितं विपिग्गयम्मि जयरजणवए मयपरव्वसत्तणओ जे, ( २१८ गाथानन्तरम् ) । ५ दिसोदिसं सू । ६ पयत्तम्मि सू । ७ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । ८ ठाइऊण जे ९ घेत्तृणमुत्तरीयं घ जे । १० किर गच्छति जे । ११ पओएणं जे । १२ 'यविन्भमवि सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org