Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
चउप्पन्नमहापुरिखचरियं ।
बहुजणियसुहडसंघट्टणिस णिव्वूढसमरभारेहिं । सावरण-पहरणेहिं वि रहेहिं रहियग्गजोहेहिं ।। १९५ ।। णिसियासिहत्थवगंत कारमुकहकेहिं । पाइकाण वि णिवहेहिं सव्त्रओ रुद्धपसरेहिं ॥। १९६ ।। उनएसकयरसायणविज्जा-मंतोसहप्पयाणेहिं । उव्वरिडं ण हु तीरइ मरणाओ सुरा-सुरेहिं पि ॥ १९७ ॥ इय अधुम्मि जीए धुवे विणासम्म सव्वदेहीण । को णाम बालिसो जो उवेक्खए अप्पणी अँप्पं ? ।। १९८ ॥
२३६
भो भो देवापिया ! खणभंगुरं सरीरं, सरयन्भविन्भमं जीवियं, तडिविलसियाणुयारि जोव्वणं, किंपागफलोत्रमा भोगा, संझारायसमं विसयसोक्खं, कुसग्गलग्गजललवचंचल लच्छी, सुलहं दुक्खं, दुलहं सुहं, अणिवारियप्पसरो मच्चु ति । एवं ववत्थिए छडिज्जउ मोहप्पसरो, रुंभिज्जैउ सयलिंदियस्थो, भाविज्जउ संसारसरूवं, कीरउ जिणवैरप्पणी धम्मे मणोति ।
तओ एयमायणिऊण महियलमिलन्तभालवद्वेग पणमिऊण मुणिवरे ' भयवं । एवमेयं ' ति भणिऊण मुणिगुणुकित्तणपरायणा जहागयं पडिगया सुरगणा । लद्धावसरेण य भणियं अम्हाण पिउमित्तेण जहा - भयवं ! एयाणं पुण बालया को भत्ताभविस्सर ? । तेहिं भणियं - एयाओ भाइवहयस्स पणइणीओ भविस्सन्ति । तओ एयमायण्णिऊण मुणिवयणं चिन्तावससामलिमुहमंडलो राया अहोमुहं संठिओ । एत्थावसरम्मि य भणियम हेर्हि जहा - ताय ! संपयं जेवं साहियं मुणिवरेर्हि संसारसरूवं, सिट्टा विसयपरिणई, ता अलमम्हाणमेवंविहविवायावसाणेण विसयसुद्देणं । पडिवष्णं च तं तारण ।
एवं च बल्लहयाए भाउणी सिढिलियणियसरीरसुहप्पसराओ तस्स चेय मज्जण - भोयणाइयं सरीरद्विहं चिंतयंतीओ चिन्ह, जावण्णदिणम्मि तेणऽम्ह भाउणा भमंतेण पुहइमंडलं दिट्ठा तुम्ह माउलयस्स धूया पुप्फबती णाम कण्णया । तंरूंबाइसय सोहग्गक्खित्तमाणसो अवहरिऊण आगओ । तद्दिट्टिमसहमाणो य विज्जं साहिउं गओ । अओ उवरिं तुम्हे मुणियवर्त्तता ।
हो महाभाय ! तम अवसरे तुम्ह सयासाओ समागतूण पुष्फबईए भणियाओ अम्हे, सामपुव्वयं साहिओ भाणो वृत्तंतो । तमायणिऊण वियम्भिउब्भडसोयप्पसराओ बहलंसुसलिलमयिलियकत्रोलमंडलाओ "रोविडं पयत्ताओ । पुणो कह कह त्रिणिवारियाओ तीए, भणियाओ य
संसारुव्विग्गमहाडईए भमिरस्स जंतुहरिणस्सं । कस्स ण जायं भीसणकयन्तवाहाओ मरियन्त्रं १ ।। १९९ ॥
कस व समग्गसयलिंदियत्थसंजणिय सयलसोक्खाई । जायन्ति निययकम्माणुहावओ णेय मणुयस्स १ ॥ २०० ॥ अच्चन्तणेह णिब्भरपरव्वसासंघजणियपसरस्स । इद्वविओगा जायन्ति देव्ववसओ ण कस्सेह ? ॥ २०१ ॥ इय सुंदरीओ ! कलिउं असार संसारकारणमियाणिं । सिटिलिज्जउ सोओ सुलहमेरिस सव्त्रसत्ताण ॥ २०२ ॥
अण्णां च सुमरिज्जउ मुणिवरभणियं भवियन्त्रमत्रितहमेरिसेणं चेव, कीरउ पडिथिरं हिययं, पडिवज्जिज्जर बंभयत्तेण सह संबंधो त्ति। तमायष्णिऊण य पयत्ताणुरायपसराहिं सरहसं पडिवण्णमम्हेहिं । तओ अइरहसत्तणओ पुप्फवतीए तुम्ह संकेयणिमित्तं अण्णा चेय चालिया पडाया। तदंसणेण य तुम्हे ण याणिमो कत्थइ पउत्थ त्ति । अपेच्छमाणीहिं अम्हेहिं
लोओ तुमं त्रिकाणगंतरालेसुं, पुणो य ललियलयाहरेसुं, तओ वियडगिरिकुहरंत रेसुं, पुणो परिमलमिलन्तभमरउलदलमुहलियकमलसरेसुं, तओ गाणाविहगाम-णगरीइएसुं । जाहे ण कहिंचि दिट्ठो ताहे विसण्णवयणाओ इहमागयाओ अम्हे । वरिय किंचावसेसत्तगओ भागहेयाणं अप्पत कियहिरण्णवुट्टिविन्भममेत्थ संजायं तुम्हेहिं सह दंसणं । ता हो महाभाग ! सुमरिऊण पुष्पवइवइयरं कीरउ अम्हाण समीहियं ।
मायणि य सरहसं पडिवण्णं मए । णिव्त्रत्तिऊण य गंधव्यविवाहं जहाणुकर्म ताहिं समयं जणियविवहकीत्रिणीयं वो पवरपलंके । कह ? -
१.का सू । २ 'हिप' जे ३ अप्पा जे । ४ ला रायलच्छी जे । ५ भंजिज्जउ सूं । ६ वरभणिए जे । ७ एवेत्यर्थः । ८ बहाए जे । ९ ख्याई जे । १० रोइउ १ । राई जे । १२ लाविणोएणं णुवष्णो पवरपत्रके । सुद्देण य पहाया रयणी । तभो
गोससमयम्मि भणि जे (२०६ गाथानन्तरम् ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464